समाचारं

“दक्षिणकोरियादेशस्य पर्यटन-उद्योगः पूर्वं जापान-देशेन सह हारितः, अधुना चीन-देशेन सह हारितः अस्ति ।”

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(वाङ्ग योङ्ग इत्यनेन लिखितः, झाओ किआन्कुन् इत्यनेन सम्पादितः च)

थाईलैण्ड्देशस्य "द नेशन" इत्यस्य ११ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणकोरियादेशे पूर्वं इलेक्ट्रॉनिकयात्राप्राधिकरणव्यवस्थायाः (K-ETA) कार्यान्वयनस्य कारणात् दक्षिणकोरियादेशं प्रति थाईलैण्डदेशस्य पर्यटकानां मध्ये सप्तमासान् यावत् क्रमशः न्यूनता अभवत्

समाचारानुसारं थाई पर्यटकाः सामाजिकमाध्यमेषु दक्षिणकोरियादेशस्य यात्रायाः बहिष्कारं कृतवन्तः एतस्याः कार्यस्य नाम "कोरियानिषेधः" इति ते दक्षिणकोरियादेशे प्रवेशनीतिषु अतिकठोरत्वेन आरोपयन्ति तथा च थाईलैण्डजनाः चीनदेशं, वियतनामदेशं च अन्वेष्टुं प्रोत्साहयन्ति तथा जापानदेशः।

निक्केई एशिया इत्यस्य अनुसारं दक्षिणकोरियादेशे पूर्वं निर्धारितं यत् दक्षिणकोरियादेशं गन्तुं इलेक्ट्रॉनिकयात्राप्राधिकरणप्रणाल्याः (K-ETA) अनुमोदनं आवश्यकं भवति, तथा च एषा प्रणाली प्रायः थाईलैण्डदेशात् यात्रिकाणां प्रवेशं नकारयति यतोहि दक्षिणे अवैधप्रवासिनः बहुसंख्याकाः सन्ति कोरिया कर्मचारिणः थाईलैण्ड्देशात् आगच्छन्ति, अतः दक्षिणकोरिया केवलं पर्यटकानाम् आकर्षणस्य अवैधप्रवासीनां स्रोतस्य नियन्त्रणस्य च मध्ये सन्तुलनं प्राप्तुं शक्नोति। परन्तु बहुधा अस्वीकारस्य कारणेन थाई पर्यटकाः चीनादिदेशेषु गच्छन्ति यत्र प्रवेशप्रक्रियाः सरलाः सुलभाः च सन्ति ।

प्रतिवेदने उक्तं यत् दक्षिणकोरियादेशस्य इलेक्ट्रॉनिकयात्राप्राधिकरणव्यवस्थायाः थाईपर्यटकानाम् अनेकाः शिकायताः प्राप्ताः, थाईलैण्डदेशे दक्षिणकोरियाविरोधिभावनायां च योगदानं दत्तवती अस्ति। दक्षिणकोरियादेशस्य संस्कृति-क्रीडा-पर्यटनमन्त्रालयेन न्यायमन्त्रालयेन अनुरोधः कृतः यत् थाई-नागरिकाणां कृते अस्य वर्षस्य समाप्तेः पूर्वं के-ईटीए-संस्थायां पञ्जीकरणं करणीयम् इति नीतिं परित्यज्य अधिकान् थाई-पर्यटकान् आकर्षयितुं देशस्य २० इति लक्ष्यं प्राप्तुं साहाय्यं कर्तुं च अस्मिन् वर्षे कोटिः अन्तर्राष्ट्रीयपर्यटकानाम् आगमनम्। परन्तु दक्षिणकोरियादेशस्य न्यायमन्त्रालयेन एतत् आग्रहं अङ्गीकृतम् यत् दक्षिणकोरियादेशे अद्यापि अवैधप्रवासीनां अधिकांशः भागः थाईदेशस्य जनाः एव सन्ति

कोरिया हेराल्ड् इति पत्रिकायाः ​​समाचारः अस्ति यत् दक्षिणकोरियादेशं आगच्छन्ति थाई पर्यटकानाम् संख्या न्यूना भवति, परन्तु चीनदेशं गन्तुं तेषां रुचिः वर्धमाना अस्ति। सम्प्रति दक्षिणकोरियादेशेन सह पर्यटनार्थं स्पर्धां कुर्वन्तः अन्ये एशियादेशाः लाभं प्राप्नुवन्ति । “दक्षिणकोरियादेशस्य पर्यटन-उद्योगः पूर्वं जापान-देशेन सह हारितः, अधुना चीन-देशेन सह हारितः अस्ति ।”

थाईलैण्ड्देशस्य "द नेशन" इत्यस्य पूर्वप्रतिवेदनानुसारं थाईलैण्ड्देशस्य पर्यटनप्राधिकरणेन भविष्यवाणी कृता यत् चीनदेशेन थाईलैण्ड्देशस्य नागरिकानां कृते वीजारहितप्रवेशः कार्यान्वितः ततः परम् अस्मिन् वर्षे १२ लक्षं थाईपर्यटकाः चीनदेशं गन्तुं शक्नुवन्ति।

Observer.com इत्यनेन ज्ञातं यत् चीनदेशं प्रति यात्रायाः वर्धमानस्य माङ्गल्याः प्रतिक्रियारूपेण थाई एयरवेज इत्यनेन चीनदेशं प्रति सप्ताहे ७ विमानयानानि ११ यावत् वर्धितानि, विशेषतः बीजिंग, शाङ्घाई, युन्नानदेशेभ्यः विमानयानानि वर्धितानि। २०२३ तमस्य वर्षस्य अक्टोबर्-मासतः २०२४ तमस्य वर्षस्य मे-मासपर्यन्तं चीन-थाईलैण्ड्-देशयोः मध्ये कुलविमानयानानां संख्या ५५,००० भविष्यति, यत् गतवर्षस्य समानकालस्य अपेक्षया २१३% अधिकम् अस्ति चीन-थाईलैण्ड्-देशयोः मध्ये २०२४ तमे वर्षे कुलविमानयानानां संख्या ८६,००० यावत् भविष्यति इति अपेक्षा अस्ति, यत् वार्षिकं १२६% वर्धते ।

अस्मिन् वर्षे अगस्तमासस्य आरम्भे थाईलैण्ड्देशे चीनीयदूतावासस्य आर्थिकव्यापारिककार्यालयेन घोषितं यत् सम्प्रति चीन-थाईलैण्डयोः मध्ये चत्वारः प्रमुखाः मार्गाः सन्ति, येषु थाईलैण्ड्-मकाऊ, चीन-हाङ्गकाङ्ग-मार्गः अपि अस्ति चीन-थाईलैण्ड्-देशयोः मध्ये सर्वाणि विमानयानानि । तदतिरिक्तं २०२६ तमे वर्षे चीन-थाईलैण्ड्-देशयोः मध्ये नूतनाः मार्गाः उद्घाटिताः भविष्यन्ति, तथा च विमानयानानां संख्या एकलक्षं वर्धयिष्यति, येन कुलम् प्रतिवर्षं द्विलक्षं भवति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।