बिटौटो "चीन-यात्रीकार-बाजार-अन्तर्दृष्टि-प्रतिवेदनं मध्य-२०२४" इति विमोचयति, यत् वर्षस्य प्रथमार्धे वाहन-बाजारस्य अन्वेषणं प्रदाति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतने बिटौटो तथा बिटौटो थिंक टैंक द्वारा संयुक्तरूपेण निर्मितं "2024 तमे वर्षे चीनयात्रीकारबाजारस्य अन्वेषणप्रतिवेदनम्" (अतः परं प्रतिवेदनम् इति उच्यते) आधिकारिकतया विमोचितं यत् एतत् बिटौटो, बिटौटो ऑटोमोबाइल डाटाबेस इत्यादीनां प्रत्येकस्य आयामस्य श्रेणीदत्तांशं संयोजयति ., एतत् वर्षस्य प्रथमार्धे बहुआयामी प्रारूपेण दृश्यचित्रस्य पाठस्य च रूपेण यात्रीकारविपण्यं प्रदर्शयति, उपभोक्तृभ्यः कारक्रयणार्थं बहुमूल्यं सन्दर्भं प्रदाति यत् एतत् कारब्राण्ड्-कृते उपयोगी अवलोकनदृष्टिकोणं अपि प्रदाति भविष्यस्य कारविपण्यं विन्यस्य, रणनीतयः निर्मातुं, रणनीतयः समायोजयितुं इत्यादयः।
प्रतिवेदने वर्षस्य प्रथमार्धे यात्रीकारानाम् विकासस्य स्थितिः स्कैन् कृता, यत्र चीनीयवाहनब्राण्ड्-समूहाः वाहन-बाजारे मॉडल्-इत्यस्य द्रुत-पुनरावृत्तेः नेतृत्वं कुर्वन्ति, उत्पाद-नवीनीकरणस्य, पुनरावृत्तेः च दृष्ट्या विपण्य-संरचनायाः पुनः आकारं ददति इति दर्शयति ब्राण्ड् "नवीनीकरणं" निरन्तरं कुर्वन्ति तथा च उद्योगस्य प्रचारं कुर्वन्ति "अप्रचलितता" एकस्मिन् समये, स्मार्टकारानाम् बाजारस्य वर्धमानमागधां पूरयितुं "स्मार्ट" निरन्तरं योजितं भवति तदतिरिक्तं, ओटीए-प्रवेशस्य दरः निरन्तरं 70% अतिक्रान्तः अस्ति; , तथा उन्नयनयोग्याः काराः क्रमेण मानकसाधनाः अभवन् ।
प्रतिवेदने वर्षस्य प्रथमार्धे मार्केट्-टर्मिनल्-विक्रयणस्य विश्लेषणं कृतम् अस्ति, यत् चीनस्य नूतन-ऊर्जा-वाहन-विपण्यं दृढतया प्रदर्शनं कुर्वन् अस्ति, यत्र प्रवेश-दराः समयात् पूर्वं ५०% अधिकाः भवितुम् अर्हन्ति इति अपेक्षा अस्ति अनेकाः सशक्ताः" प्रतिमानाः; चीनीयब्राण्ड्-संस्थाः १२ मासान् यावत् क्रमशः विपण्यभागं ५०% अतिक्रान्तवन्तः, चीनीयकार-विपण्ये प्रबलं बलं जातम्; चीनीय-ब्राण्ड्-संस्थाः निम्नस्तरीयनगरैः मान्यतां प्राप्तवन्तः, समग्रसमाजेन मान्यतां प्राप्तवन्तः; चीनीयः ब्राण्ड्-संस्थाः मुख्यधारा-विपण्ये संयुक्त-उद्यमानां एकाधिकारं भङ्गं कृत्वा उच्चस्तरीय-विपण्ये सफलतां प्राप्तवन्तः ।
प्रतिवेदने वर्षस्य प्रथमार्धे चीनीयवाहनानां "विदेशं गमनम्" इति स्थितिः अपि विश्लेषिता अस्ति, यत् चीनीयब्राण्ड्-वाहनानां निर्यातस्य परिमाणं निरन्तरं वर्धते इति दर्शयति, तस्य "विदेशयात्रा" च "बहिः गमनात्" "गमनम्" यावत् गतवती अस्ति up"; एतत् विदेशं गच्छन्तीनां चीनीयवाहनानां "नक्शा" अपि आकर्षयति, चीनीयब्राण्ड्-वैभवं दर्शयतु ।
प्रतिवेदनस्य पूर्णः पाठः निम्नलिखितः अस्ति ।