समाचारं

चेङ्गडु सम्पत्तिबाजारस्य कृते नवीननीतयः! नगरक्षेत्रेषु गृहक्रयणं प्रथमं गृहं गणयितुं शक्यते

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव, उन्नत-आवासस्य निवासिनः विविध-आवश्यकतानां उत्तमरीत्या पूर्तये चेङ्गडु-नगरेण व्यक्तिगत-आवास-ऋणेषु आवास-एककानां संख्यां निर्धारयितुं मानकानां अनुकूलनं समायोजनं च कृतम्, यत् आधिकारिकतया २०२४ तमस्य वर्षस्य अगस्त-मासस्य १३ दिनाङ्के कार्यान्वितं भविष्यति

 

01



अनुकूलनस्य समायोजनस्य च अनन्तरं के परिवर्तनानि अभवन् ?

चेंगदुफंगचन्फाबु

पूर्ववर्तीनां तुलने अस्मिन् समायोजने मुख्यतया चत्वारि परिवर्तनानि सन्ति ।


1. “नगरव्यापीनिरीक्षणात्” “केवलं नवीनगृहक्रयणजिल्हेषु (नगरेषु) काउण्टीषु च निरीक्षणम्” यावत्।


पूर्वनीत्यानुसारं एकस्य गृहस्य कृते अदत्तऋणयुक्तानां गृहेषु यदा ते चेङ्गडु-नगरस्य मुख्यनगरक्षेत्रे पुनः गृहं क्रियन्ते तदा द्वितीयगृहऋणनीतिः कार्यान्विता भविष्यति। नूतननीतिं कार्यान्वितं कृत्वा .यावत् गृहं क्रियमाणे मण्डले (नगरे) वा प्रान्ते वा आवासं नास्ति तावत् नगरव्यापी गृहपरीक्षा न भविष्यति।


यथा : सुश्री वाङ्गस्य परिवारेण जिन्जियाङ्ग-मण्डले गृहं क्रीतवन् अस्ति तथा च अद्यापि ऋणं न अददात्, परन्तु ते उच्च-प्रौद्योगिकी-दक्षिण-मण्डले गृहस्य आदान-प्रदानं कर्तुम् इच्छन्ति तस्याः तदनन्तरं गृहक्रयणं तस्याः प्रथमं गृहं गणयितुं शक्यते .


2. “must sell” इत्यस्मात् “just need to list” पर्यन्तं ।


पूर्वं यदि अदत्तऋणयुक्तं विद्यमानं गृहं सूचीकृतं भवति स्म, यदि च अद्यापि न विक्रीतम् अथवा स्थानान्तरितम् आसीत् तर्हि द्वितीयगृहक्रयणं द्वितीयगृहं गण्यते स्म अधुना च,यावत्कालं यावत् सम्पत्तिसत्यापनसङ्केतं प्राप्त्वा सम्पत्तिः सूचीकृता भवति तावत् सम्पत्तिसङ्ख्यां परीक्षन्ते सति सम्पत्तिः कटौती भविष्यति ।


यथा : लीमहोदयस्य परिवारस्य कुलम् १ अपार्टमेण्ट् अस्ति ।यदि सः एतत् गृहं सूचीबद्धं करोति तर्हि सः नूतनं गृहं क्रीणन् प्रथमा गृहऋणनीतिं कार्यान्वितुं शक्नोति;ज़ेङ्गमहोदयस्य परिवारे सम्प्रति द्वौ गृहौ स्तः, ऋणं च न परिशोधितम्, ततः सः एकदा एव गृहद्वयं सूचीकृत्य प्रथमगृहम् इति अपि गणयितुं शक्यते ।


3. “ऋणं नास्ति” इत्यस्मात् आरभ्य “वित्तीयसंस्था स्वयमेव निर्धारयति” इति यावत्।

अस्मिन् वर्षे नानजिङ्ग्, सूझोउ इत्यादीनि नगराणि क्रमशः तृतीयगृहऋणस्य उदारीकरणं कृतवन्तः ।अद्यतनसमायोजनानन्तरं येषां कृते चेङ्गडुनगरे द्वौ वा अधिकौ गृहौ स्वामित्वं भवति, ऋणं च परिशोधितं भवति, तेषां कृते अद्यापि तृतीयगृहस्य ऋणं प्राप्तुं शक्नुवन्ति। विशिष्टानि पूर्वभुक्तिः, व्याजदरः अन्ये च कार्यान्वयनमानकाः वित्तीयसंस्थायाः निर्धारिताः भविष्यन्ति।

4. किराया-गारण्टीकृत-आवास-सूची-दत्तांशकोशात् निवृत्तेः अनन्तरं "5 वर्षाणि यावत् सूचीकृत्य व्यापारं कर्तुं न शक्नुवन्" इत्यस्मात् "प्रतिबन्धाः हृताः" इति परिवर्तनं भविष्यति

२०२२ तमे वर्षे चेङ्गडु-नगरे एकां नीतिः प्रवर्तते यत् स्वस्वामित्वस्य आवासस्य किफायती-भाडा-आवास-दत्तांशकोशे समाविष्टस्य अनन्तरं जनाः क्रय-प्रतिबन्धित-क्षेत्रे यत्र किराया-गृहं स्थितम् अस्ति, तस्मिन् नूतनं गृहं क्रेतुं योग्यतां प्राप्तुं आवेदनं कर्तुं शक्नुवन्ति नवीनतमनीत्यानुसारं .ये स्वामिनः पूर्वं किफायती किराये आवासं समाविष्टवन्तः ते स्वेच्छया आवासपुस्तकालयात् निवृत्त्यर्थं आवेदनं कर्तुं शक्नुवन्ति तथा च सूचीकरणव्यापारसमयसीमाम् उत्थापयितुं शक्नुवन्ति यावत् ते किराये न दत्ताः अथवा पट्टे अनुबन्धः समाप्तः अस्ति।
 

02



विगत १५ मासेषु सेकेण्डहैण्ड् आवासव्यवहारः नूतनं उच्चतमं स्तरं प्राप्तवान् ततः परं

विस्थापनसुधारः अधिकं सक्रियः भविष्यति

चेंगदुफंगचन्फाबु

प्रथमवारं गृहाणां पहिचानाय चेङ्गडु-नगरस्य समायोजनं अनुकूलनं च कथं अवगन्तुं शक्यते?


उद्योगस्य अन्तःस्थजनाः अवदन् यत् अस्मिन् वर्षे एप्रिल-मासस्य ३० दिनाङ्के उच्चस्तरीय-समागमस्य अनन्तरं “विद्यमान-अचल-सम्पत्त्याः पचनाय, वृद्धिशील-आवास-निर्माणस्य अनुकूलनार्थं च नीतीनां उपायानां च विषये संशोधनस्य समन्वयः” इति प्रस्तावः कृतः ।“विपण्यं स्थिरीकर्तुं” समर्थनपरिहाराः त्वरिताः भवितुं आरब्धाः ।


तेषु नियामकप्रधिकारिभिः मे १७ दिनाङ्के समायोजनात् आरभ्य ऋणव्याजदराणि, पूर्वभुक्तिअनुपातपर्यन्तं च अनेकाः उपायाः आरब्धाः समायोजनस्य अनन्तरं प्रथमगृहस्य पूर्वभुक्ति-अनुपातः १५% तः न्यूनः न भवति, द्वितीयगृहस्य पूर्व-देयता-अनुपातः २५% तः न्यूनः न भवति


"वास्तवतः बैंकस्तरः क्रमेण 'गृहं स्वीकुर्वन्तु किन्तु ऋणं न' इति कार्यान्वितुं आरब्धवान्। यदा कश्चन गृहः (ऋणग्राहकस्य जीवनसाथी, नाबालिगबालानां च सहितम्) वाणिज्यिकगृहक्रयणार्थं ऋणार्थम् आवेदनं करोति, यदि परिवारस्य सदस्यः न करोति स्थानीयनाम्नि सम्पूर्णं गृहं भवति, यद्यपि ये जनाः गृहक्रयणार्थं ऋणस्य उपयोगं कृतवन्तः ते प्रथमगृहस्य आधारेण आवासऋणनीतीः कार्यान्विष्यन्ति वा इति परवाहं न कुर्वन्ति” इति व्यक्तिः अवदत्।अद्यतननीतेः कार्यान्वयनेन आवासनिर्माणविभागः, बङ्काः च "ऋणस्य सदस्यतां विना गृहं मान्यतां दातुं" इति श्रृङ्खलां पूर्णतया उद्घाटयितुं शक्नुवन्ति येन उन्नतगृहस्य माङ्गं उत्तमरीत्या पूर्तयितुं शक्यते।


चेङ्गडु-नगरं उदाहरणरूपेण गृहीत्वा सार्वजनिक-आँकडानां अनुसारं चेङ्गडु-नगरे सेकेण्ड-हैण्ड्-गृहानां लेनदेनस्य मात्रा जुलै-मासे २१,२४० यूनिट्-पर्यन्तं प्राप्तवती, यत् २०,००० यूनिट्-चिह्नं अतिक्रान्तवान्, विगत-१५ मासेषु च नूतनं उच्चतमं स्तरं स्थापयति, यत् देशात् बहु अग्रे अस्ति


द्वितीयहस्तगृहानां व्यवहारं विभज्य वयं द्रष्टुं शक्नुमः यत् जुलैमासे चेङ्गडुनगरे विक्रीतस्य द्वितीयहस्तगृहाणां औसतक्षेत्रं प्रायः ९५.८७ वर्गमीटर् आसीत्, तथा च निर्मितक्षेत्रस्य एककानां अनुपातः प्रायः आसीत् ६० तः ९० वर्गमीटर् यावत् प्रायः ४३% भागः आसीत् ।

जुलैमासे चेङ्गडुनगरस्य द्वितीयहस्तस्य आवासव्यवहारस्य आँकडा (चित्रं Huafangtong इत्यस्य अनुसारम्)


अतएव,उद्योगस्य दृष्ट्या प्रथमवारं गृहेषु स्थापितानां कृते परिचयमानकानां अनुकूलनं "पुरानस्य नूतनेन प्रतिस्थापनं" अधिकं उत्तेजयिष्यति, प्रतिस्थापनसुधाराः च खिडकीकालस्य अन्तः प्रविष्टाः सन्तिविषये परिचितः एकः व्यक्तिः अपि प्रकटितवान् यत् “शेन्झेन्-शङ्घाई-योः हाले-घोषणाभिः सह आवास-“व्यापार-प्रवेश-नीतिः अधिक-प्रथम-स्तरीय-नगरेषु प्रमुख-द्वितीय-स्तरीय-नगरेषु च विस्तारिता अस्ति एकदा चेङ्गडु-नगरं अनुवर्तते, बहुविधाः उपायाः संयुक्तरूपेण प्रारब्धः भविष्यति, तथा च नूतन-सेकेण्ड-हैण्ड्-आवास-विपणानाम् लेनदेन-मात्रायां वृद्धिः भविष्यति, प्रभावीरूपेण च विपण्य-अपेक्षाः स्थिराः भविष्यन्ति इति अपेक्षा अस्ति |”.