समाचारं

यदि भवतः पार्किन्सन्-रोगः अस्ति तर्हि कृपया एतेभ्यः त्रयेभ्यः व्यवहारेभ्यः दूरं तिष्ठन्तु, ते भवतः आन्तरिक-अङ्गानाम् क्षतिं कर्तुं शक्नुवन्ति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पार्किन्सन् रोगः एकः सामान्यः तंत्रिकारोगः अस्ति । परन्तु केचन दुर्व्यवहाराः रोगी आन्तरिक-अङ्गानाम् अधिकं क्षतिं कुर्वन्ति, स्थितिं च व्यापकं कर्तुं शक्नुवन्ति । अद्य वयं पञ्च व्यवहारान् अवलोकयिष्यामः ये “अङ्गानाम् चोटं कर्तुं शक्नुवन्ति” यस्मात् पार्किन्सन्-रोगस्य रोगिणः दूरं स्थातुं शक्नुवन्ति!

पार्किन्सन्-रोगे अङ्गस्वास्थ्यस्य प्रभावः

पारम्परिकचीनीचिकित्सासिद्धान्तानुसारं जङ्ग-फू इति सामान्यपदं मानवशरीरस्य हृदयं, यकृत्, प्लीहा, फुफ्फुसः, वृक्कः इत्यादयः सन्ति । एते अङ्गाः परस्परं सम्बद्धाः सन्ति, रोगानाम् उत्पत्तिः चिकित्सा च प्रायः अङ्गानाम् दृष्ट्या विश्लेषणं निदानं च क्रियते

पार्किन्सन्-रोगस्य रोगिणां कृते यकृत्-वृक्कयोः अपर्याप्ततायाः कारणेन क्यू-रक्तस्य च दुर्बलता भविष्यति, येन सम्पूर्णशरीरे विविध-उतकानाम् अङ्गानाञ्च पर्याप्तं पोषणं प्राप्तुं कठिनं भविष्यति, येन पार्किन्सन्-रोगस्य लक्षणं अधिकं दुर्गतिम् अवाप्स्यति यथा यकृत्-वृक्कयोः अपर्याप्ततायाः कारणेन मांसपेशीनां कठोरता, कम्पः च भवितुम् अर्हति, येन पार्किन्सन्-रोगेण पीडितानां व्यायामस्य क्षमता प्रभाविता भवति तदतिरिक्तं यकृत्-वृक्कयोः अपर्याप्ततायाः कारणेन मानसिकविषादः, भावनात्मका अस्थिरता, स्मृतिक्षयः इत्यादीनि मानसिकसमस्याः अपि भवितुम् अर्हन्ति ।

1. औषधस्य अनुचितप्रयोगः