2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसी TASS समाचारसंस्थायाः अनुसारं अजरबैजानराष्ट्रपतिः अलीयेवः ७ दिनाङ्के उक्तवान् यत् नाकाक्षेत्रे घोरसैन्यसङ्घर्षस्य समाप्तेः अनन्तरं अजरबैजानदेशः आर्मेनियादेशेन सह वार्तायां पुनः आगमिष्यति।
आर्मेनियादेशस्य प्रधानमन्त्री निकोल पशिन्यान् षष्ठे दिनाङ्के राजधानी येरेवान्नगरे एएफपी-सञ्चारकेन सह साक्षात्कारे अवदत् यत् द्वन्द्वनिराकरणं परस्परं रियायतानाम् आधारेण भवति;यदि अजरबैजानदेशः नाकाक्षेत्रस्य विषये किञ्चित् रियायतं दातुं सज्जः अस्ति तर्हि आर्मेनियादेशः रियायतं दातुं शक्नोति।
रूसस्य रक्षामन्त्री शोइगुः अपि ७ दिनाङ्के आर्मेनियादेशस्य रक्षामन्त्री टोनोयान्, अजरबैजानदेशस्य रक्षामन्त्री गसानोव च सह दूरभाषं कृत्वा नागोर्नो-काराबाख (नाका) क्षेत्रस्य स्थितिविषये चर्चां कृतवान्
एताः सुसमाचाराः युद्धे फसितानां देशद्वयस्य सैनिकानाम् नागरिकानां च कृते शुभसमाचारम् आनयत् यत् एतत् युद्धं यथाशीघ्रं समाप्तुं शक्नोति।
नागोर्नो-काराबाख-प्रदेशः दक्षिणपश्चिमे अजरबैजानदेशे स्थितः अस्ति, अस्य अधिकांशः निवासी आर्मेनियादेशीयाः सन्ति । सोवियतसङ्घस्य पतनस्य अनन्तरं नागोर्नो-काराबाख-प्रदेशस्य स्वामित्वं कृत्वा अजरबैजान्-आर्मेनिया-देशयोः मध्ये युद्धं प्रारब्धम् । १९९४ तमे वर्षे एशिया-एशिया-देशयोः रूस-आदि-अन्तर्राष्ट्रीय-मध्यस्थतायाः माध्यमेन व्यापक-युद्धविरामस्य विषये सम्झौता अभवत् तथापि नागोर्नो-काराबाख-विषये द्वयोः देशयोः वैरभावः अस्ति, ततः परं पक्षयोः मध्ये सशस्त्रसङ्घर्षाः अभवन् कालम् प्रति ।