समाचारं

“चीनदेशे प्रत्येकं आकस्मिकं शॉट् अद्भुतं भवति” - रूसीचलच्चित्रनिर्देशकस्य लुकाचेव्स्की इत्यनेन सह साक्षात्कारः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य राज्यचलच्चित्रप्रशासनेन रूसीसंस्कृतिमन्त्रालयेन च प्रायोजितं चीनचलच्चित्रसंग्रहालयेन च आयोजितं "२०२४ रूसीचलच्चित्रप्रदर्शनी" अद्यैव बीजिंगनगरे उद्घाटिता (चित्रं China Film Archive इत्यनेन प्रदत्तम्)सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १२ (रिपोर्टर् ली सिन्रुई तथा गाओ फैन्) "मम विचारेण चीनीयचलच्चित्रबाजारे विशालविकासक्षमता अस्ति।" एतत् साक्षात्कारे।
चीनस्य राज्यचलच्चित्रप्रशासनेन रूसीसंस्कृतिमन्त्रालयेन च प्रायोजितं चीनचलच्चित्रसंग्रहालयेन च आयोजितं "२०२४ रूसीचलच्चित्रप्रदर्शनी" अद्यैव बीजिंगनगरे उद्घाटिता लुकाचेव्स्की इत्यनेन निर्देशितानि ७ रूसीचलच्चित्राणि सन्ति, यथा "Where the Cranes Dance" तथा "The Man Who Commanded the Wind", "Century Shuttle", "My Dear Monster", "Detective Kink", "The Traveling Woman", "Light" च ". अस्मिन् चलच्चित्रमहोत्सवे उत्तमकृतीनां अनावरणं कृतम्।"
"Where the Cranes Dance" इति साइबेरिया-देशस्य आख्यायिकायाः ​​आधारेण निर्मितं यत् ये नृत्यं कुर्वन्तः क्रेन्-इत्येतत् पश्यन्ति ते सुखं प्राप्तुं शक्नुवन्ति ।
"रूसी-चीनी-संस्कृतौ श्वेत-क्रेनस्य दीर्घायुषः अर्थः अस्ति, अपि च सुखस्य, उत्तम-जीवनस्य च आकांक्षा अपि अस्ति । आशासे यत् एतत् चलच्चित्रं चीनीय-प्रेक्षकान् रूसी-संस्कृतेः अद्वितीयं आकर्षणं अनुभवितुं शक्नोति।
बीजिंग-नगरस्य प्रेक्षकाः झाङ्ग-जिङ्गी-इत्यनेन चलच्चित्रं दृष्ट्वा उक्तं यत् - "मम विचारेण एतत् रूसी-चलच्चित्रम् अतीव चिकित्सीयम् अस्ति, अतीव सौम्य-कथां च कथयति" इति ।
"मम विचारेण एषा कथा अत्यन्तं प्रियः अस्ति। अहं मन्ये रूसीग्रामीणदृश्यानि, चलच्चित्रे दर्शितानि सङ्गीतं च अतीव उत्तमम् अस्ति।"
"२०२४ रूसीचलच्चित्रप्रदर्शनी" बीजिंग-नगरे, नान्जिङ्ग्-नगरे, शेन्झेन्-नगरे च आयोजिता एषा अपि लुकाचेव्स्की-महोदयस्य चीन-देशस्य प्रथमा यात्रा आसीत् । सान्यायाः समुद्रतटाः, भव्यं ग्रेट् वॉल, रात्रौ चतुष्कोणनृत्यं च रूसीनिर्देशकस्य तस्य परिवारस्य च उपरि गहनं प्रभावं त्यक्तवन्तः ।
"चीनीजनानाम् दयालुः परिश्रमी च चरित्रं मम मनसि अतीव दयालुः भवति। अत्रत्याः जनाः सकारात्मकाः आशावादीः च सन्ति, नगरं च स्वच्छं व्यवस्थितं च अस्ति, जीवनशक्तिं दर्शयति। आकस्मिकशॉट् अपि अतीव रोमाञ्चकारी इति वक्तुं शक्यते। " लुकाचेव्स् की अवदत् ।
"अहं पूर्वीयरूसदेशस्य याकुटियातः आगच्छामि। अद्यापि भवन्तः तत्र प्राचीनानि चीनीयमुद्राणि रेशमानि च द्रष्टुं शक्नुवन्ति, येन ज्ञायते यत् द्वयोः देशयोः मध्ये दीर्घकालं यावत् व्यापारविनिमयः अभवत्। अस्माकं पीढीयाः कृते ब्रूस् ली, जैकी चान् इत्येतयोः कुङ्गफू चलच्चित्रम् are बाल्यकालस्य स्मृतिः या विस्मर्तुं न शक्यते" इति लुकाचेव्स्की अवदत्।
रूसस्य संस्कृति-चलच्चित्र-अङ्कीयविकासविभागस्य निदेशकः दिमित्री डाविडेन्को इत्यनेन चलच्चित्रमहोत्सवस्य उद्घाटनसमारोहे उक्तं यत् सः चलच्चित्रस्य साधारणभाषायाः माध्यमेन द्वयोः जनयोः भावनात्मकसम्बन्धं सांस्कृतिकपरिचयं च वर्धयितुं आशास्ति।
लुकाचेव्स्की इत्यस्य मतं यत् चीनदेशः न केवलं आर्थिकशक्तिः अपितु सांस्कृतिकशक्तिः अपि अस्ति । चीनीयचलच्चित्रविपण्यस्य विकासस्य गतिः क्षमता च दृष्टिगोचराः सन्ति । चीनीयदर्शकानां चलच्चित्रेषु प्रेम्णः स्वीकारः च, तथैव चीनीयविपण्यस्य उत्तमविदेशीयचलच्चित्रेषु मुक्तता च चीनदेशे रूसीचलच्चित्रस्य सम्भावनायाः अपेक्षाभिः परिपूर्णः भवति
लुकाचेव्स्की अवदत् यत्, "अहं आशासे यत् रूसीचलच्चित्राणि अधिकैः चीनीयदर्शकैः द्रष्टुं शक्यन्ते, अस्माकं मध्ये जनानां जनानां सांस्कृतिकस्य च आदानप्रदानं अधिकवारं समीपस्थं च भविष्यति।
प्रतिवेदन/प्रतिक्रिया