समाचारं

युद्धाय सज्जाः ? इराणस्य विदेशमन्त्री कठोरवचनं कृतवान्, अमेरिकादेशस्य दीर्घकालं यावत् दूरभाषः अभवत्, चीनदेशः च एकेन वाक्येन इराणस्य आश्वासनं दत्तवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हनीयेह-हत्यायाः अनन्तरं इरान्-देशः एकस्मिन् समये प्रतिशोधस्य शान्तिस्य च उद्घोषं कृतवान् कतिपयदिनानि पूर्वं इजरायल्-देशस्य विरुद्धं प्रतिकारं न कर्तुं विचारयितुं सज्जः इति उक्तवान् तथापि शक्तिशालिनः कीव-सैनिकाः रूसस्य कुर्स्क-राज्ये आक्रमणं कृतवन्तः इराणस्य कृते अवसराः इराणः अवसरं ग्रहीतुं सज्जः अस्ति। अमेरिकीमाध्यमानां समाचारानुसारं अगस्तमासस्य ११ दिनाङ्के इराणस्य कार्यवाहकविदेशमन्त्री अली बघेरी इत्यनेन पुनः उक्तं यत् इराणः हनीयेहस्य हत्यायाः कारणात् इजरायलस्य दण्डं दातुं निश्चितः अस्ति तथा च अत्याचारी इजरायलशासनस्य प्रति दृढतया प्रतिक्रियां दास्यति!

यथा ईरानीविदेशमन्त्री कठोरभाषणं करोति स्म, तथैव इराकस्य सशस्त्रसेनायाः अभिजात-एककाः सैन्य-अभ्यासं कर्तुं एकत्रिताः अभवन् अतः, किं इरान् यथार्थतया युद्धाय गन्तुं सज्जः अस्ति ? एकदा इरान्-देशः कार्यं करोति चेत् मध्यपूर्वः अशांतः अराजकः च भविष्यति, अमेरिका-इजरायल-देशयोः प्रतिक्रिया भविष्यति । पूर्वं अमेरिकादेशः इरान्-देशं चेतवति स्म यत् यदि इजरायल्-देशस्य विरुद्धं प्रतिकारं करोति तर्हि मूल्यं दास्यति इति । कतिपयदिनानि पूर्वं ब्रिटेन-फ्रांस्-जर्मनी-देशयोः संयुक्तवक्तव्यं प्रकाशितम् यत् इरान्-देशः स्थितिं न वर्धयितुं कठोर-कार्याणि न कर्तव्यानि इति आह्वयन्ति स्म, मध्यपूर्वे शान्ति-स्थिरता च पुनः मध्यस्थता भविष्यति इति आशां च कृतवन्तः |.

इराणस्य कठोरवचनेभ्यः अमेरिकादेशः स्वाभाविकतया घबराहटः अस्ति अमेरिकादेशः इजरायल्-देशं मृत्यवे-कठिन-मित्रं मन्यते, अवश्यमेव स्वस्य लघुभ्रातुः रक्षणं करिष्यति च। कतिपयदिनानि पूर्वं अमेरिका-इजरायल-रक्षामन्त्रिणः दूरभाषेण संवादं कृतवन्तौ इजरायल-रक्षामन्त्री अमेरिकी-रक्षामन्त्रीं अवदत् यत् ईरानी-सैन्यं आक्रमणं कर्तुं सज्जा अस्ति, अमेरिकी-रक्षा-मन्त्री तु अमेरिकी-विमानवाहक-यानानि संयोजितानि इति अवदत् मध्यपूर्वं सुदृढीकरणार्थं। सम्प्रति यूएसएस लिङ्कन् विमानवाहकसमूहः मध्यपूर्वं प्रति गच्छति, यूएसएस थिओडोर रूजवेल्ट् विमानवाहकसमूहः च मध्यपूर्वं प्रविश्य कनिष्ठभ्रातृभ्यः सुदृढीकरणं प्रदातुं सज्जः अस्ति द्वयोः विमानवाहकसङ्घयोः युद्धशक्तिः मध्यमशक्तियुक्तस्य देशस्य सैन्यशक्तेः बराबरम् अस्ति ।

तनावपूर्णस्थितेः सम्मुखे चीनस्य विदेशमन्त्री अतीव समये एव आगतः स्वस्य सार्वभौमत्वस्य, राष्ट्रियगौरवस्य च रक्षणं कुर्वन्, इरान्-देशेन सह संचारं स्थापयितुं च इच्छति । चीनदेशः इराणस्य संप्रभुतायाः रक्षणाय समर्थनं करोति तथा च इराणस्य दृढसमर्थनम् अस्ति यत् इराणस्य कृते स्वस्य संप्रभुतायाः गौरवस्य च रक्षणार्थं कठोरपरिहारस्य उपयोगः उचितः उचितः च अस्ति!