समाचारं

चीनदेशस्य कारकम्पनयः मेक्सिकोदेशे निवेशं कुर्वन्तः सावधानाः भवेयुः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यद्यपि मेक्सिकोदेशः सम्प्रति चीनीयवाहननिर्यातस्य शीर्षगन्तव्यस्थानेषु अस्ति तथापि तस्य भविष्यस्य निवेशमूल्यं अतिप्रमाणं भवितुम् अर्हति ।


लेखकः丨Qi Ce
सम्पादन丨तियन्काओ
उत्पादितम्ऑटोबॉट मीडिया


जुलैमासस्य अन्ते वर्तमानस्य मेक्सिको-सर्वकारस्य वित्तमन्त्री रमिरेज् इत्यनेन उक्तं यत् चीन-मेक्सिको-योः व्यापारः परस्परं नास्ति, उत्तर-अमेरिका-देशैः चीन-देशस्य प्रथानां पुनः परीक्षणं करणीयम् इति“मेक्सिकोदेशः प्रतिवर्षं चीनदेशात् ११९ अरब डॉलरं मालम् क्रीणाति, परन्तु वयं केवलं ११ अरब डॉलरं विक्रयामः ।

सः अपि अवदत् यत्, “अधुना वयं विदेशीयनिवेश-उत्पादननीतिषु अधिकं ध्यानं दातुं निवेशनीतिषु परिवर्तनं कर्तुं विचारयामः ।

रमिरेज् इत्यनेन उद्धृताः आँकडा: गलताः सन्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य सीमाशुल्कदत्तांशैः ज्ञातं यत् चीनस्य मेक्सिकोदेशं प्रति निर्यातः ४४.३०२ अब्ज अमेरिकीडॉलर्, आयातः ९.३४४ अब्ज अमेरिकीडॉलर्, अधिशेषः ३४.९५८ अमेरिकीडॉलर् च अभवत् यद्यपि परपक्षस्य रीतिरिवाजानां भिन्नाः कैलिबराः भवितुम् अर्हन्ति तथापि बहुस्तरीयः व्यभिचारः न भविष्यति ।

1

अमेरिका मेक्सिकोदेशे दबावं वर्धयति


अमेरिकादेशस्य दबावस्य वर्धमानस्य सन्दर्भे रमिरेज् इत्यनेन एतत् उक्तम्।

१० जुलै दिनाङ्के अमेरिकी-सर्वकारेण तत् घोषितम्चीनीय इस्पातयुक्तेषु मेक्सिकोदेशस्य उत्पादेषु २५% शुल्कं (एल्युमिनियमपदार्थेषु १०% शुल्कं) स्थापितं भविष्यति ।, यदि मेक्सिकोदेशः एताः धातुः "संयुक्तराज्यसंस्था, कनाडा, मेक्सिको च"त्रयः देशाः तत् द्रवितवन्तः अथवा पातितवन्तः। पूर्वं मेक्सिकोदेशस्य इस्पातस्य, एल्युमिनियमस्य च उत्पादाः शुल्कमुक्ततया अमेरिकादेशे प्रविष्टाः आसन्।"


व्हाइट हाउस् नेशनल् इकोनॉमिक काउन्सिलस्य निदेशकः ब्रेनार्ड् अवदत् यत्, "चीनी इस्पातः एल्युमिनियमः च मेक्सिकोद्वारा अमेरिकीविपण्यं प्रविशन्ति, शुल्कं परिहरन्ति, अस्माकं निवेशं क्षीणं कुर्वन्ति, पेन्सिल्वेनिया, ओहायो इत्यादिषु राज्येषु अमेरिकनश्रमिकाणां हानिं कुर्वन्ति च" इति।

एतत् उपायं ट्रम्पस्य हत्यायाः पूर्वं घोषितम् आसीत् यत् द्वौ पक्षौ उत्तरस्य प्रसन्नतायै इस्पात-वाहनसङ्घयोः समर्थनं प्राप्तुं क्षुब्धौ आस्ताम् यद्यपि दोषः चीनदेशं प्रति निर्देशितः अस्ति तथापि मेक्सिकोदेशः एव प्रत्यक्षतया जोखिमे अस्ति ।

अमेरिकादेशस्य दबावः गतवर्षे एव स्पष्टः आसीत् । २०२३ तमस्य वर्षस्य अन्ते मेक्सिकोदेशस्य भ्रमणकाले अमेरिकीकोषसचिवः येलेन् उत्तराधिकारिणः विदेशीयनिवेशसुरक्षासमीक्षां सुदृढं कर्तुं विशेषविदेशीयनिवेशसमीक्षां च स्थापयितुं आग्रहं कृतवती"द्विपक्षीय कार्यसमूह" ., संयुक्तरूपेण "विदेशीयनिवेशस्य निरीक्षणं" कुर्वन्ति तथा च उन्नतप्रौद्योगिकीनां, महत्त्वपूर्णमूलसंरचनानां, संवेदनशीलदत्तांशस्य च लक्ष्यं कुर्वन्ति ।

"विदेशीयनिवेशसमीक्षा" सार्वभौमत्वस्य व्याप्तेः विषयः अस्ति, मेक्सिकोदेशः च तत् अमेरिकादेशाय समर्पितवान् । तथाकथितः "द्विपक्षीयकार्यसमूहः" अपि अमेरिकनजनाः एव निर्धारयन्ति । ततः परं मेक्सिकोदेशेन चीनीयकारकम्पनीभिः, पार्ट्स्-कम्पनीभिः च सह सम्पर्कः स्थगितः, भू-आपूर्तिः, कर-मुक्तिः च रद्दीकृता ।


अमेरिकादेशे पूर्वमेव अनेकानि प्रतिबन्धात्मकानि साधनानि सन्ति, यथा "१९७४ तमस्य वर्षस्य व्यापारकानूनस्य" धारा ४२१" तथा च IRA सदनस्य सदस्याः अमेरिकनं दातुं नूतनं "निष्पक्षप्रतिस्पर्धाकानूनम्" अपि ब्रेविंग् कुर्वन्ति car companies more policies.

प्रतिवर्षं अमेरिकादेशेन मेक्सिकोदेशाय दत्तस्य २३ लक्षं "लघुवाहनानां" (यत् वयं यात्रीकाराः इति वदामः) शुल्कमुक्तकोटा मूलतः जनरल् मोटर्स्,फोर्ड मोटर कम्पनीतथातोयोताउपरि उत्कीर्णनार्थं प्रतीक्ष्यताम्।टेस्लापाई इत्यस्य भागं प्राप्तुं इदानीं कोऽपि प्रयासः नास्ति, यतः यदि ट्रम्पः कार्यभारं स्वीकुर्वति तर्हि न केवलं इरा-सङ्घटनं निरस्तं भविष्यति, अपितु कोटा अपि कम्पितुं शक्नोति। भागमूल्यकोटा १०८ अरब अमेरिकीडॉलर् अस्ति, चीनदेशस्य आपूर्तिकर्ताः लाभं साझां कर्तुं शक्नुवन्ति तथापि चीनीयसप्लाईशृङ्खलाकम्पनीनां प्रवाहेन २०२५ तमे वर्षे एव कोटासीमा आहतः भविष्यति ।

यदा चीनस्य वाहननिर्यातस्य मेक्सिकोदेशे निवेशस्य च विषयः आगच्छति तदा अमेरिका मेक्सिकोदेशं "स्वस्य जेबं कठिनं कर्तुं" बाध्यं करोति।उत्तरस्य वास्तविकविचाराः महत्त्वपूर्णाः न सन्ति (सामान्यबुद्धिः अद्यापि अधिकं निवेशं आकर्षयितुं आशास्ति)।ग्रीष्मर्तौ चीनस्य वाहननिर्यातनिवेशयोः विषये मेक्सिकोदेशस्य दृष्टिकोणः द्रुतगत्या "अमेरिकनीकृतः" आसीत् ।

2

चीनदेशस्य कारकम्पनयः निरुद्धाः सन्ति


केचन जनाः वदन्ति यत् अमेरिकादेशः मेक्सिकोदेशं "पक्षं ग्रहीतुं" बाध्यते। मेक्सिकोदेशः कदापि अमेरिकादेशस्य इच्छायाः उल्लङ्घनं कर्तुं न शक्नोति मेक्सिकोदेशस्य तटस्थनीतिः स्वतन्त्रा वा नीतिः नास्ति, विशेषतः यदा चीनीयनिवेशस्य विषयः आगच्छति।

मेक्सिकोदेशस्य निर्वाचितराष्ट्रपतिः शेनबामः, यः अक्टोबर्-मासस्य प्रथमे दिने कार्यभारं स्वीकुर्यात्, सः मूलतः वर्तमानराष्ट्रपतिलोपेजस्य नीतिपङ्क्तौ आस्तिकः अस्ति (यद्यपि सा भेदानाम् उपरि बलं ददाति) तौ न केवलं एकस्यैव राजनैतिकदलस्य स्तः, अपितु लोपेज् एकहस्तेन विश्वविद्यालयात् राजनीतिं प्रति पदोन्नतिं कृत्वा ४ वर्षाणाम् अन्तः तीव्रगत्या उन्नतिं कर्तुं अनुमतिं दत्तवान् इति कारणतः अपि

अतः यद्यपिशेनबाउम्सा लोपेजस्य अपेक्षया नूतनशक्तिं प्रवर्धयितुं अधिकं इच्छुका भवेत् (तस्याः नूतन ऊर्जायाः शैक्षणिकपृष्ठभूमिः अस्ति), परन्तु अमेरिकी-मेक्सिको-सम्बन्धेषु सा लोपेजस्य नीत्या सहमतः अस्ति यत् मेक्सिको-अमेरिका-व्यापारस्य मेक्सिको-अर्थव्यवस्थायां "मौलिकः प्रभावः" अस्ति, तथा च सा "निकट-शोरिंग् आउटसोर्सिंग्" इत्यनेन सह सहकार्यस्य वकालतम् करोति "उद्योगानाम् स्थानान्तरणं कर्तुं अधिकानि औद्योगिकनिकुञ्जानि निर्मातुं नीतिः अस्ति।

परन्तु सा न उक्तवती यत् यदि अमेरिकी-मेक्सिको-सम्बन्धाः "नियर-शोरिंग्"-नीत्या सह विग्रहं कुर्वन्ति तर्हि किं कर्तव्यम् इति । अधुना एषा चिन्ता वास्तविकता अभवत् अर्थात् मेक्सिकोदेशः अस्मिन् विषये स्वस्य सार्वभौमत्वं प्रयोक्तुं चीनीयकम्पनीभ्यः निवेशं यथा इच्छति तथा स्वीकुर्वितुं न शक्नोति।


शेनबामस्य कार्यभारग्रहणानन्तरं चीन-मेक्सिको-देशयोः व्यापार-निवेशसम्बन्धयोः मोक्षबिन्दुः भविष्यति इति विविधाः संकेताः सन्ति । रमिरेज् इत्यस्य वचनं चेतावनी अस्ति यत् -मेक्सिकोदेशे निवेशं कुर्वतां चीनीयकारकम्पनीनां विकासस्य सम्भावना आशावादात् संकोचस्य शङ्कायाः ​​च कृते परिणता अस्ति।BYDएकदा मेक्सिकोदेशे निवेशं करिष्यामि इति उक्तवान्, परन्तु अधुना तस्य उल्लेखं न करोति ।

यूरोपीयनीतिभिः विदेशेषु कार्यप्रदर्शनस्य खतरा वर्ततेSAIC MGएमजी इत्यनेन अद्यतनघोषणायां उक्तं यत् मेक्सिकोदेशे लैटिन-अमेरिका-देशस्य केन्द्रं स्थापयितुं योजना अस्ति, यत्र कारकारखानम्, अनुसन्धानविकासकेन्द्रं च अस्ति परन्तु एषा योजना अद्यापि कागदपत्रे एव अस्ति यत् सा वास्तविकतां प्राप्तुं शक्नोति वा इति मेक्सिको-अमेरिका-देशयोः अन्तरक्रियायाः परिणामे निर्भरं भवति ।

तदनुपातेन घरेलुवाहन-उद्योगेन सामान्यतया मेक्सिको-देशस्य जनानां दुर्बल-प्रबन्धनस्य, दुर्बल-जल-विद्युत्-स्थितेः, दुर्बल-अन्तर्गत-संरचनायाः, प्रचण्ड-अपराधस्य च आलोचना कृता अस्ति मेक्सिकोदेशे नीतिपरिवर्तनं निवेशनिर्णयं एव प्रभावितं करिष्यति। ये पूर्वमेव मतदानं कृतवन्तः ते स्वस्य शुभकामनाम् अकुर्वन्।

3

मेक्सिकोदेशं प्रति निर्यातवृद्धिः अधुना अग्रणीः नास्ति


एतावता मेक्सिकोदेशे चीनदेशस्य सर्वाणि वाहनब्राण्ड्-निवेशयोजनानि स्थगितानि सन्ति । वाहन-उद्योगे द्वयोः पक्षयोः सम्बन्धः अद्यापि पूर्णवाहनानां, भागानां च व्यापारे एव सीमितः अस्ति ।

जूनमासे मेक्सिकोदेशः अद्यापि चीनस्य सम्पूर्णवाहननिर्यातगन्तव्यस्थानेषु ३४,००० यूनिट्-सहितं द्वितीयस्थानं प्राप्तवान्, परन्तु प्रथमस्थानस्य केवलं १/३ भागः, रूसः अस्मिन् वर्षे प्रथमार्धे मेक्सिकोदेशः २२६,००० यूनिट्-सहितं द्वितीयस्थानं प्राप्तवान्, यत् रूसस्य ४७% यूनिट्-समतुल्यम् अस्ति . % । वृद्धिशीलवृद्धेः दृष्ट्या ब्राजीलदेशः शीर्षस्थाने अस्ति, तदनन्तरं रूसदेशः, मेक्सिकोदेशः च अस्ति । वर्षस्य प्रथमार्धे बृहत्तमः परिवर्तनः अस्ति यत् रूसस्य + पञ्चमध्य एशियादेशानां मूलवृद्धिः "एककोरः" ब्राजीलस्य रूसस्य च वृद्धेः "एककोरः" अभवत्द्वैधकोर”。

यद्यपि मेक्सिकोदेशे विक्रयः अपि वर्धमानः अस्ति तथापि नूतन ऊर्जाक्षेत्रं समग्रं च मासे मासे उच्चवृद्धेः पङ्क्तौ निवृत्तौ भवतः। एतत् चीनस्य निर्यातस्य मेक्सिकोदेशस्य कुलभागस्य वर्धमानप्रवृत्तेः विपरीतम् अस्ति (२०२० तमे वर्षे १.७% तः २०२३ तमे वर्षे २.४% यावत्, अस्मिन् वर्षे च २.७% यावत् भवितुं शक्यते)


यदि मेक्सिकोदेशः स्थानीयनिर्माणे अधिकं बलं ददाति चीनीयनिवेशं च अङ्गीकुर्वति (अमेरिकननिर्णयः चेदपि), तर्हि चीन-मेक्सिकोव्यापारे निवेशसम्बन्धेषु च वृद्धिप्रवृत्तिः स्थातुं कठिनं भविष्यति।

चीन-मेक्सिको-देशयोः आर्थिकव्यापारसम्बन्धाः अद्यापि किञ्चित्पर्यन्तं चीन-अमेरिका-सम्बन्धाः सन्ति, शेनबामस्य कार्यभारं स्वीकृत्य एषा “उपाधिः” “गहनः” भवितुम् अर्हति । मेक्सिकोदेशे निवेशं कुर्वन्तः सर्वे चीनीयकम्पनयः एतत् अवगताः स्यात्, परन्तु मेक्सिकोदेशस्य नीतीनां "अमेरिकनीकरणं" कियत् दूरं गन्तुं शक्नोति इति गम्भीरं मूल्याङ्कनं न कृतवन्तः स्यात्

4

आवश्यकतानां बाधानां च संरचनात्मकविरोधः


चीन-अमेरिका-व्यापारयुद्धस्य आरम्भात् वर्षद्वयानन्तरं २०२० तमे वर्षे चीनदेशः अमेरिकादेशस्य बृहत्तमः व्यापारिकः भागीदारः नास्ति । २०२३ तमे वर्षे चीनदेशः अमेरिकादेशस्य चतुर्थः बृहत्तमः व्यापारिकः भागीदारः भविष्यति । तस्मिन् एव काले अमेरिकीवैश्विकव्यापारघातः २०२० तमे वर्षे ६७८.७ अरब अमेरिकीडॉलर् तः २०२३ तमे वर्षे १.२ खरब अमेरिकीडॉलर् यावत् वर्धितः, प्रतिवर्षं नूतनं उच्चतमं स्तरं प्राप्तवान् ।

अन्येषु शब्देषु यदा वैश्विकदक्षिणतः अमेरिकादेशस्य आयातः प्रतिमासं प्रायः ६० अरब अमेरिकीडॉलर् तः प्रतिमासं ९० अरब अमेरिकीडॉलर् यावत् वर्धितः तदा वैश्विकदक्षिणदेशं प्रति चीनस्य निर्यातः अपि प्रतिमासं ६० अरब अमेरिकी डॉलरतः १४०० डॉलरपर्यन्तं वर्धितः अस्याः ८० अरब डॉलरस्य वृद्धेः ३० अरब डॉलर अमेरिकी माङ्गल्याः उपरि निर्भरं भवति । अमेरिकादेशस्य वित्तीय-औद्योगिकनीतिभिः अमेरिकादेशे माङ्गल्याः संरचनात्मकवृद्धिः तीव्रा अभवत् । चीनविरुद्धं शुल्कं दक्षिणदेशानां पुनर्निर्यातव्यापारस्य आकारं दत्तवान्, तस्य भारं मेक्सिकोदेशः एव वहति ।

अतः चीन-अमेरिका-व्यापारस्य माङ्गल्याः स्वस्य आवश्यकतानां च विरोधाभासं निवारयितुं पुनः निर्यातव्यापारः एव अमेरिका-देशस्य एकमात्रः उपायः अभवत् एतत् सामान्यं भवति रिपब्लिकन् पार्टी पूर्णतया अमेरिकादेशं प्रति स्थानान्तरं कर्तुं आशास्ति।

परन्तु अमेरिका मेक्सिकोदेशं बाध्यं कुर्वन् अस्ति तथा च मेक्सिकोदेशस्य वाहन-उद्योगस्य अपस्ट्रीम-आपूर्ति-शृङ्खलायां चीन-देशस्य महत्त्वपूर्णां भूमिकां कर्तुं नकारयति एतेन न केवलं निकट-शोरिंग्-आउटसोर्सिंग्-व्ययः वर्धते, अपितु उत्पादनस्य स्थानान्तरणं अपि अतीव कठिनं भवितुम् अर्हति .


अमेरिकादेशः अवश्यमेव एतत् अवगच्छति। अमेरिकादेशे आन्तरिककारखानानां उत्पादननियतनिवेशः अन्तिमेषु वर्षेषु वर्धमानस्य स्थाने पतितः इति तथ्यं दृष्ट्वा अन्ये उत्पादाः नेत्रं अन्धं कर्तुं शक्नुवन्ति, परन्तु इस्पातः, वाहनानि च त्यक्तुं न शक्नुवन्ति कारणं न तु यत् एतत् अमेरिकादेशे निर्मितम् अस्ति (अन्यथा अमेरिकादेशे ध्वजस्य निर्माणस्य युक्तिं कर्तुं आवश्यकता न स्यात्), अपितु इस्पात-वाहन-उद्योगयोः बृहत्तमौ, सुसंगततमौ च मत-आधारौ स्तः इति कारणतः

आन्तरिककार्याणि विदेशकार्याणि निर्धारयन्ति, निर्वाचनानि च नीतयः निर्धारयन्ति । विगतदशकेषु अमेरिकादेशस्य सम्मुखीभूताः प्रतिद्वन्द्विनः पुनः पुनः परिवर्तन्ते, परन्तु एतौ बिन्दुद्वयं मूलतः अपरिवर्तितं एव अस्ति

अनेकाः जनाः भविष्यवाणीं कुर्वन्ति यत् अमेरिकादेशः USMCA (U.S.-Mexico-Canada Agreement) इत्यस्मिन् "विषगोलीखण्डस्य" अपि संशोधनं करिष्यति, अर्थात् यदा २०२६ तमे वर्षे सम्झौतेः समीक्षा भविष्यति तदा तस्य मध्ये आर्थिकव्यापारसम्बन्धान् अधिकं प्रतिबन्धयिष्यति सम्झौते सदस्यराज्यानि तथा "गैर-बाजार-अर्थव्यवस्थादेशाः", अन्ते चचीनीयवस्तूनाम् सम्पूर्णस्य उत्तर-अमेरिका-विपण्यस्य द्वारं पिधाय ।

यद्यपि माङ्गल्य-आपूर्ति-दृष्ट्या पूर्णतया निरुद्धं कर्तुं असम्भवं तथापि यावत्कालं यावत् महत्त्वपूर्णतया दुर्बलं कर्तुं शक्यते, सफलमपि चेत् मेक्सिको-देशस्य इस्पात-एल्युमिनियम-वाहन-उद्योगान् अपि पूर्णतया संयुक्त-सङ्घस्य निरीक्षणे आनयिष्यति | राज्यानि। सम्झौतेः संशोधनस्य अपेक्षा वस्तुतः ट्रम्पस्य सत्तायाः आगमनं सूचयति उत्तरस्य कार्यकाले एव सः नाफ्टा (उत्तर-अमेरिका-मुक्तव्यापार-सम्झौता) इत्यस्य स्थाने USMCA इति संस्थां कृतवान्


अस्मात् दृष्ट्या चीनीयकम्पनयः सम्प्रति केवलं मेक्सिकोदेशेन सह व्यापारसम्बन्धं निर्वाहयन्ति, निवेशसम्बन्धानां मन्दीकरणं वा स्थगितीकरणं वा समुचितं उपायं न भवति, अपितु चीन-मेक्सिको-देशयोः आर्थिकव्यापारसम्बन्धाः विशुद्धरूपेण द्विपक्षीयाः विषयाः न सन्ति इति साक्षात्कारः

अस्यैव कारणात् मेक्सिकोदेशे निवेशं कृतवन्तः भागकम्पनयः बहुराष्ट्रीयनिर्मातृषु (General Motors, Ford Motor,बीएमडब्ल्यूहोण्डाइत्यादि); यदि ज्ञायते यत् चीनीयवाहनब्राण्ड्-संस्थाः २०२८ तः पूर्वं कारखानानि न निर्मास्यन्ति तर्हि चीनीय-ओईएम-कम्पनीनां कर्षणं विना एतत् वर्तमानव्यापार-प्रतिरूपं विकसितुं कठिनं भविष्यति

एतत् अस्मिन् वर्षे प्रथमार्धे मेक्सिकोदेशस्य निर्यातस्य तीव्रवृद्धेः विपरीतम् अस्ति (१७२ लक्षं वाहनम्, वर्षे वर्षे ११% वृद्धिः) विगतवर्षद्वयस्य प्रतिमानं अर्थात् मेक्सिकोदेशस्य वाहनभागानाम् अमेरिकीमागधायां प्रत्येकं १% वृद्धेः कृते मेक्सिकोदेशस्य चीनीयभागानाम् माङ्गल्यस्य २% वृद्धिः भविष्यति, तत् भग्नं भवतियदि अमेरिकादेशः स्वस्य प्रतिबन्धकनीतीः अधिकं कठिनं करोति तर्हि मेक्सिकोदेशस्य निवेशवृद्धिः शीघ्रं शिखरं प्राप्स्यति।यावत् चीनीयवाहननिर्मातारः निवेशं कर्तुं दृढतया स्थातुं च न शक्नुवन्ति तावत् उत्तराणि अपि मेक्सिको प्रति अमेरिकी "नीतिमार्गदर्शनस्य" अधीनाः भविष्यन्ति ।

अस्मात् दृष्ट्या यद्यपि चीनस्य वाहननिर्यातस्य शीर्षगन्तव्यस्थानेषु मेक्सिकोदेशः अस्ति तथापि तस्य भविष्यस्य निवेशमूल्यं अतिप्रमाणं भवितुम् अर्हति


प्रतिलिपि अधिकार वक्तव्य]

अयं लेखः "Autobot" इत्यस्य मूलपाण्डुलिपिः अस्ति ।

प्राधिकरणं विना पुनरुत्पादनस्य अनुमतिः नास्ति