समाचारं

अभियोगः भविष्यति ! ट्रम्प-दलेन सङ्गीतस्य रॉयल्टी-रूपेण ३० लक्ष-डॉलर्-रूप्यकाणां मुकदमा कृतः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमनोरञ्जनवार्ताजालस्थले "द रैप्" इत्यनेन ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकनसङ्गीतकारस्य अभिनेता च आइजैक हेस् इत्यस्य सम्पत्तिः पूर्वस्य अमेरिकीराष्ट्रपतिस्य ट्रम्पस्य अभियानदलस्य कृते वकिलपत्रं जारीकृतवती, यत्र अन्यपक्षं गीतस्य अनधिकृतप्रयोगं स्थगयितुं पृष्टवान् हेसः सहलेखितवान् ।

पूर्व अमेरिकी राष्ट्रपति ट्रम्प स्रोतः : दृश्य चीन

CNN इत्यस्य पूर्वयोगदाता रोलाण्ड् मार्टिन् इत्यनेन सामाजिकमञ्चेषु एतत् दस्तावेजं प्रकटितम्, यस्मिन् ट्रम्प-अभियानेन ३० लक्ष-डॉलर्-रूप्यकाणां प्रतिलिपि-रॉयल्टी-रूप्यकाणि दातव्यानि, ट्रम्प-सभाभ्यः अन्येभ्यः अभियान-कार्यक्रमेभ्यः वा "Hold on I'm Coming" इति गीतस्य सर्वाणि प्रयुक्तानि Videos-इत्येतत् विलोपयितुं च आवश्यकम् अस्ति वकिलस्य पत्रे सूचितं यत् हेयस् इत्यस्य सम्पत्तिः परिवारश्च कदापि ट्रम्पस्य हेस् इत्यस्य सङ्गीतस्य उपयोगं न अधिकृतवान्।

हेस्-संपत्त्याः वकिलाः दर्शितवन्तः यत् गीतस्य प्रत्येकस्य उपयोगस्य विशिष्टं शुल्कं १५०,००० डॉलरं भवति, यत् ट्रम्प-अभियानेन कियत्वारं उपयुज्यते इति आधारेण यदि दाखिलं भवति मुकदमा, कुलसंभाव्यव्ययः "१० गुणाः ($३ मिलियन) स्यात्।" वकिलाः अपि चेतवन्तः यत् यदि अगस्तमासस्य १६ दिनाङ्कपर्यन्तं प्रतिक्रिया न प्राप्यते तर्हि ते औपचारिकरूपेण ट्रम्प-अभियानस्य विरुद्धं मुकदमान् दास्यन्ति इति।

वकिलस्य पत्रस्य निर्गमनात् पूर्वदिने हेसस्य पुत्रः आइजैक् हेस् तृतीयः सामाजिकमञ्चेषु एकं पोस्ट् स्थापितवान् यत्र अटलाण्टा, जॉर्जिया, पोट्स्, मोण्टाना च ट्रम्प-दलस्य आक्रमणानां निन्दां कृतवान् मानः प्रचारसभासु प्राधिकरणं विना स्वपितुः गीतस्य उपयोगं कृतवान् अस्ति, प्रतिज्ञां च कृतवान् अस्ति कानूनी कार्रवाई कर्तुं।

अगस्त १० दिनाङ्के हेस् तृतीयः सामाजिकमञ्चे पोस्ट् कृतवान् अभियानसभासु Isaac Hayes तथा David Porter इत्येतयोः "Hold on I'm Coming" इत्यस्य उपयोगं मा कुरुत, परन्तु मोण्टानादेशे ते पुनः गीतस्य उपयोगं कुर्वन्ति... वयं भविष्यामः द्रुतम् अधुना तस्य निवारणं कुरुत।"

अगस्त ११ दिनाङ्के हेस् तृतीयः एकस्मिन् पोस्ट् मध्ये घोषितवान् यत् सः स्वस्य वकिलस्य माध्यमेन ट्रम्पस्य प्रचारदलस्य च विरुद्धं मुकदमान् करिष्यति, तस्य उपरि "२०२२ तः २०२४ पर्यन्तं प्रचारसभासु "Hold on I'm Coming" इति गीतस्य अनधिकृतप्रयोगस्य आरोपं कृतवान् । song , कुलम् १३४ प्रतिलिपिधर्मस्य उल्लङ्घनम् अभवत् । "वयं आग्रहं कुर्मः यत् उपयोगः स्थगितः भवतु, सर्वे सम्बद्धाः विडियो अपसारिताः भवेयुः, सार्वजनिकरूपेण अस्वीकरणं करणीयम्, तथा च 16 अगस्त 2024 इत्यस्मात् पूर्वं 3 मिलियन अमेरिकी डॉलरस्य प्रतिलिपिधर्मस्य रॉयल्टीं दातव्यम्। तस्य अनुपालनस्य अस्वीकारस्य परिणामः अस्ति यत् पोस्ट् पठिता .

समाचारानुसारं ट्रम्पशिबिरेण अद्यापि प्रतिक्रिया न दत्ता।