2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गाओहे ऑटोमोबाइलमूलकम्पनी चीनी क्षितिज (जियांग्सु) प्रौद्योगिकी कम्पनी लिमिटेड (अतः चीनी क्षितिज इति उच्यते) दिवालियापनपुनर्गठनस्य कृते दाखिलवती । अद्यैव जियांचेङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य जनन्यायालयेन, जियाङ्गसुप्रान्तेन मानवक्षितिजस्य न्यायिकपूर्वपुनर्गठनं आरभ्य सहमतः इति निर्णयः जारीकृतः। तस्य प्रतिक्रियारूपेण गाओहे ऑटोमोबाइल इत्यनेन उक्तं यत् अन्तर्जालस्य केषाञ्चन स्वमाध्यमानां, माध्यमानां च प्रतिवेदनानां अभिव्यक्तिषु गम्भीराः समस्याः सन्ति। "न्यायिकपूर्वपुनर्गठनं" "दिवालियापनपुनर्गठनं" न भवति, "दिवालियापनपरिसमापनम्" इति किमपि न ।
चीनी क्षितिजस्य पुनर्गठनपूर्वप्रकरणस्य जनहितबन्धननिवेशकनियुक्तिघोषणानुसारं विक्रीतवाहनानां विक्रयपश्चात्सेवा सुनिश्चित्य कार्यस्य, उत्पादनस्य, विक्रयस्य च पुनः आरम्भस्य आरम्भार्थं सामान्यव्याजबन्धकऋणानां कुलराशिः ३० कोटि युआन् अधिकं न भविष्यति इति अपेक्षा अस्ति। तदतिरिक्तं अगस्तमासस्य ११ दिनाङ्के चाइनीज एक्स्प्रेस् इत्यस्य पुनर्गठनपूर्वप्रकरणे दावानां घोषणायाः घोषणायाम् उक्तं यत् ऋणदातारः २०२४ तमस्य वर्षस्य सितम्बरमासस्य ३० दिनाङ्कात् पूर्वं अन्तरिमप्रशासकस्य समक्षं स्वदावान् घोषयितुं शक्नुवन्ति
न्यायालयः - नवीन ऊर्जावाहन-उद्योगस्य व्यापकाः सम्भावनाः सन्ति, पुनर्गठनपूर्वं मूल्यं च अस्ति
न्यायालयस्य निर्णये उल्लेखितम् अस्ति यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमे दिने आवेदकः चीनी-क्षितिजः (जियाङ्गसु) प्रौद्योगिकी-कम्पनी (अतः परं चीनी-क्षितिजः इति उच्यते) स्वस्य सम्पत्तिभिः सह सर्वाणि देयऋणानि दातुं न शक्नोति स्म, परन्तु तस्य पुनर्गठनमूल्यं पुनर्गठनं च आसीत् value. २०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के न्यायालयेन प्रकरणस्य दाखिलीकरणानन्तरं कानूनानुसारं तस्य समीक्षायै महाविद्यालयीयपरिषदः निर्माणं कृतम् ।
न्यायालयेन ज्ञातं यत् मानवक्षितिजं 13 सितम्बर, 2017 दिनाङ्के पञ्जीकृतं स्थापितं च उद्यमप्रकारः सीमितदायित्वकम्पनी अस्ति पञ्जीकरणप्राधिकरणं यानचेङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य प्रशासनिकस्वीकृतिब्यूरो अस्ति तथा च पञ्जीकृतराजधानी 1 अरब युआन् अस्ति कानूनी प्रतिनिधिः डिङ्ग लेइ अस्ति । वर्तमानपञ्जीकृताः भागधारकाः चाइनीज होराइजन होल्डिङ्ग्स् (शंघाई) कम्पनी लिमिटेड (८०% भागधारकता) तथा जियांगसु युएडा ऑटोमोबाइल ग्रुप् कम्पनी लिमिटेड (२०% भागधारकता) च सन्ति
न्यायालयेन ज्ञातं यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ३० दिनाङ्कपर्यन्तं चाइनीज-एक्सप्रेस्-संस्थायाः ज्ञातानि अदत्तऋणानि यदा देयानि भवन्ति तदा कम्पनीयाः कुलसम्पत्त्याः अतिक्रान्ताः आसन्, सम्पत्तिः सर्वाणि ऋणानि परिशोधयितुं अपर्याप्ताः आसन्, तस्याः दिवालियापनस्य कारणानि च आसन् कम्पनीयाः वर्तमानदुःखस्य समाधानार्थं आवेदकेन पुनर्गठनसाध्यताविश्लेषणप्रतिवेदनं प्रदत्तम् न्यायालयेन दिवालियापनपूर्वपुनर्गठनार्थं ऋणदातृणां आवेदनस्य विषये ज्ञातानां ऋणदातृणां सूचना दत्ता, तथा च स्थानीयसक्षमप्राधिकारिणां प्रमुखऋणदातृणां च मतं याचितम्।
न्यायालयेन उक्तं यत् ह्यूमन होराइजन्स् इत्यस्य व्यवसाये नवीन ऊर्जावाहनानां, स्वायत्तवाहनचालनस्य, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां अनुसन्धानं विकासं च उत्पादनं च भवति, तथा च यस्मिन् नूतने ऊर्जावाहन-उद्योगे अयं स्थितः अस्ति तस्य व्यापकसंभावनाः पूर्व-पुनर्गठनेन सुधारे सहायकाः भविष्यन्ति the efficiency of corporate restructuring and reduce corporate restructuring costs , संकटग्रस्त उद्यमानाम् उद्धारे पुनर्गठनव्यवस्थायाः कार्याय पूर्णं क्रीडां दातुं शक्नोति, तथा च ऋणदातृणां वैधअधिकारस्य हितस्य च उत्तमरीत्या रक्षणं कर्तुं शक्नोति, तथा च ऋणदाता पुनर्गठनपूर्वं मूल्यं भवति तथा च पूरयति पूर्वपुनर्गठनस्य शर्ताः।
निर्णये उक्तं यत् पुनर्गठनपूर्वकालः निर्णयस्य तिथ्याः आरभ्य षड्मासाः सन्ति यदि वैधकारणानि सन्ति तर्हि पुनर्गठनपूर्वप्रशासकेन आवेदनेन मासत्रयं यावत् विस्तारितुं शक्यते।
अस्य अर्थः अस्ति यत् गाओहे ऑटो इत्यस्य पूर्वसुधारार्थं नवमासाः यावत् समयः स्यात् ।
गाओहे ऑटोमोबाइलः "न्यायिकपूर्वपुनर्गठनम्" "दिवालियापनस्य परिसमापनम्" न भवति।
गाओहे ऑटोमोबाइलस्य कृते आधिकारिकतया न्यायिकपूर्वपुनर्गठनं प्रविष्टम् अस्ति । अगस्तमासस्य ९ दिनाङ्के गाओहे ऑटो इत्यनेन प्रतिक्रियारूपेण "To Gaohe Car Owners and Friends" इति चलच्चित्रं प्रदर्शितम् । अन्तर्जालस्य केषाञ्चन स्वमाध्यमानां, माध्यमानां च प्रतिवेदनानां अभिव्यक्तिषु गम्भीराः समस्याः सन्ति इति कथ्यते । "न्यायिकपूर्वपुनर्गठनम्" "दिवालियापनपुनर्गठनं" न भवति, "दिवालियापनपरिसमापनम्" इति किमपि न ।
पुनर्गठनपूर्वव्यवस्था स्वस्य उपरि पुनर्गठनार्थं उद्यमानाम् प्रबन्धननियन्त्रणाधिकारं पूर्णं क्रीडां दातुं शक्नोति, तथा च विपदि उद्यमानाम् सामान्यहितस्य वार्तायां स्वायत्ततायाः च माध्यमेन आत्म-उद्धारस्य माध्यमेन यथाशीघ्रं "पुनर्जन्म" अन्वेष्टुं साहाय्यं कर्तुं शक्नोति तेषां तथा सर्वाणि सम्बद्धानि संस्थानि कानूनीसंरक्षणस्य अधीनं अधिकं प्रभावी समाधानम्।
न्यायिकपूर्वपुनर्गठनप्रक्रिया प्रभावीरूपेण समयस्य व्ययस्य च रक्षणं कर्तुं शक्नोति, सर्वेषां लाभसाझेदारीपक्षेषु संसाधनं धनं च एकत्रितुं शक्नोति, पुनर्गठनस्य कार्यक्षमतां च सुधारयितुं शक्नोति।
सर्वाधिक महत्त्वपूर्णं वस्तु अस्ति यत् पुनर्गठनपूर्वं "अग्रगामी" एकरूपयोजनानुसारं सम्झौतेन पुनर्गठनं कर्तुं शक्नोति तथा च ऋणानां निपटनं बैच-रूपेण कर्तुं शक्नोति "निर्गमः" कदापि प्रक्रियातः निर्गन्तुं शक्नोति, यस्य ऋणानां निराकरणं साकारीकरणे च महती लचीलापनं अनुपालनं च भवति पुनर्गठन .
गाओहे ऑटोमोबाइलेन उक्तं यत् गाओहे ऑटोमोबाइलस्य वर्तमानदुःखस्य क्रमेण समाधानार्थं एतत् न्यायिकं मोक्षबिन्दुः अस्ति यत् एतत् सर्वकारस्य, न्यायालयस्य, भागधारकाणां, अभिप्रेतनिवेशकानां च कृते गाओहे ऑटोमोबाइलस्य मूल्यं ज्ञातुं, तथा च न्यायिकप्रभावशीलतायाः हस्तक्षेपेण स्वस्य ऋणदातृणां समाधानार्थं चीनीयक्षितिजं प्रवर्तयति यथाशीघ्रं सर्वेषां पक्षानाम् साधारणहितं पूरयति इति पुनर्गठनपुनर्जन्मयोजनां निर्मातुं महत्त्वपूर्णं कदमम् अस्ति।
न्यायिकपूर्वपुनर्गठनं प्रथमं सोपानम् अस्ति न्यायिकपूर्वपुनर्गठनस्य विषये सम्झौतां कृत्वा गाओहे ऑटोमोबाइल न्यायिकपुनर्गठनं करिष्यति। एवं प्रकारेण गाओहे ऑटोमोबाइलस्य तस्य ऋणदातृणां च मध्ये सम्झौतां ताडयितुं शक्यते, ततः कम्पनी आधिकारिकतया सम्यक् मार्गे गमिष्यति।
विषये "किं गाओहे ऑटोमोबाइलेन पुनर्गठनप्रक्रिया पूर्णा न भवति तावत् प्रतीक्षितव्यं भवति ततः पूर्वं ६ मासाः? ९ मासाः?" सेवा।द्वितीयं "पुनर्गठनस्य अविरामस्य च उत्पादनस्य" समानान्तर उन्नतिः अस्ति। सर्वकारस्य भागधारकाणां च दृढसमर्थनेन, तथा च कानूनस्य रक्षणेन, गाओहे ऑटोमोबाइलः प्रासंगिक-इच्छित-निवेशकैः सह गहनं प्रभावी च संचारं करिष्यति, ऋणदातृभिः, निवेशकैः इत्यादिभिः सह सक्रियरूपेण वार्तालापं करिष्यति, यत् शीघ्रं पुनः आरम्भं प्रवर्तयिष्यति उत्पादन। एतेन कम्पनी यथाशीघ्रं पुनः मार्गं प्राप्तुं अपि साहाय्यं कर्तुं शक्यते ।
मानव क्षितिजस्य अन्तरिमप्रबन्धकः : म्युचुअल् बाण्ड् निवेशकानां कृते ३० कोटि युआन् ऋणं ग्रहीतुं योजना अस्ति
अगस्तमासस्य ११ दिनाङ्के चीनी क्षितिजस्य पुनर्गठनपूर्वप्रकरणस्य अन्तरिमप्रशासकस्य JunHe Law Firm इत्यस्य शङ्घाईशाखा चीनी एक्स्प्रेस् इत्यस्य पुनर्गठनपूर्वप्रकरणे दावानां घोषणाविषये घोषणां कृतवती ऋणदातारः अन्तरिमप्रशासकस्य समक्षं स्वदावान् घोषयितुं शक्नुवन्ति ३० सितम्बर २०२४ तः पूर्वं ।
१० अगस्त दिनाङ्के “ह्यूमन होराइजन्स (जियांग्सू) टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य पुनर्गठनपूर्वप्रकरणे म्युचुअल् बाण्ड् इन्वेस्टर्स् कृते भर्तीघोषणा अपि प्रकाशिता सामग्री दर्शयति यत् म्युचुअल् बाण्ड् भर्ती चीनी एक्स्प्रेस् जियांग्सु कम्पनीयाः निरन्तरसञ्चालनार्थं कृतं ऋणम् अस्ति। म्युचुअल् बाण्ड् निवेशकैः प्रदत्तस्य धनस्य विशेषतया उपयोगः ह्यूमन होराइजन्स् जियांगसु कम्पनीद्वारा विक्रीतवाहनानां विक्रयपश्चात् सेवा सुनिश्चित्य कार्यस्य, उत्पादनस्य, विक्रयस्य च पुनः आरम्भार्थं भवति अपेक्षा अस्ति यत् म्युचुअल् बाण्ड् ऋणस्य कुलराशिः ३० कोटि युआन् इत्यस्मात् अधिका न भविष्यति, यत्र प्रारम्भिककिस्तः १० कोटि युआन् भविष्यति, निवेशस्य आयस्य (सरलव्याजस्य) प्रतिफलं ८% वार्षिकदरात् अधिकं न भविष्यति
तदतिरिक्तं म्युचुअल् बाण्ड् निवेशकानां कृते भर्तीशर्ताः, पञ्जीकरणकालः, तत्सम्बद्धाः प्रक्रियाः च स्पष्टीकृताः। पञ्जीकरणकालः २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्के १८:०० वादने समाप्तः भवति ।
पूर्वसूचनानुसारं विलासिनीशुद्धविद्युत्कारब्राण्ड् गाओहे ऑटोमोबाइलः वर्षस्य आरम्भे उत्पादननिलम्बने सम्मिलितः आसीत् २२ फरवरी दिनाङ्के गाओहे ऑटोमोबाइल इत्यनेन प्रतिक्रिया दत्ता यत् अनेकानाम् आन्तरिक-बाह्य-दबावानां, आव्हानानां च सम्मुखे कम्पनी १९ फरवरी-मासात् आरभ्य दैनिक-कार्यक्रमेषु प्रमुखं समायोजनं कृतवती, सम्प्रति च विविधानि राहत-उपायान् कर्तुं सर्वप्रयत्नाः कुर्वती अस्ति
कार ओनर्स् गाइड् इत्यस्य आँकडानुसारं गाओहे ऑटोमोबाइल इत्यनेन २०२४ तमे वर्षे कुलम् २७२ वाहनानि विक्रीताः, येषु...हिफि य्१५६ यूनिट् विक्रीतम्, २.हिफी X、हिफी झक्रमशः ३१ तथा ८५ वाहनम् ।
किचाचा एपीपी इत्यस्य अनुसारं जोखिमसूचना दर्शयति यत् चाइनीज एक्स्प्रेस् निष्पादनस्य अधीनः पक्षः अभवत्, तथा च निष्पादनस्य अधीनः कुलराशिः प्रायः २७८९३ मिलियन युआन् अस्ति सम्प्रति कम्पनी १६० तः अधिकेषु न्यायिकप्रकरणसूचनेषु सम्बद्धा अस्ति । तदतिरिक्तं, कम्पनीयाः कानूनीप्रतिनिधिः डिङ्ग लेइ वर्तमानकाले प्रतिबन्धित-उपभोग-सूचनायाः ५ खण्डैः सह सम्बद्धः अस्ति, यत्र कुलराशिः प्रायः १८५,२०० युआन्-रूप्यकाणि सन्ति
Tianyancha App इत्यस्य अनुसारं Chinese Horizon Holdings (Shanghai) Co., Ltd. इत्यस्य अपि बहुविधजोखिमसूचना अस्ति अस्मिन् वर्षे मेमासे कम्पनी विश्वासस्य उल्लङ्घनस्य व्यक्तिः (Lao Lai) इति सूचीकृता आसीत् Ding Lei have been उच्च उपभोगः बहुवारं प्रतिबन्धितः अस्ति।
Tianyancha App दर्शयति यत् Gaohe (Qingdao) Automobile Sales and Service Co., Ltd. इत्येतत् अद्यतने असामान्यसञ्चालनस्य सूचीयां समाविष्टा अस्ति यतोहि तस्य पंजीकृतनिवासस्थानस्य अथवा व्यावसायिकस्थानस्य माध्यमेन सम्पर्कं कर्तुं न शक्यते। कानूनी प्रतिनिधिः, अध्यक्षः, महाप्रबन्धकः च डिङ्ग लेइ अस्ति, तस्य पूर्णतया स्वामित्वं गाओहे ऑटोमोबाइलस्य सम्बद्धस्य चाइनीज होराइजन इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य अस्ति तदतिरिक्तं, उपर्युक्तस्य किङ्ग्डाओ-कम्पनीयाः सहायककम्पनी गाओहे (झोंगशान) ऑटोमोबाइल सेल्स एण्ड् सर्विस कम्पनी लिमिटेड्, तथा च नानचाङ्ग गाओहे ऑटोमोबाइल सेल्स एण्ड सर्विस कं, लिमिटेड् इत्यस्य नानचाङ्ग होङ्गगुटन शाखा अपि इत्यस्य निर्देशिकायां समाविष्टाः आसन् असामान्यसञ्चालनं यतः तेषां पञ्जीकृतनिवासस्थानस्य वा व्यापारस्थानस्य वा माध्यमेन सम्पर्कं कर्तुं न शक्यते स्म।
[प्रतिलिपिधर्मकथनम्] अस्य लेखस्य प्रतिलिपिधर्मः (सूचनाजालप्रसाराधिकारसहितः) बीजिंगयुवादैनिकस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितः न भवितुम् अर्हति
पाठ/बीजिंग युवा दैनिक संवाददाता गीत ज़िया
सम्पादक/प्रशंसक होंगवेई