समाचारं

“विदेशं गमनस्य” जोखिमानां निवारणाय नियन्त्रणाय च कारकम्पनयः एतत् कुर्वन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य नवीनतमस्य फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य ५ अगस्तदिनाङ्के चीनदेशः २१ वर्षाणि यावत् यात्रीकारनिर्यासे अग्रणीस्थानं धारयति ।चेरीहोल्डिङ्ग् ग्रुप् कम्पनी लि. अस्मिन् क्षणे अस्मिन् वर्षे एप्रिलमासे बार्सिलोनानगरे चेरी-स्पेनिश-वाहन-कम्पनी एब्रो-ईवी-मोटर्स्-इत्यनेन स्थापितः संयुक्तोद्यमः पूर्वं ३० जुलै-दिनाङ्के चेरी-विद्युत्-वाहनानां स्थानीय-उत्पादनस्य प्रचारं कुर्वन् अस्तिशून्यं धावतिअन्तर्राष्ट्रीयः शून्य-सञ्चालित-विद्युत्-वाहनानां प्रथमः समूहः यूरोपदेशं प्रेषितवान्, यूरोपे द्वयोः पक्षयोः संयुक्त-उद्यमः यूरोपे बहुकालपूर्वं चीन-वाहन-मञ्चे, चोङ्गकिङ्ग्-इत्यत्र उत्पादानाम् विक्रयणस्य उत्तरदायी भविष्यतिचंगन ऑटोमोबाइलकम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः वाङ्ग हुई इत्यनेन सुझावः दत्तः यत् जोखिमानां निवारणार्थं कारकम्पनयः संसाधनसाझेदारीम् अवगन्तुं च सहकारिणं "वैश्विकं गमनम्" प्रवर्धयन्तु चंगन ऑटोमोबाइल एण्डशुभम्GACनूतन ऊर्जा, गुप्तचर, अन्तर्राष्ट्रीयव्यापार, विदेशविस्तारः अन्यक्षेत्राणि च केन्द्रीकृत्य सामरिकसहकार्यरूपरेखासमझौताः हस्ताक्षरिताः सन्ति चीनीयकारकम्पनयः विदेशेषु गच्छन्तीषु अधिकाधिककष्टानां सामनां कुर्वन्ति तस्मिन् एव काले आव्हानानां सामना कर्तुं चीनीयकारकम्पनयः अपि नूतनानां मार्गानाम् अन्वेषणं कुर्वन्ति, आव्हानानां निवारणाय बहुविधमार्गेण च उन्नतिं कुर्वन्ति।

"विदेशं गन्तुं" सहकार्यं कुर्वन्तु:लाभं सङ्गृह्य “विदेशं गमनस्य” कार्यक्षमतां वर्धयन्तु ।    


"कम्पनीभिः सहकार्यं सुदृढं कर्तव्यं तथा च 'विदेशीय' संसाधनसाझेदारीमञ्चं स्थापयितव्यं, यत्र निर्माणं, भागानां आपूर्तिः, रसदः परिवहनं च, मेघसेवाः, आँकडाधाराः, सुरक्षा इत्यादयः सन्ति; तेषां संयुक्तरूपेण स्थानीयकायदानानां नियमानाञ्च पालनं करणीयम्, एकत्र कुशलतापूर्वकं कार्यं कर्तव्यम्। अद्यतन-चीन-वाहन-वाहन-मञ्चे वाङ्ग-हुइ-इत्यनेन चीनीय-वाहनानां “विदेशं गमनस्य” नूतन-स्थितेः विषये सुझावः प्रदत्ताः ।

वस्तुतः चीनदेशस्य वाहनकम्पनयः स्वस्य विदेशविस्तारस्य समन्वयार्थं मार्गे एव सन्ति । २०२३ तमस्य वर्षस्य मे-मासस्य आरम्भे एव चङ्गन् आटोमोबाइल् इत्यनेन जीली होल्डिङ्ग् इत्यनेन सह सामरिकसहकार्यरूपरेखासम्झौते हस्ताक्षरं कृतम् । विदेशविस्तारं, नवीनशक्तिः अन्ये औद्योगिकपारिस्थितिकी च परितः सामरिकसहकार्यं द्वयोः पक्षयोः आरब्धम् अस्ति । तस्मिन् समये जीली होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः ली शुफुः अवदत् यत् - "वयं मिलित्वा अस्माकं मूलप्रतिस्पर्धां सुदृढां कर्तुं शक्नुमः तथा च चीनीयवाहनानां वैश्विकवाहनमूल्यशृङ्खलायाः मध्यतः उच्चपर्यन्तं यथाशीघ्रं प्रवेशं कर्तुं साहाय्यं करिष्यामः।

आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे जीली आटोमोबाइलस्य निर्यातविक्रयः २७४,१०० वाहनानि आसीत्, यत् वर्षे वर्षे ३८% वृद्धिः अभवत्; अस्मिन् वर्षे प्रथमार्धे जीली ऑटोमोबाइलस्य निर्यातविक्रयः १९७,४०० वाहनानां यावत् अभवत्, यत् वर्षे वर्षे ६७% वृद्धिः अभवत्;

नॉर्थवेस्टर्न् पोलिटेक्निकल् यूनिवर्सिटी इत्यस्य नवीन ऊर्जा अनुप्रयोगप्रौद्योगिकी अनुसन्धानकेन्द्रस्य शोधकर्त्ता यू डोङ्गशेङ्गःसः अवदत् यत् द्वयोः पक्षयोः सहकार्यं नूतना ऊर्जा, बुद्धिः, स्वायत्तवाहनचालनम् अन्ये च तान्त्रिकक्षेत्राणि सन्ति, येन संयुक्तरूपेण प्रौद्योगिकीबलं निर्मातुं विदेशेषु विपण्यविस्तारस्य च आधारः भवति। "उभयपक्षस्य मुख्यनिर्यातगन्तव्यस्थानानि मूलतः दक्षिणपूर्व एशिया, मध्यपूर्वादिक्षेत्रेषु सन्ति। एतेन ज्ञायते यत् सम्झौतेः अनुसारं 'विदेशं गन्तुं' पक्षद्वयस्य तकनीकीविक्रयसहकार्यं च अस्ति "going overseas" "परिणामाः क्रमेण दर्शयन्ति। एकवर्षाधिकं सहकार्यस्य अनन्तरं द्वयोः कारकम्पनयोः निर्यातस्य मात्रायां महती वृद्धिः अभवत्।

सहकारिणी “विदेशं गमनम्” प्रसारप्रभावं दर्शयति। अस्मिन् वर्षे जूनमासे चङ्गन-आटोमोबाइल-संस्थायाः गुआङ्गझौ-आटोमोबाइल-समूहेन सह सामरिक-सहकार-रूपरेखा-सम्झौते हस्ताक्षरं कृतम् भविष्ये, द्वयोः कम्पनयोः पूरक-लाभस्य, परस्पर-लाभस्य, विजय-विजयस्य च सिद्धान्तानां पालनम् भविष्यति, तथा च " इति क्षेत्रेषु सामरिक-सहकार्यं भविष्यति विदेशेषु" अन्तर्राष्ट्रीयव्यापारः औद्योगिकशृङ्खलापारिस्थितिकी च।

वाङ्ग हुई इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् अनेके कारकम्पनयः रणनीतिकसहकार्ययोजनानि कृतवन्तः तथापि यस्मिन् युगे स्पर्धा एतावता तीव्रा नास्ति तदा अनेकेषां रणनीतिकसहकार्यस्य यथार्थतया कार्यान्वयनम् कठिनम् अस्ति तथापि नूतनप्रतिस्पर्धायाः एषः दौरः उद्भूतः। परिस्थित्या अस्मान् सामरिकसहकार्यं पीपीटी वास्तविकपरियोजनारूपेण परिणतुं अवसरः प्राप्तः।

औद्योगिकशृङ्खलायां सहकार्यम् अपि गभीरं भवति । २०२३ तमस्य वर्षस्य जुलैमासे एव चाङ्गन् इत्यनेन विदेशपारिस्थितिकीविज्ञानस्य संयुक्तरूपेण विस्तारार्थं टेन्सेण्ट् आटोमोबाइल इत्यनेन सह गहनसहकार्यसम्झौते हस्ताक्षरं कृतम् । Tencent इत्यनेन Changan Automobile इत्यस्य वैश्विकव्यापारविन्यासस्य कृते उत्तमं संसाधनसमर्थनं प्रदातुं स्वस्य व्यापकरूपेण वितरितस्य क्लाउड् कम्प्यूटिंग् तथा अन्तर्जाललाभानां लाभः भवति विशिष्टसहकार्यसामग्रीणां दृष्ट्या, पक्षद्वयं संयुक्तोद्यमस्य "Wutong AutoLink" इत्यस्य उपयोगं सेतुरूपेण निरन्तरं करिष्यति यत् सॉफ्टवेयर-हार्डवेयर-एकीकृत-काकपिट्-उत्पादानाम् निर्माणं करिष्यति, ये वाहन-उपभोक्तृ-बाजारस्य आवश्यकतानां समीपे सन्ति, यत्र नक्शा-आधारित-नगर- स्तरस्य डिजिटल-युग्मानुभवाः, बृहत्-माडल-आधारित-स्मार्ट-काकपिट्-उत्पादाः, दृश्य-इञ्जिन-आधारिताः एआइ-डिजिटल-मानवः, सह-चालन-परिदृश्यानां कृते अग्रिम-पीढीयाः वाहन-अन्तर्गत-बुद्धिमान् नेविगेशन-उत्पादाः इत्यादयः, तथा च काकपिट्-सेवानां सह सम्बद्धीकरणस्य व्यावसायिकीकरण-मार्गस्य अन्वेषणं कुर्वन्ति चलटर्मिनलपारिस्थितिकीतन्त्रम् ।

"समुद्रगमनमात्रस्य अर्थः दुर्बलः भूत्वा अर्धप्रयत्नेन द्विगुणं परिणामं प्राप्तुं शक्यते। समुद्रं गन्तुं मिलित्वा कार्यं कृत्वा एव वयं लाभं संग्रहीतुं शक्नुमः, अर्धप्रयत्नेन द्विगुणं परिणामं प्राप्तुं शक्नुमः, समुद्रं गन्तुं च उत्तमं लक्ष्यं प्राप्तुं शक्नुमः शीघ्रतरम्।"विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य प्राध्यापकः ज़ेङ्ग ज़िन्विश्वासः अस्ति यत् प्रबलसामान्यमागधायाः कारणात् एव चीनीयकारकम्पनयः अन्तिमेषु वर्षेषु सहकार्यं कृत्वा "वैश्विकं गन्तुं" नूतनानि अधिकानि च पदानि गृह्णन्ति, तेषां समर्थनं च अनेकेभ्यः पक्षेभ्यः प्राप्तम् अस्ति सः मन्यते यत् सहकारिणी "विदेशं गमनम्" न केवलं वाहनकम्पनीनां मध्ये सहकार्यं, अपितु वाहनकम्पनीनां, भागसप्लायराणां च मध्ये सहकार्यं, तथैव वाहनकम्पनीनां, प्रौद्योगिकीकम्पनीनां, परिवहनकम्पनीनां च मध्ये सहकार्यं च अन्तर्भवति चीनीयकारकम्पनीनां कृते "विदेशं गन्तुं" दृढं समर्थनं प्रदाति।

स्वयं कारकम्पनीनां प्रयत्नानाम् अतिरिक्तं स्थानीयसरकाराः अपि "विदेशं गमनम्" समन्वयने अग्नौ इन्धनं योजयन्ति। अस्मिन् वर्षे प्रथमार्धे चोङ्गकिङ्ग्-नगरस्य वाहननिर्यातस्य मात्रा २०.०१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३४.९% वृद्धिः अभवत्, तथा च विकासस्य दरः राष्ट्रव्यापिरूपेण समानानां उत्पादानाम् समग्रस्तरात् अधिकः आसीत् अस्य पृष्ठतः चोङ्गकिंगनगरसर्वकारस्य "चोङ्गकिंग-निर्मितानां" कारानाम् समन्वितस्य "विदेशं गमनस्य" सक्रियप्रचारः अस्ति । दिसम्बर २०२३ तमे वर्षे "चोङ्गकिंग "चोङ्गकिंग वाहनानि विदेशेषु गच्छन्ति" कार्ययोजना" विमोचिता आसीत् " इत्यादि बहुप्रतिमान परिवर्तन। योजनायाः अनुसारं चोङ्गकिङ्ग् न केवलं चोङ्गकिंगस्य चाङ्गन्, थैलिस् इत्यादीनां कारकम्पनीनां समर्थनं करोति यत् ते "विदेशं गन्तुं" बलं मिलित्वा कार्यं कुर्वन्ति, अपितु कारकम्पनीनां "विदेशं गन्तुं" द्रुतमार्गं सुचारुरूपेण कर्तुं चोङ्गकिंगस्य व्यापकबन्धितक्षेत्रस्य उपयोगं करोति

चीनस्य रेनमिन् विश्वविद्यालयस्य अनुप्रयुक्त अर्थशास्त्रस्य विद्यालयस्य प्राध्यापकः लियू रुईनूतन-अन्तर्राष्ट्रीय-प्रतिस्पर्धायाः, विदेश-विपण्येषु नित्यं परिवर्तनशील-नवीन-स्थितेः च सम्मुखे, सहकारि- "विदेशं गमनम्" लाभेषु उत्तमरीत्या ध्यानं दातुं, अभावानाम् पूर्तिं कर्तुं, "विदेशं गमनस्य" कार्यक्षमतां सुधारयितुम्, विजयं च प्राप्तुं शक्नोति इति सूचितम् चीनीयकारकम्पनीनां कृते दुर्लभः खिडकीकालः उत्तमलाभान् सृजतु।

संयुक्त उद्यमसहकारः : १.विजय-विजय-स्थितिं प्राप्तुं "विदेशं गमनम्" इति मार्गं सुचारु कुर्वन्तु    


सहकारिणां "विदेशं गमनस्य" अतिरिक्तं, संयुक्तोद्यमानां विविधाः रूपाः, "विदेशं गमनम्" सहकार्यं च "फलं ददाति", चीनीयकारकम्पनीनां कृते "विदेशं गन्तुं" बहवः बाधाः स्वच्छाः भवन्ति अस्मिन् वर्षे मेमासे स्टेलाण्टिस् समूहः लीप्मोटर च लीप्पो इन्टरनेशनल् इति संयुक्तं उद्यमं निर्मितवन्तौ, २०२४ तमस्य वर्षस्य सितम्बरमासात् आरभ्य नव यूरोपीयदेशेषु लीप्पो इत्यस्य विद्युत् मॉडलद्वयं विक्रेतुं योजनां च अस्ति ।२०२४ तमस्य वर्षस्य अन्ते यूरोपे संयुक्तोद्यमस्य स्थापनायाः योजना अपि अस्ति २०० विक्रयस्थानानि। तदतिरिक्तं लीपाओ इन्टरनेशनल् इत्यस्य योजना मध्यपूर्व, आफ्रिका, एशिया-प्रशांत, दक्षिण अमेरिका इत्यादिषु विपण्येषु नूतनानि उत्पादनानि अपि प्रक्षेपयितुं योजना अस्ति । स्टेलान्टिस् इत्यस्य वितरणचैनलस्य लाभं गृहीत्वा लीप्पो इन्टरनेशनल् इत्यस्य योजना अस्ति यत् यूरोपे लीपाओ विद्युत्वाहनानां विक्रयस्थानानि २०२४ तमे वर्षे २०० तः २०२६ तमे वर्षे ५०० यावत् वर्धयितुम्

संयोगवशम् अस्मिन् वर्षे जूनमासे चेरी होल्डिङ्ग्स्, जगुआर चभूमियानम्रणनीतिकसहकार्यस्य आशयपत्रे हस्ताक्षरस्य घोषणां कृतवती, तथा च द्वयोः पक्षयोः संयुक्तरूपेण स्वस्य संयुक्तोद्यमस्य अधिकं सुदृढीकरणस्य उद्देश्यं कृत्वा नूतनसहकार्यप्रतिरूपस्य प्रचारस्य योजना अस्ति। अस्य सहकार्यस्य अभिप्रायस्य आधारेण चेरी जगुआर लैण्ड रोवर चेरी इत्यस्य विद्युत्करणमञ्चस्य उपयोगं कृत्वा विद्युत् उत्पादानाम् एकां श्रृङ्खलां प्रक्षेपणं निर्मातुं च करिष्यति, यत् जगुआर लैण्ड रोवर द्वारा अधिकृते "फ्रीलैण्डर्" ब्राण्ड् इत्यत्र स्वतन्त्रतया प्रक्षेपणं भविष्यति, तथा च " domestic market first, overseas market later" क्रमेण "विदेशं गन्तुं" उपायाः।

अस्मिन् वर्षे जुलै-मासस्य २२ दिनाङ्के .एक्सपेङ्ग मोटर्सकम्पनी अग्रे फोक्सवैगन-समूहेन सह इलेक्ट्रॉनिक-विद्युत्-वास्तुकला-प्रौद्योगिक्याः विषये रणनीतिक-सहकार्य-सह-विकास-सम्झौते हस्ताक्षरं कृतवती, चीनदेशे फोक्सवैगन-द्वारा उत्पादितानां सीएमपी-एमईबी-मञ्चानां कृते उद्योगस्य अग्रणी-विद्युत्-वास्तुकला-विकासाय सर्वप्रयत्नाः करिष्यन्ति |. एतस्य "विदेशं गमनम्" इत्यनेन सह अल्पः सम्बन्धः इति भासते, परन्तु वस्तुतः द्वयोः पक्षयोः संयुक्तविकासद्वारा एक्सपेङ्ग मोटर्स् विदेशेषु उपभोक्तृणां प्रासंगिकप्रौद्योगिकीनां आवश्यकतानां तथा कारस्य उपयोगस्य आदतेः विषये अपि सूचनां प्राप्तुं शक्नोति, येन एक्सपेङ्ग मोटर्स् इत्यस्य सहायता भविष्यति "विदेशेषु गच्छतु" इति “अस्ति साहाय्यस्य स्थाने अन्यं गन्तुं कठिनम्।

गतवर्षस्य जुलैमासस्य आरम्भे एव जीली ऑटोमोबाइल तथा फ्रान्स्रेनॉल्ट्आन्तरिकदहनइञ्जिनव्यापारस्य संयुक्तोद्यमस्य हॉर्स् इत्यस्य स्थापनायै सहकार्यं कुर्वन्तु। कम्पनी १७ कारखानाः, ५ अनुसंधानविकासकेन्द्राणि, १९,००० कर्मचारिणः च सन्ति, एषा १३० तः अधिकेषु देशेषु क्षेत्रेषु च सेवां करोति तथा च वैश्विकस्य आन्तरिकदहनइञ्जिनस्य वाहनविपण्यस्य ८०% समाधानं प्रदाति वार्षिकराजस्वं १५ अरब यूरोपर्यन्तं भविष्यति।

"चीनी-विदेशीयकम्पनीनां मध्ये सहकार्यं 'वैश्विकं गन्तुं' लक्ष्यं प्राप्तुं स्वस्वलाभानां उत्तमतया उपयोगं कर्तुं शक्नोति।" संयुक्तोद्यमेषु सहकार्येषु च विदेशीयपक्षेषु चीनीयकारकम्पनीनां कृते क्रमेण अन्तर्राष्ट्रीयब्राण्डेषु संक्रमणं कर्तुं प्रौद्योगिक्याः विपर्ययः अपरिहार्यः अस्ति, तथा च सहकार्यस्य महत्त्वपूर्णं समर्थनम् अपि अस्ति अधिकांशविदेशीयकारकम्पनीनां "भौगोलिकलाभाः" सन्ति, यत्र तुल्यकालिकरूपेण परिपक्वाः विपण्यमार्गाः अथवा उत्पादस्थानीयीकरणस्य उत्तमाः परिस्थितयः सन्ति, येन चीनीयकारकम्पनीनां कृते विदेशेषु स्वउत्पादानाम् आरम्भार्थं महती सुविधा प्रदातुं शक्यते "स्टेलैन्टिस् समूहस्य लीपमोटरस्य च सहकार्यं एतानि लक्षणानि पूर्णतया मूर्तरूपं ददाति, येन लीपमोटरः बहु चैनलव्ययस्य रक्षणं कर्तुं शक्नोति तथा च यूरोपे द्रुतगतिना सुचारुतया च उत्पादविक्रयणं प्राप्तुं शक्नोति। एतत् 'विजय-विजयः' अस्ति।

OEM-कम्पनीनां सहकार्यस्य अतिरिक्तं चीनदेशस्य वाहननिर्मातारः विदेशेषु च विक्रेतारः अपि सहकार्यं सुदृढं कुर्वन्ति । यथा, २०२२ तमस्य वर्षस्य फरवरीमासे एक्सपेङ्ग मोटर्स् इत्यनेन यूरोपीयविपण्ये एक्सपेङ्ग् मोटर्स् इत्यस्य द्रुतप्रवेशस्य प्रचारार्थं प्रमुखैः यूरोपीयविक्रेतृभिः डच्-एमिल-फ्रे एनवी-समूहेन, स्वीडिश-बिलिया-समूहेन च सह सामरिकसहकार्यसम्झौता कृता सम्प्रति स्थानीयविक्रेतृभिः सह सहकार्यं कृत्वा एक्सपेङ्ग् मोटर्स् इत्यनेन यूरोप, संयुक्त अरब अमीरात्, मिस्र, थाईलैण्ड् इत्यादिषु अनेकेषु देशेषु क्षेत्रेषु च प्रवेशः कृतः मध्यपूर्वे २.अतीव क्रिप्टोनियनक्षेत्रे ४ विक्रेतृभिः सह एतत् कारं कार्यं करोति । सहकार्यस्य माध्यमेन जिक्रिप्टन ऑटोमोबाइलः न केवलं शीघ्रं स्थानीयबाजारे एकीकृतः, अपितु शीघ्रमेव स्वस्य ब्राण्डप्रभावस्य विस्तारं कृतवान् तथा च डीलरस्य संसाधनानाम्, चैनललाभानां च लाभं गृहीत्वा स्वस्य विपण्यभागं वर्धितवान् थाई-विपण्ये अधुना यावत्जीएसी ऐनथाईलैण्ड्देशस्य चतुर्भिः प्रमुखैः विक्रेतृसमूहैः सह मिलित्वा स्थानीयग्राहकानाम् उत्तमकारसेवाः प्रदातुं दर्जनशः विक्रयभण्डाराः सेवाकेन्द्राणि च स्थापितानि सन्ति

यू डोङ्गशेङ्ग् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु चीनस्य नूतनानां ऊर्जावाहनानां तीव्रवृद्ध्या चीनीयकारकम्पनीनां कृते विदेशेषु व्यापारिभिः सह सहकार्यं सुलभं जातम्। एतादृशेन सहकार्यस्य माध्यमेन चीनीयकारकम्पनयः विदेशं गच्छन् न्यूनं दास्यन्ति, न्यूनानि जोखिमानि च सम्मुखीकुर्वन्ति, विदेशं गच्छन् कम्पनीयाः पूंजी, समयव्ययस्य च रक्षणं करिष्यति

कारखानस्य निर्माणे निवेशं कुर्वन्तु : १.गतिं त्वरयन्तु अनिश्चिततायाः सामना च कुर्वन्तु    


"विदेशं गन्तुं" अधिकानि उपायानि अन्वेष्टुं अतिरिक्तं अधिकाधिकाः कारकम्पनयः स्थानीयकरणनिर्माणं सुदृढं कर्तुं चयनं कुर्वन्ति, निवेशः, कारखानानां निर्माणं च त्वरितम् अस्ति

अस्मिन् वर्षे एप्रिलमासे चेरी आटोमोबाइल इत्यनेन प्रायः ४० कोटि यूरो निवेशः कृतः, स्पेनदेशस्य बार्सिलोनानगरे कच्चामालस्य उपयोगाय स्पेनदेशस्य वाहनकम्पनी एब्रो-ईवी मोटर्स् इत्यनेन सह संयुक्तोद्यमस्य हस्ताक्षरं कृतम्निसानचेरी विद्युत्वाहनानां स्थानीयकृतं उत्पादनं साकारं कर्तुं कारखानस्य नवीनीकरणं भविष्यति। अस्मिन् वर्षे चतुर्थे त्रैमासिके उत्पादनं कर्तुं योजना अस्ति, यस्य लक्ष्यं अस्ति यत् २०२७ तमवर्षपर्यन्तं ५०,००० वाहनानां वार्षिकं उत्पादनं, २०२९ तमवर्षपर्यन्तं १५०,००० वाहनानां च उत्पादनं करणीयम्

स्पेनदेशे एसएआईसी अपि स्वस्य उत्पादनार्थं विद्युत्वाहनकारखाने निवेशं कर्तुं विचारयतिम०(MG) काराः । तदतिरिक्तं हङ्गरीदेशे अथवा चेकगणराज्ये यत्र श्रमव्ययः न्यूनः भवति तत्र एसएआक्-संस्था अपि कारखानस्य निर्माणं कर्तुं विचारयति ।

२०१४ तमे वर्षे एव चेरी ब्राजील्देशे १५०,००० वाहनानां वार्षिकनिर्माणक्षमतायुक्ते कारखाने निवेशं कृतवती, येन ब्राजील्देशे कारखानस्य निर्माणं कृतवती प्रथमा चीनीयकारकम्पनी अभवत् सम्प्रति चेरी विद्युत्युक्तानां मॉडल्-उत्पादनस्य अनुकूलतायै स्वस्य ब्राजील-देशस्य कारखानस्य बृहत्-परिमाणं परिवर्तनं कुर्वन् अस्ति । ब्राजीलदेशे अपि,महाप्राचीर२०२२ तमस्य वर्षस्य आरम्भे अधिग्रहणम्बेन्जब्राजीलदेशस्य इरासेमापोलिस-संयंत्रं निकटभविष्यत्काले आधिकारिकतया उत्पादनार्थं स्थापितं भविष्यति, यस्य वार्षिकं उत्पादनक्षमता एकलक्षवाहनानां भवति

दक्षिणपूर्व एशियायां थाईलैण्ड्देशः अधुना चीनीयकारकम्पनीनां निवेशस्य उष्णस्थानेषु अन्यतमः अभवत् । एतावता सहित...BYD, Chery, Great Wall, Changan, GAC Aian इत्यादीनि चीनीयकारकम्पनयः थाईलैण्ड्देशे निवेशं कृत्वा कारखानानि निर्मितवन्तः । अस्मिन् वर्षे एप्रिलमासे चेरी ऑटोमोबाइल इत्यनेन थाईलैण्ड्देशस्य रयोङ्ग्-नगरे वाहन-संयोजन-संयंत्रे निवेशं कृत्वा निर्माणस्य योजना घोषिता, प्रथमचरणस्य उत्पादनं २०२५ तमे वर्षे भविष्यति ।प्रथम-चरणस्य कृते प्रतिवर्षं ५०,००० शुद्ध-विद्युत्-वाहनानां, संकर-वाहनानां च उत्पादनं भविष्यति , तथा च 2028. पर्यन्तं 80,000 वाहनानां वार्षिकं उत्पादनं प्राप्स्यति।, तथा च आसियान, ऑस्ट्रेलिया, मध्यपूर्वादिक्षेत्रेषु निर्यातितम्

BYD इत्यस्य विदेशनिवेशाः अपि बहुस्थलविन्यासस्य लक्षणं दर्शयन्ति । २०२३ तमस्य वर्षस्य जुलैमासे BYD इत्यनेन घोषितं यत् ब्राजीलस्य बाहियाराज्यस्य कामस्सारी-नगरे क्रमशः नूतन-ऊर्जा-यात्री-वाहनानां, नवीन-ऊर्जा-व्यापारिक-वाहनानां, फॉस्फोरिक-अम्लस्य च कृते त्रयः कारखानाः सन्ति इति बृहत्-परिमाणस्य उत्पादन-आधारस्य निर्माणार्थं प्रायः ४.५ अर्ब-युआन्-रूप्यकाणां निवेशं करिष्यति .लिथियमलोहसामग्रीणां उत्पादनं प्रसंस्करणं च। यूरोपे अद्यैव तुर्कीदेशेन घोषितं यत् BYD इत्यनेन सह BYD इत्यनेन सह १५०,००० वाहनानां वार्षिकं उत्पादनक्षमतायुक्तं विद्युत्वाहनकारखानस्य, अनुसंधानविकासकेन्द्रस्य च निर्माणे निवेशः भविष्यति।

नूतनाः कारनिर्माणबलाः अपि विदेशेषु निवेशं कर्तुं, कारखानानां निर्माणं च कर्तुं उत्सुकाः सन्ति । " " .नेझाथाईलैण्ड्-इण्डोनेशिया-देशयोः कारखानानि जूनमासे बृहत्-प्रमाणेन स्थानीय-उत्पादनं आरब्धवन्तः, दक्षिण-अमेरिका-देशस्य विपण्यं च आरभ्यत इति । "नेझा ऑटोमोबाइलस्य सहसंस्थापकः मुख्यकार्यकारी च झाङ्ग योङ्गः अद्यैव अवदत्।"

अपूर्णसांख्यिकीयानाम् अनुसारं २०२३ तमस्य वर्षस्य अन्ते यावत् चीनदेशस्य १२ कारकम्पनयः विश्वस्य २० तः अधिकेषु देशेषु न्यूनातिन्यूनं ८० कारखानेषु निवेशं कृतवन्तः "विदेशेषु निवेशः, कारखानानां निर्माणं च निःसंदेहं बहुव्ययस्य रक्षणं कर्तुं शक्नोति तथा च परिवहनम् इत्यादीनां विविधजोखिमानां न्यूनीकरणं कर्तुं शक्नोति।"लियू रुई इत्यस्य मतं यत् वर्तमानस्य वर्धमानस्य परिवहनव्ययस्य तुलने विदेशेषु कारखानानां निर्माणेन व्ययस्य महती रक्षणं कर्तुं शक्यते तस्मिन् एव काले "विदेशेषु गमनस्य" तुलने स्थानीयकृतं उत्पादनं विदेशेषु विपण्येषु जडं स्थापयितुं आधारः अस्ति तथा च वैश्वीकरणस्य मार्गे चीनीयकारकम्पनीनां कृते महत्त्वपूर्णं सोपानम् अस्ति

लियू रुई इत्यनेन दर्शितं यत् न केवलं चीनीयवाहनकम्पनयः विदेशेषु निवेशं कुर्वन्ति, कारखानानि च निर्मान्ति, अपितु केचन चीनीयभागसप्लायराः अपि चीनीयवाहनकम्पनीभ्यः समर्थनं दत्त्वा अस्मिन् एव मार्गे प्रवृत्ताः सन्ति। दक्षिणहङ्गरीदेशस्य डेब्रेसेन्-नगरे प्रायः ७.३ अर्ब-यूरो-रूप्यकाणां बैटरी-कारखानस्य निर्माणं प्रचलति । एषः CATL इत्यस्य शक्तिबैटरीकारखानः अस्ति, यस्य उत्पादनं २०२५ तमे वर्षे भविष्यति इति अपेक्षा अस्ति । चीनीयविद्युत्बैटरीकम्पनयः यथा यिवेई लिथियम ऊर्जा, गुओक्सुआन् उच्चप्रौद्योगिकी, हनीकॉम्ब ऊर्जा, फुनेङ्ग टेक्नोलॉजी, एन्विजन पावर, सनवाण्डा च विदेशेषु कारखानानां निवेशस्य निर्माणस्य च घोषणां कृतवन्तः, यत्र कुलनियोजितउत्पादनक्षमता ५००GWh अधिका अस्ति

यू डोङ्गशेङ्ग् इत्यनेन उक्तं यत् यद्यपि विदेशेषु विपणयः अनिश्चितताभिः परिपूर्णाः सन्ति तथापि चीनीयवाहनकम्पनयः, भागकम्पनयः च विदेशेषु विपण्येषु स्थानीयकृतं उत्पादनं प्राप्तुं अनुकूलावकाशानां सक्रियरूपेण लाभं लभन्ते। एतेन न केवलं "विदेशं गमनम्" इति विश्वासः प्रतिबिम्बितः, अपितु नूतन ऊर्जा-वाहन-उद्योगस्य, विदेश-विपण्यस्य च विकासे दृढविश्वासः अपि दर्शितः

विविधाः रणनीतयः, २.उद्यमानाम् “विदेशं गमनम्” त्वरयितुं साहाय्यं करणम् ।    


"चीनीकारानाम् वर्तमानं 'विदेशं गमनम्' अवसरैः, आव्हानैः च सह-अस्तित्वं वक्तुं शक्यते, लाभैः जोखिमैः च सह अस्ति इति वक्तुं शक्यते।" यूरोपीयसङ्घः तस्य अनुसरणं कर्तुं सज्जः, चीनीयकाराः "विदेशं गच्छन्" उद्यमाः अतीतानां पारम्परिकमाडलात् जडचिन्तनात् च विच्छेदं कर्तुं प्रवृत्ताः सन्ति तेभ्यः न केवलं सहकारिणी "विदेशं गमनम्", चीन-विदेशीयम् इत्यादीनां विविधरूपानाम् सदुपयोगः करणीयः सहकार्यं, विदेशेषु निवेशः तथा कारखानानिर्माणम् इत्यादयः, परन्तु स्वकीयानां वास्तविकस्थितीनां तथा विपण्यवास्तविकतायाः आधारेण नूतनानां प्रतिमानानाम्, पद्धतीनां च निरन्तरं अन्वेषणस्य आवश्यकता वर्तते, येन व्ययस्य उत्तमतया न्यूनीकरणाय, जोखिमानां परिहाराय च नूतनाः पद्धतयः, नवीनमार्गाः च।

"जोखिमाः आव्हानानि च चीनीयकारकम्पनीनां कृते परीक्षा अस्ति यत् पूर्ववर्षेभ्यः तुलने चीनीयकाराः न केवलं औद्योगिकशृङ्खलायां उत्पादात् "विदेशं गमनम्" यावत् संक्रमणं प्राप्तवन्तः, अपितु क transformation from price competition to प्रतिस्पर्धामूल्यस्य परिवर्तनं नूतनवातावरणानां नूतनानां च आव्हानानां निरन्तरं अनुकूलनस्य, नूतनानां प्रतिमानानाम्, नूतनानां मार्गानाञ्च निरन्तरं अन्वेषणस्य प्रक्रियायां अपि अस्ति भवेत् तत् विद्यमानः सहकारिणी "विदेशं गमनम्", चीन-विदेशीयसहकार्यं वा विदेशेषु निवेशः वा, ते सर्वे कारकम्पनीनां कृते विदेशेषु चुनौतीनां सामना कर्तुं विदेशेषु विन्यासस्य त्वरिततां च कर्तुं व्यावहारिकाः व्यवहार्याः च मार्गाः सन्ति सः मन्यते यत् चीनीयकारकम्पनीनां वर्तमानं "विदेशं गमनम्" उत्पादानाम् "विदेशं गमनात्" प्रौद्योगिक्याः "विदेशं गमनम्" ब्राण्ड्-समूहानां "विदेशं गमनम्" इति संक्रमणं साक्षात्करोति अस्मिन् क्रमे वर्धमानशुल्कानां सम्मुखे the promulgation of new regulations, high technical standards, etc. यथा यथा नूतनाः परिस्थितयः उद्भवन्ति तथा तथा चीनीयवाहनकम्पनयः पूर्वतः सर्वथा भिन्नाः सामनाक्षमताम् प्रदर्शितवन्तः ते "विदेशेषु" युद्धे अपि परीक्षां सहन्ते, चीनस्य वाहनम् अपि धक्कायन्ति नूतनासु ऊर्ध्वतासु निर्यातं करोति।

यु डोङ्गशेङ्ग् इत्यनेन नूतनानां ऊर्जावाहनानां "वैश्विकविस्तारस्य" सुदृढीकरणस्य महत्त्वं बोधितम् । सः मन्यते यत् चीनस्य नूतन ऊर्जावाहन-उद्योगस्य पूर्वमेव विश्वस्य नेतृत्वस्य लाभः अस्ति तथा च "विदेशं गच्छन्" यदा सः न केवलं स्थानीयकायदानानां नियमानाञ्च अनुपालनं करोति, अपितु स्थानीय उपभोक्तृणां आवश्यकताः अपि पूर्णतया अवगन्तुं अर्हति new energy vehicle products, combined with उत्पादस्य डिजाइनस्तरं सुधारयितुम् उत्पादस्य कार्यक्षमतां गुणवत्तां च सुदृढं कर्तुं आवश्यकता वर्तते। "एवं प्रकारेण एव उत्पादस्य प्रक्षेपणकाले ब्राण्ड् मूलं स्थापयितुं शक्नोति, तस्मात् वैश्वीकरणं, स्थायिविकासः च प्राप्तुं शक्यते।"