समाचारं

सम्पूर्णे दक्षिणकोरियादेशे अग्निः सनसनीभूतः! कारस्य बैटरीसुरक्षां लक्ष्यं कृत्वा सर्वकारेण आपत्कालीनसमागमः आहूतः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 12 अगस्त (सम्पादक Xiaoxiang)दक्षिणकोरियादेशस्य अधिकारिणः सोमवासरे आपत्समागमं कृतवन्तः यत्र विद्युत्वाहनस्य सुरक्षाविषये चर्चा कृता, तथा च कारकम्पनीभ्यः बैटरीब्राण्ड्-प्रकटीकरणस्य आवश्यकता भवेत् वा इति विषये। दक्षिणकोरियादेशस्य उपभोक्तारः अधिकाधिकं चिन्तिताः सन्ति यतः अस्मिन् मासे प्रारम्भे भूमिगतगराजमध्ये विद्युत्वाहनस्य अग्निना अपार्टमेण्टभवनस्य गम्भीरक्षतिः अभवत्।

अगस्तमासस्य प्रथमे दिने दक्षिणकोरियादेशे यः अग्निः आघातं कृतवान् तस्य अपराधी मर्सिडीज-बेन्ज्-ईक्यूई-इलेक्ट्रिक-कारः आसीत् यः तस्मिन् समये चार्जं न कुर्वन् आसीत् । अग्न्याधानेन समीपस्थेषु पार्किङ्गस्थानेषु दर्जनशः काराः नष्टाः, १०० तः अधिकाः काराः च भिन्नप्रमाणेन क्षतिग्रस्ताः अभवन् । पार्किङ्गस्थानस्य उपरि भवनानां शक्तिः नष्टा अभवत् इति कारणेन शतशः निवासिनः आपत्कालीन आश्रयस्थानानि अन्वेष्टुं बाध्यन्ते स्म ।

यद्यपि दुर्घटने कोऽपि न मृतः तथापि अग्निं निवारयितुं अष्टघण्टाः यावत् समयः अभवत् । दक्षिणकोरियादेशस्य प्रमुखमाध्यमेषु अग्न्याधानस्य वार्ता शीघ्रमेव शीर्षकं कृतवती ।

एकः अधिकारी पूर्वं उक्तवान् यत् दक्षिणकोरियादेशस्य उपराष्ट्रीयपर्यावरणमन्त्री सोमवासरे आपत्कालीनसभायाः नेतृत्वं करिष्यति तथा च परिवहनमन्त्रालये, उद्योगमन्त्रालये, राष्ट्रिय अग्निशामकब्यूरो इत्यत्र अपि भागं गृह्णीयात् दक्षिणकोरियासर्वकारः शीघ्रमेव नूतनानां नियमानाम् घोषणां करिष्यति।

स्थानीयमाध्यमेषु अपि उक्तं यत् मंगलवासरे दक्षिणकोरियादेशस्य परिवहनमन्त्रालयस्य अधिकारिणः हुण्डाई मोटरसमूहः, मर्सिडीज-बेन्जकोरिया, फोक्सवैगनसमूहकोरिया इत्यादिभिः सह वाहननिर्मातृभिः सह वार्तालापं करिष्यन्ति येन विद्युत्वाहनेषु प्रयुक्तानां बैटरीणां ब्राण्ड्-प्रकटीकरणस्य प्रस्तावानां विषये चर्चा भविष्यति।

दक्षिणकोरियादेशस्य जनाः विशेषतया घबराहटाः सन्ति

सघनजनसंख्यायुक्ते दक्षिणकोरियादेशे विद्युत्वाहनानां जोखिमानां विषये जनानां धारणा विशेषतया प्रमुखा अस्ति ।दक्षिणकोरियादेशस्य राजधानी सियोल्-नगरस्य जनसंख्याघनत्वं न्यूयॉर्क-नगरस्य टोक्यो-नगरस्य वा अपेक्षया बहु अधिकम् अस्ति । दक्षिणकोरियादेशस्य प्रायः अर्धभागः बृहत्तरे सियोल्-महानगरे निवसति ।

कोरिया-अन्तर्जाल-माध्यमेन गतसप्ताहे भूमिगत-पार्किङ्ग-अग्न्याने स्वस्य धातु-चतुष्कोणपर्यन्तं दग्धानां दर्जनशः कारानाम् चित्राणि विद्युत्-वाहनानां विषये उपभोक्तृ-भयान् वर्धितवन्तः, सम्भवतः यतोहि दक्षिणकोरिया-देशे एतावन्तः जनाः अपार्टमेण्ट्-मध्ये निवसन्ति |.दक्षिणकोरियादेशे सर्वत्र विद्यमानानाम् उच्चैः अपार्टमेण्टभवनानां प्रायः भूमिगतपार्किङ्गस्थानानि सन्ति, अग्निशामकाः सीमितप्रवेशं अतितर्तव्याः ।

अनेके उद्योगविशेषज्ञाः अवदन् यत् विद्युत्वाहनानां दहनविधिः इन्धनवाहनानां दहनविधिः भिन्ना भवति यतः तेषां पुनः प्रज्वलनं सुलभं भवति, अतः अग्नयः दीर्घकालं यावत् स्थास्यन्ति, तेषां निवारणं च अधिकं कठिनं भवति

अस्मिन् वर्षे फरवरीमासे सियोल-नगरस्य अग्नि-आपद-निवारण-मुख्यालयेन प्रकाशितेन प्रतिवेदनेन उक्तं यत् २०१३ तः २०२२ पर्यन्तं दक्षिणकोरियादेशे भूमिगतपार्किङ्गस्थानेषु कुलम् १३९९ अग्निः अभवत्, येषु ४३.७% अग्निः कार-कारणात् अभवत् प्रतिवेदने उक्तं यत् भूमिगतगराजेषु ५३% कारस्य अग्निः विद्युत्वाहनानां कारणेन अभवत् ।

दक्षिणकोरियादेशस्य एकः विधायकः गतबुधवासरे प्रस्तावितवान् यत् यत्र विद्युत्वाहनस्य बैटरीषु अग्निः भवितुं शक्नोति तत्र विशेषाग्निशामकयन्त्राणि उपकरणानि च आवश्यकानि भविष्यन्ति।केचन अपार्टमेण्ट् परिसराः विद्युत्वाहनस्वामिनः कस्यापि दुर्घटनायाः उत्तरदायित्वं ग्रहीतुं प्रतिज्ञापत्रे हस्ताक्षरं कर्तुं प्रवृत्ताः सन्ति इत्यादीनि उपायानि प्रस्तावन्ति।

बैटरी ब्राण्ड् इत्यस्य प्रकटीकरणं याचन्ते

दक्षिणकोरियादेशस्य स्थानीयमाध्यमानां अनुसारं दक्षिणकोरियासर्वकारः अपि सम्प्रति विद्युत्वाहननिर्मातृभ्यः कारबैटरीनां ब्राण्ड् प्रकटयितुं आग्रहं कर्तुं योजनां कुर्वन् अस्ति।

पूर्वदक्षिणकोरियासर्वकारविनियमानाम् अन्तर्गतं वाहननिर्मातृभिः स्वकारस्य विषये कतिपयानि सूचनानि दातव्यानि आसन्, यथा ईंधनदक्षता, परन्तु बैटरीविषये सीमितविवरणं एव, बैटरीनिर्मातृणां नाम नासीत्

शनिवासरे हुण्डाई मोटर कम्पनी विद्युत्वाहनबैटरीनिर्मातृणां विषये बहवः पृच्छा प्राप्त्वा स्वस्य जेनेसिस् ब्राण्ड् इत्यस्य अन्तर्गतं त्रीणि मॉडल् सहितं १३ विद्युत्वाहनेषु प्रयुक्तानां बैटरीनिर्मातृणां घोषणां स्वस्य आधिकारिकजालस्थले कृतवती। वेबसाइट् दर्शयति यत् हुण्डाई तथा जेनेसिस् विद्युत्वाहनेषु प्रयुक्ताः अधिकांशः बैटरी दक्षिणकोरियादेशस्य LG New Energy (LGES), SK On, चीनस्य CATL इत्येतयोः कृते आगच्छन्ति

अस्मिन् विषये दक्षिणकोरियादेशस्य ओसानविश्वविद्यालयस्य वाहन-इञ्जिनीयरिङ्ग-प्रोफेसरः मून-हून् इत्यनेन उक्तं यत् केवलं कार-कम्पनीभ्यः विद्युत्-वाहनस्य बैटरी-ब्राण्ड्-प्रदानस्य आवश्यकता भवति चेत् अग्नि-प्रकोपः न निवारितः भविष्यति सः मन्यते यत् प्रत्येकस्य बैटरी-ब्राण्ड्-इत्यस्य अग्नि-संकटस्य प्रमाणीकरणं अधिकं सहायकं भविष्यति ।

"अण्डरग्राउंड गैरेज इलेक्ट्रिक व्हीकल फायर रिस्पॉन्स रिपोर्ट्" इत्यस्य प्रमुखलेखकः पार्क मून-वू इत्यनेन उक्तं यत् सूचनां प्रकटयित्वा क्रेतृभ्यः अधिकविकल्पाः प्राप्यन्ते इति। परन्तु सः सूचितवान् यत् सम्प्रति विद्युत्वाहनस्य बैटरीषु केषु ब्राण्ड्षु अग्निप्रकोपस्य अधिका सम्भावना वर्तते इति दर्शयितुं सटीकदत्तांशः नास्ति।

सम्प्रति केचन कोरियादेशस्य बैटरीनिर्मातारः पूर्वमेव चिन्तिताः सन्ति यत् "विद्युत्वाहनभयम्" उद्योगस्य पुनरुत्थाने अधिकं बाधां जनयिष्यति इति । अस्मिन् वर्षे द्वितीयत्रिमासे दक्षिणकोरियादेशस्य एलजी न्यू एनर्जी तथा सैमसंग एसडीआई इत्येतयोः परिचालनलाभयोः वर्षे वर्षे तीव्रः न्यूनता अभवत्, दक्षिणकोरियादेशस्य एसके ऑन इत्यस्य च ११ त्रैमासिकपर्यन्तं हानिः अभवत्

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)