2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् शरदऋतौ यदा सर्वं सङ्गृह्यते तदा अस्माकं न केवलं शरीराय ऊर्जां आरक्षितुं आवश्यकता वर्तते, अपितु तस्य अज्ञातस्य किन्तु निर्णायकस्य "जीवनस्य वृक्षस्य" - यकृतस्य - विषये अपि ध्यानं दातव्यम् |. मानवशरीरस्य रासायनिकः पादपः यकृत् विषहरणम्, चयापचयम्, पोषकद्रव्याणां भण्डारणं च इत्यादीनां बहुविधकार्यस्य उत्तरदायी भवति एकदा तस्य समस्या भवति चेत् शरीरस्य संतुलनं भग्नं भविष्यति, तदनन्तरं विविधाः स्वास्थ्यसमस्याः भविष्यन्ति अतः शरदः शिशिरः च अस्माकं यकृत्-रक्षणाय सुवर्णकालः अस्ति ।
यकृत् स्वस्थं वा न वा शरीरं प्रत्यक्षतमं संकेतं दास्यति। श्रान्तता, भूखस्य हानिः, पीतरोगः, उदरस्य विस्तारः, कण्डूयमानत्वक्, चिड़चिडापनं, निद्रायाः गुणवत्तायाः न्यूनता, मकरेण नाडीनां प्रादुर्भावः अपि सर्वे यकृत्द्वारा प्रेषिताः दुःखसंकेताः सन्ति एते लक्षणानि न उपेक्षितव्यानि, यकृत्क्षतिस्य प्रारम्भिकाः लक्षणानि अपि भवितुम् अर्हन्ति ।
[यकृतस्य पोषणार्थं सप्त सुझावः] ।
उचित आहारः : विभिन्नानां पोषकद्रव्याणां सन्तुलितसेवनं, अधिकतया ताजाः शाकाः फलानि च खादन्तु, विशेषतः एण्टीऑक्सिडेण्ट्-युक्तानि आहारपदार्थानि, यथा ब्लूबेरी, ब्रोकोली, गाजर इत्यादयः, येन यकृत् मुक्तकणान् दूरीकर्तुं यकृत्-उपरि भारं न्यूनीकर्तुं च सहायकं भवितुम् अर्हति