2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के एकः भिडियो यस्मिन् "पुलिसः केवलं स्वप्राणान् रक्षितुं स्वस्य सम्पूर्णशरीरस्य रक्तं त्रीणि वाराः छानन्ति स्म" इति उष्णसन्धानविषयः अभवत् बीजिंगयुवादैनिकस्य एकः संवाददाता ज्ञातवान् यत् तस्मिन् भिडियोमध्ये यः पुलिसकर्मचारी अस्ति सः झुक्सिन्झुआङ्गपुलिसस्थानकस्य... बीजिंग जनसुरक्षा ब्यूरो के बस कोर. सः बीजिंग-युवा-दैनिक-पत्रिकायाः संवाददात्रे अवदत् यत् सः २०१७ तमे वर्षे चीन-अस्थि-मज्जा-बैङ्के सम्मिलितवान्, अस्मिन् समये रक्षितुं सः यः बालकः रक्तनिर्माण-स्टेम-कोशिकानां दानं कृतवान् सः तस्य पुत्रस्य जन्मदिनात् केवलं ११ दिवसान् एव ज्येष्ठः इति बालस्य शल्यक्रियायाः कृते पर्याप्तं रक्तसृजनात्मकं मूलकोशिका प्राप्तुं ली कोङ्गस्य सम्पूर्णशरीरस्य रक्तं त्रिवारं छानितम् ।
१७ वर्षाणि यावत् पुलिस-अधिकारीरूपेण कार्यं कुर्वन् ली काङ्गः बेइकिङ्ग्-दैनिक-पत्रिकायाः संवाददात्रे अवदत् यत् २०१७ तः सः बहुवारं निःशुल्कं रक्तदानं कृतवान् ।
"यदा अहं प्रथमवारं रक्तदानं कृतवान् तदा वैद्यः मां पृष्टवान् यत् अहं चीनीयमज्जाबैङ्के सम्मिलितुं इच्छामि वा। अहं चिन्तितवान् यत्, यतः मूलं अभिप्रायः अन्येषां साहाय्यं कर्तुं अस्ति, तस्मात् किमर्थं नकारयति इति?" बैंक, सः अभवत् अस्मिन् वर्षे मया एकः अपि साहाय्यस्य अनुरोधः न प्राप्तः। अस्मिन् वर्षे मे-मासस्य अन्त्यपर्यन्तं कर्तव्यं कुर्वन् ली काङ्गः बीजिंग-रेडक्रॉस्-दानसेवाकेन्द्रात् फ़ोनम् अवाप्तवान् यत् चीन-अस्थि-मज्जा-बैङ्के तस्य रक्तस्य नमूना प्रारम्भे ल्युकेमिया-रोगेण पीडितेन बालकेन सह मेलनं कृतम्, तथा पृष्टवान् यत् सः अस्य बालकस्य रोगिणां साहाय्यं कर्तुं इच्छति वा।
"आम्, अवश्यं अहं इच्छुकः अस्मि!" "वैद्यः अवदत् यत् यदि भवान् दानं कृत्वा पश्चातापं करोति तर्हि रोगीपरिवारस्य कृते निःसंदेहं तस्य अर्थः भविष्यति यत् तेषां आशाः तेषां पुरतः सन्ति, परन्तु ते प्राप्यमाणे भग्नाः सन्ति। सामान्यजनानाम् कृते एतादृशं परिवर्तनं स्वीकुर्वितुं कठिनम् अस्ति।
ली कोङ्गः सर्वथा न संकोचम् अकरोत्, "वैद्य, अहम् अस्मिन् विषये निर्णयं कर्तुं शक्नोमि। अहं अवश्यमेव दानं करिष्यामि।" ११ दिवसान् यावत् ली काङ्गः अधिकं दृढनिश्चयः भूत्वा पृष्टवान् यत् " अहं कदा शीघ्रमेव दानं कर्तुं शक्नोमि?" तदनन्तरं ली काङ्गः वैद्यस्य आवश्यकतानुसारं प्रतिदिनं व्यायामस्य परिमाणं वर्धयति स्म ।
"वयं सर्वे मातापितरः स्मः। अहं जानामि यत् मातापितरौ यदा स्वसन्ततिः रोगी भवति तदा कियत् चिन्तिताः भवन्ति।" ग्रीष्मकालस्य अवकाशः अस्ति, अन्ये मातापितरः च स्वसन्ततिं क्रीडितुं नेष्यन्ति, परन्तु मया कतिपयान् दिनानि गृहात् निर्गत्य पूर्वमेव चिकित्सालये निहितं कर्तव्यं यत् दानस्य सज्जतायै समये रक्तसृजनस्य मूलकोशिकानां निर्माणे सहायकं भवति इति औषधानां इन्जेक्शनं प्राप्नुयात्
किञ्चित्कालं यावत् संकोचम् कृत्वा सः सत्यं वक्तुं निश्चितवान्, "सः युवकः अस्ति, भवद्भिः तस्मै वक्तव्यम्" इति ली कोङ्गः अवदत् यत् सः यत् न अपेक्षितवान् तत् अस्ति यत् तस्य पुत्रः वार्ता श्रुत्वा किञ्चित् उत्साहितः अभवत्, तथा च प्रौढ इव अपि दृष्टः।
३१ जुलै दिनाङ्के ली कोङ्गः स्वस्य सामानेन सह वार्ड्-मध्ये प्रवेशं कृतवान् । सः प्रतिदिनं वार्डे एकान्तवासः आसीत्, केवलं स्वसन्ततिभिः सह वीडियो-कॉलं कर्तुं शक्नोति स्म सः अवदत्- "अहं मम बालकानां कृते उपहाररूपेण गृहे ६ बृहत् क्रीडनकं निगूढवान्, प्रतिदिनं च वीडियो माध्यमेन एकं अन्वेष्टुं निर्देशितवान्। यदा सः श्रान्तः अभवत्।" तेषां सह क्रीडनस्य, अहं गृहं गमिष्यामि स्म।"
अगस्तमासस्य ५ दिनाङ्के प्रातः ८ वादने ली काङ्गः पूर्वमेव प्रत्यारोपणकेन्द्रं प्राप्तवान् । ततः परं बाहुद्वारा पुनः इन्विवो मध्ये प्रविष्टम्।
तस्मिन् समये रक्तसृजनात्मकस्तमकोशिकानां निष्कासनस्य प्रभारी वैद्यः बेइकिंग् दैनिकपत्रिकायाः समीपे अवदत् यत् यतो हि रक्तसृजनात्मकस्तमकोशिकानां निष्कासनं अतीव कठिनं भवति तथा च रक्तकर्षणस्य रक्ताधानस्य च नित्यसञ्चारस्य आवश्यकता भवति, अतः ली कोङ्गः प्रायः प्रातः ८ वादनतः प्रायः शयने शयितवान् १:४० प.
ली कोङ्गः अपि विनोदं कृतवान् यत्, "अहं रक्तस्य आकर्षणात् रक्तस्रावात् वा न बिभेमि। केवलं एतत् एव यत् अहम् एतानि कतिपयानि घण्टानि शौचालयं गन्तुम् इच्छामि तथा च अहं एतावत् गलाघोटः अनुभवामि।
तदनन्तरं ली काङ्गस्य नेता विशेषतया तस्मै अर्धमासस्य अवकाशं दत्तवान् यत् सः सुविश्रामं कर्तुं शक्नोति । ली कोङ्गः अवदत् यत्, "मम रक्तदानं सर्वथा व्यक्तिगतं कार्यम् अस्ति। मम नियोक्ता अर्धमासस्य अवकाशं दत्तवान् इति अहं न अपेक्षितवान्। मम सहकारिणां विषये मम दयां भवति, यतः तेषां दुःखं भवितुमर्हति यत् सः अधिकं प्रेरितवान् was discharged from the hospital . अहम् अपि मन्ये यत् भविष्ये कार्ये जीवने च एषः प्रेम अन्येभ्यः जनाभ्यः अपि प्रसारितः भविष्यति।" pass it on," Li Cong said.
पाठ/बीजिंगयुवा दैनिक संवाददाता वांग हाओक्सिओङ्ग
सम्पादक/ली ताओ