समाचारं

इजरायलस्य वित्तमन्त्री गाजावासिनां कृते बुभुक्षितः वैधः इति कथयति, मानवअधिकारस्य उच्चायुक्तः 'आहतः'।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तः Türk, वियनानगरे संयुक्तराष्ट्रसङ्घस्य कार्यालयम्

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तस्य कार्यालयेन शुक्रवासरे इजरायलस्य अधिकारिभ्यः वरिष्ठाधिकारिणां निरीक्षणं कर्तुं आह्वानं कृतम् यत् गाजादेशे द्वन्द्वविषये तेषां सार्वजनिकवक्तव्यं युद्धापराधेषु योगदानं दातुं शक्नोति।

ओएचसीएचआर-प्रवक्ता लॉरेन्स् इत्यनेन उक्तं यत् इजरायलस्य वित्तमन्त्री स्मोट्रिच् इत्यनेन कृताभिः टिप्पण्या उच्चायुक्तः तुर्कः "आहतः" अभवत् । स्मोट्रिच् इत्यनेन उक्तं यत् गाजादेशस्य द्विसहस्रं प्यालेस्टिनीजनाः यावत् इजरायल्-बन्धकाः हमास-देशस्य निग्रहे तिष्ठन्ति तावत् यावत् बुभुक्षिताः भवितुम् अर्हन्ति इति "युक्तं नैतिकं च" इति।

तुर्कः एतासां टिप्पणीनां निन्दां प्रबलतमैः शब्दैः कृतवान् यत् एतेन निर्दोषनागरिकाणां विरुद्धं द्वेषः अपि प्रेरिताः इति ।

हिंसां प्रेरयितुं जोखिमः

लॉरेन्स् इत्यनेन उक्तं यत् युद्धस्य रणनीतिरूपेण नागरिकान् बुभुक्षितान् करणं, प्यालेस्टिनीजनानाम् सामूहिकदण्डः च युद्धापराधाः सन्ति।

सः अवदत् यत् - "एतादृशाः प्रत्यक्षाः सार्वजनिकाः च वक्तव्याः अन्येषां अत्याचारानाम् प्रेरणादानाय जोखिमं प्राप्नुवन्ति। एतानि वक्तव्यानि विशेषतः सर्वकारीयाधिकारिभिः तत्क्षणमेव स्थगितव्यानि। एतेषां वक्तव्यानां अन्वेषणं करणीयम्, यदि अपराधः इति ज्ञायते तर्हि कानूनानुसारं अनुसरणं करणीयम्, दण्डः च दातव्यः। ” इति ।