समाचारं

किरायेदारः पट्टेः नवीकरणं न कृतवान्, पट्टेः अवधिः समाप्तः सन् बहिः न गतः, परन्तु जलं विद्युत् च कटितम् अभवत् किरायेदारः दावान् अकरोत् यत् कोर्डिसेप्स् इत्यस्य क्षतिरूपेण आरएमबी-रूप्यकाणां दावान् अङ्गीकृतः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग-नगरस्य डोङ्गचेङ्ग-मण्डलस्य जनन्यायालयेन आवास-भाडा-विवाद-प्रकरणस्य श्रवणं कृतम्, किरायेदारेण पट्टेः अवधिः समाप्तः अभवत्, ततः परं जलस्य विद्युत्-विच्छेदस्य च अनन्तरं किरायेदारेण क्षतिपूर्तिं कर्तुं मुकदमा कृतः शीतलकस्य अन्तः कूपः क्षतिग्रस्तः इति आधारः । अस्मिन् विषये डोङ्गचेङ्ग न्यायालयेन ज्ञातं यत् पट्टेदारेन पूर्वमेव सूचनां दातुं उचितं सज्जतासमयं च विनियोजितम्, तथा च पट्टेदारस्य दायित्वं भवति यत् सः स्वयमेव हानिं निवारयितुं शक्नोति इति न्यायालयेन निर्णयः कृतः यत् द्वयोः मध्ये पट्टे अनुबन्धः पक्षाः समाप्ताः भूत्वा पट्टेदारस्य हानिदावान् अङ्गीकृतवान्।
किरायेदारः दावान् अकरोत् यत् जलस्य, विद्युत्-विच्छेदस्य च अनन्तरं एकलक्ष-युआन्-अधिकं मूल्यस्य कोर्डिसेप्स्-इत्येतत् सिक्तम् अभवत् ।
२०२१ तमस्य वर्षस्य मे-मासस्य १२ दिनाङ्के ली इत्यनेन कस्यचित् गृहस्य कृते डिंग् इत्यनेन सह गृहभाडायाः अनुबन्धः कृतः, ततः लीज-कालः एकवर्षं यावत् इति सहमतिः अभवत् । अनुबन्धस्य समाप्तेः अनन्तरं पक्षद्वयं गृहं रिक्तं कर्तुं अनुबन्धस्य नवीकरणं वा इति विषये बहुवारं संवादं कृतवन्तौ, परन्तु ली इत्यस्य स्वस्य कारणात् सः न गृहं रिक्तं कृतवान्, न च अनुबन्धस्य नवीकरणं कृतवान् २०२२ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्कात् आरभ्य ली इत्यनेन सह बहुवारं किरायादानाय आग्रहः कृतः, वीचैट्, दूरभाषः, पाठसन्देशः इत्यादिभिः माध्यमेन सम्बद्धात् गृहात् बहिः गन्तुम् आग्रहः कृतः तथापि ली कदापि किराया न दत्तवान् तथा च... has not प्रवृत्तस्य गृहात् बहिः गच्छतु।
२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २१ दिनाङ्के पुनः ली-इत्यनेन दूरभाषेण सम्पर्कं कृत्वा किराया-बकायाः ​​भुक्तिं कर्तुं आग्रहः कृतः, प्रकरणे सम्बद्धं गृहं रिक्तं कर्तुं च आह, अन्यथा जलस्य विद्युत्-कटाहः च गृहीतः भविष्यति ततः सः वीचैट् इत्यत्र ली इत्यस्मै लिखितसूचना प्रेषितवान्, तत् च प्रकरणेन सम्बद्धे गृहे स्थापितवान्, यत्र ली इत्ययं ३० दिवसेषु सम्बद्धात् गृहात् बहिः गन्तुं आदेशं दत्तवान् यदि सः समयसीमायाः अन्तः बहिः गन्तुं असफलः भवति तर्हि जलस्य विद्युत् च कटौती भविष्यति गृहीतः स्यात्, ली च संलग्नः आसीत् । परन्तु ली सर्वदा तस्य अवहेलनां करोति स्म । २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के डिङ्गस्य अनुरोधेन सम्पत्ति-प्रबन्धन-कम्पनी तत्र सम्बद्धस्य गृहस्य जलं, विद्युत् च कटितवती ।
डिङ्गः डोङ्गचेङ्ग-न्यायालये मुकदमान् अकरोत्, ली-सहितं पट्टे-सम्बन्धं समाप्तुं निर्णयं याचितवान्, ली-इत्यनेन गृहं रिक्तं कृत्वा तस्मै प्रत्यागन्तुं च आग्रहः कृतः ली अनुबन्धं समाप्तं कृत्वा गृहं रिक्तं कर्तुं सहमतः, परन्तु न्यायालयः तस्मै सज्जतायै उचितं समयं दास्यति इति आशां प्रकटितवान् तस्मिन् एव काले ली इत्यनेन उक्तं यत् सः प्रायः १५० ग्रामं कॉर्डिसेप्स् इत्येतत् सम्बद्धस्य गृहस्य रेफ्रिजरेटर् मध्ये संगृहीतवान् विद्युत्-विच्छेदं यावत्, जले सिक्तं कृत्वा कोर्डिसेप्स् अभक्ष्याः आसन् । ली इत्यनेन प्रतिदावान् दाखिलः, यत्र डिङ्ग इत्यनेन १०३,४८८ युआन्-रूप्यकाणां हानिः क्षतिपूर्तिः कर्तुं आदेशः दत्तः इति अनुरोधः कृतः, परन्तु कोर्डिसेप्स्-इत्यस्य वास्तविक-भण्डारणस्य मूल-क्रय-रसीदं वा प्रासंगिकं प्रमाणं वा न प्रदत्तम्
डिंग् इत्यस्य मतं यत् द्वयोः पक्षयोः मध्ये किरायासम्बन्धः २४ नवम्बर् २०२२ दिनाङ्के समाप्तः भविष्यति ।गृहस्य सुरक्षां सुनिश्चित्य जलस्य विद्युत् विच्छेदः च उचितः अस्ति सः पूर्वमेव सूचयितुं स्वस्य दायित्वं पूर्णं कृतवान् अस्ति वस्तूनि व्यवहारं कर्तुं समयः भवति तथा च क्षतिपूर्तिं कर्तुं न सहमतः।
न्यायालयः - गृहस्वामीयाः अग्रिमसूचना अनुचिता नासीत्
श्रवणानन्तरं डोङ्गचेङ्ग न्यायालयेन निर्णयः कृतः यत् यदि पट्टे अवधिः समाप्तः भवति तथा च पट्टेधारकः पट्टे कृतस्य सम्पत्तिस्य उपयोगं निरन्तरं करोति तथा च पट्टेदाता कोऽपि आक्षेपं न उत्थापयति तर्हि मूलपट्टे अनुबन्धः वैधः एव भविष्यति, परन्तु पट्टे अवधिः अनिश्चितकालं यावत् भविष्यति। अनिश्चितकालीनपट्टे पक्षाः कदापि अनुबन्धं समाप्तुं शक्नुवन्ति, परन्तु अन्यपक्षं यथोचितकालान्तरे एव सूचयितव्यम् । वर्तमान पट्टेदारः डिङ्गः अनुबन्धं समाप्तं कृत्वा गृहं रिक्तं कर्तुं अनुरोधं कृतवान्, पट्टेदारः ली अपि सहमतः अभवत् अतः न्यायालयेन निर्णयः कृतः यत् वादी डिङ्गस्य प्रतिवादी ली च मध्ये गृहभाडायाः अनुबन्धः समाप्तः अभवत्, तथा च गृहं रिक्तीकरणप्रकरणे सम्बद्धम् डिंगं प्रति प्रत्यागतवान् ।
ली इत्यस्य क्षतिपूर्ति-अनुरोधस्य विषये न्यायालयेन ज्ञातं यत् ली इत्यनेन पक्षद्वयस्य मध्ये वार्तायां कृतस्य सम्झौतेः उल्लङ्घनं बहुवारं कृतम्, पट्टे नवीकरण-अनुबन्धे हस्ताक्षरं न कृतम् अथवा गृहं रिक्तं न कृतम्, तथा च डिंग् इत्यनेन प्रतिवादीं बहुवारं स्मरणं कृत्वा अपि समये एव किराया न दत्ता advance एतादृशेषु परिस्थितिषु अधिकारानां रक्षणार्थं जलस्य, शक्तिस्य च कटने उपायाः करणं न अनुचितम्। ली कदापि डिङ्गं न सूचितवान् यत् कोर्डिसेप्स् इत्यस्य संग्रहणं सम्बद्धे गृहे अस्ति, न च सः कोर्डिसेप्स् इत्यस्य संगृहीतः इति सिद्धयितुं प्रासंगिकं क्रयसाक्ष्यं न प्रस्तौति स्म यद्यपि ली इत्यनेन सम्बद्धे गृहे कोर्डिसेप्स् इत्यस्य संग्रहणं कृतम् अस्ति तथापि सः डिंग् इत्यस्मै जलस्य, विद्युत् विच्छेदस्य च विषये पूर्वमेव न सूचितवान् .
प्रथमपक्षस्य निर्णयस्य घोषणायाः अनन्तरं ली निर्णयं स्वीकुर्वितुं न अस्वीकृतवान्, अपीलं च कृतवान्, द्वितीयपक्षे मूलनिर्णयः समर्थितः अस्मिन् प्रकरणे न्यायः अधुना प्रभावी अस्ति।
बीजिंग न्यूजस्य संवाददाता मु होङ्गजुः संवाददाता च झाङ्ग हुइरोङ्गः च
सम्पादक गण हाओ
झाओ लिन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया