2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव एकः वार्ता उष्णः अन्वेषणविषयः अभवत्, "ग्वाङ्गडोङ्ग-नगरे १०,००० तः अधिकाः कोविड्-१९ संक्रमणस्य नूतनाः प्रकरणाः योजिताः" इति किं सम्भवति यत् कोविड्-१९ इत्यादयः श्वसनरोगाः पुनरागमनं करिष्यन्ति?
श्वसनरोगाणां विषये ज्ञातव्यम्
प्रथमं श्वसनरोगाः कथं संक्रम्यन्ते इति अवगन्तुं आवश्यकम् । अधिकांशः श्वसनरोगाः वायुवाहितबिन्दवैः प्रसरन्ति, यथा कासस्य, श्वासस्य, रोगजनकैः दूषितपृष्ठानां सम्पर्कद्वारा वा मुक्ताः
ग्रीष्मकालात् शरदऋतुपर्यन्तं संक्रमणकाले पुनः श्वसनरोगाः वर्धन्ते
यदा ग्रीष्मकालः शरदः च संक्रमणं भवति तदा अपि दिवा उष्णः भवेत्, परन्तु रात्रौ तापमानं महतीं न्यूनीभवति । दिवारात्रयोः मध्ये एतत् महत् तापमानान्तरं मानवप्रतिरक्षायाः न्यूनतां जनयितुं शक्नोति, श्वसनश्लेष्मस्य रक्षात्मकं कार्यं दुर्बलं भवति, येन सः विषाणुजीवाणुयोः कृते दुर्बलः भवति
द्वितीयं तु ग्रीष्मकाले आर्द्रता अधिका भवति, शरदऋतौ तुल्यकालिकरूपेण न्यूना भवति । शुष्कवायुः श्वसनश्लेष्मस्य आर्द्रतां नष्टं कृत्वा शुष्कं भंगुरं च भवति, तस्मात् रोगजनकानाम् विरुद्धं तस्य रक्षा न्यूनीभवति । तदतिरिक्तं वातानुकूलकानाम् उपयोगेन आन्तरिक-बहिः आर्द्रतायाः अन्तरं वर्धते, दीर्घकालं यावत् शुष्कवातावरणे भवितुं सहजतया श्वसनस्य असुविधा भवितुम् अर्हति