समाचारं

कः स्वस्थतरः, "नॉक्टुरियायुक्तः" "नॉक्टुरिया विना" वा ? मूत्ररोगचिकित्सकः उत्तरं वदति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मा महोदयस्य आयुः ६५ वर्षीयः अस्ति । कदाचित् मया रात्रौ ३-५ वारं, कदाचित् ७-८ वारं, उत्तिष्ठितव्यं भवति, प्रत्येकं समये मूत्रस्य परिमाणं च बहु नास्ति, मूत्रं कर्तुं च अतीव कठिनं भवति

यथा यथा कालः गच्छति स्म तथा तथा मामहोदयः अधिकं जलं पिबितुं न साहसं करोति स्म, तस्य ऊर्जा अपि दुर्गता अधिका भवति स्म । निराशः सन् मामहोदयः परीक्षणार्थं चिकित्सालयं गतः, अन्ततः प्रोस्टेटिक हाइपरप्लासिया इति निदानं प्राप्तवान् ।

1. शयनागमनात् पूर्वं शौचालयं गन्तुं किमर्थं इच्छामि?

मम विश्वासः अस्ति यत् जीवने बहवः जनाः एतादृशाः सन्ति यद्यपि तेषां शयनागमनात् पूर्वं शौचालयं गन्तव्यम् अन्यथा ते निद्रां न प्राप्नुयुः ।

एषा स्थितिः अधिकतया मनोवैज्ञानिककारकैः भवति वस्तुतः शौचालयं गत्वा अपि किमपि निष्कासयितुं न शक्यते, परन्तु यदि न गच्छति तर्हि भवतः असहजता भवति।बहुधा मूत्रं सामान्यतया जैविकरोगेण न भवति ।

बाल्यकालात् एव विकसिता आदतिः इति अधिकं सम्भाव्यते यत् बालकाः रात्रौ शय्यायाः आर्द्रीकरणं न कुर्वन्तु इति कृत्वा अस्माकं मातापितरौ अस्मान् शयनागमनात् पूर्वं शौचालयस्य उपयोगं सर्वदा शिक्षयन्ति स्म, अतः कण्डिशन्ड् रिफ्लेक्सः निर्मीयते स्म यत् अस्माभिः शयनागमनात् पूर्वं शौचालयस्य उपयोगः अवश्यं करणीयः।

अन्ये तु निद्रायाः मध्ये मूत्रस्य आग्रहेण जागरितत्वं अनुभवन्ति ।शौचालयं गत्वा अहं निद्रां गन्तुं न शक्नोमि, अतः मूत्रस्य आग्रहे विशेषं ध्यानं ददामि। यथा भवन्तः सामान्यतया निद्रां गन्तुं शक्नुवन्ति, निद्रायाः समये न जागरिताः भवेयुः इति कृते शयनागमनात् पूर्वं मूत्राशयस्य मूत्रं नास्ति इति सुनिश्चितं कर्तव्यम्

परन्तु एषा स्थितिः दुष्चक्रं निर्मातुं शक्नोति, यतः यथा यथा अधिकाः जनाः मूत्रस्य आवश्यकतायाः चिन्ताम् अनुभवन्ति, शयनागमनात् पूर्वं शौचालयं गच्छन्ति इति क्रमेण वर्धते