समाचारं

युक्रेन-सेना युद्धाय रूस-क्षेत्रे प्रविष्टा इति व्यक्तिगतरूपेण पुष्टयितुं ज़ेलेन्स्की-महोदयेन पञ्चदिनानि किमर्थं व्यतीतानि ?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनस्य राष्ट्रपतिः जेलेन्स्की

१० अगस्तदिनाङ्के सायं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की स्वयमेव पुष्टिं कृतवान् यत् कीवसेना रूसदेशे युद्धं करोति इति ।

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले युक्रेनदेशस्य सैनिकाः अप्रत्याशितरूपेण सीमां लङ्घ्य दक्षिणरूसदेशस्य कुर्स्क्-प्रदेशे आक्रमणं कृतवन्तः, येन क्रेमलिन-नगरस्य महती लज्जा अभवत्

परन्तु कुर्स्क-युद्धस्य पञ्चमदिने एव युक्रेन-सेना प्रारब्धवती यदा ज़ेलेन्स्की गतशनिवासरे रात्रौ राष्ट्रं सम्बोधयन् अवदत् यत् - "युक्रेनदेशः सिद्धयति यत् वयं न्यायं पुनः स्थापयितुं जानीमः, आवश्यकस्य दबावस्य गारण्टीं च कथं दातुं शक्नुमः -- - आक्रमणकर्तुः उपरि दबावः ." सः युक्रेन-सेनायाः प्रत्येकं आक्रमणबलं धन्यवादं दत्तवान् यत् "युद्धं आक्रमणकर्तुः क्षेत्रे धक्कायितुं" सम्भवं कृतवान् ।

अमेरिकी-पाश्चात्य-माध्यमेषु टिप्पणी कृता यत् ज़ेलेन्स्की-महोदयस्य वक्तव्यं प्रथमवारं यत् युक्रेन-देशेन रूस-सार्वभौम-क्षेत्रे आक्रमणं आधिकारिकतया स्वीकृतम्, येन रूस-युक्रेन-योः पाश्चात्य-सहयोगिनः आश्चर्यचकिताः अभवन्

विगतदिनेषु युक्रेनदेशस्य अधिकारिणः विगतपञ्चदिनात् सीमापार-अभियानस्य विषये कठिन-ओष्ठं कृतवन्तः यद्यपि रूस-देशे युक्रेन-सैनिकानाम् युद्धस्य छायाचित्रं, भिडियो, प्रथमहस्त-रिपोर्ट् च अन्तर्जाल-माध्यमेन गहनतया प्रकटितुं आरब्धम्

रूस-युक्रेन युद्ध मानचित्र

इदानीं मास्को-नगरेण आक्रमणानि नियन्त्रयितुं संघर्षः कृतः अस्ति । रूसी-अधिकारिणः कुर्स्क-नगरे अन्येषु च सीमाप्रदेशद्वयेषु (ब्रायन्स्क्-ओब्लास्ट्, बेल्गोरोड्-ओब्लास्ट् च) च व्यापकं आतङ्कवादविरोधी-कार्यक्रमं प्रारब्धवन्तः, कुर्स्क-नगरात् दशसहस्राणि जनाः निष्कासिताः सन्ति

अगस्तमासस्य १२ दिनाङ्कपर्यन्तं युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणं सप्तमदिवसं प्रविष्टम् आसीत्, यत् रूस-युक्रेन-युद्धस्य तृतीयवर्षे एकः प्रमुखः विकासः आसीत् ।

दीर्घकालं यावत् युक्रेन-सेना दक्षिण-रूस-देशस्य बेल्गोरोड्-सीमाक्षेत्रे वायु-आक्रमणानां कृते ड्रोन्-अथवा तोप-आक्रमणानां उपयोगं कृतवती अवधिः दीर्घः नास्ति। परन्तु कुर्स्क-युद्धे प्रथमवारं युक्रेन-देशस्य नियमित-विशेष-कार्यक्रम-सैनिकाः रूस-क्षेत्रे प्रवेशं कृतवन्तः ।

परिणामाः अपि आश्चर्यजनकाः सन्ति : रविवासरपर्यन्तं (११ अगस्त) यावत् रूसीसेनायाः कृते युक्रेन-सेनायाः आक्रमणं निवारयितुं कठिनं दृश्यते, कीव-सेनायाः प्रतिकारः किमपि न

युक्रेन-सेनाद्वारा आरब्धस्य कुर्स्क-युद्धस्य ६ दिनाङ्के स्थितिः

अमेरिकी-आधारितः द्वन्द्वनिरीक्षणसमूहः इन्स्टिट्यूट् फ़ॉर् वॉर् स्टडीज् इत्यनेन रविवासरे स्वस्य नवीनतममूल्यांकने उक्तं यत् भूस्थाननिरीक्षणेन रूसी-रिपोर्टैः च सूचितं यत् युक्रेन-सैनिकाः क्षेत्रे स्वस्थानं निर्वाहयन्ति, किञ्चित् उन्नतिं च कृतवन्तः।

अनेकस्वतन्त्रविश्लेषणानाम् अनुसारं रूसी-अधिकारिणः न्यूनातिन्यूनं ३५० वर्गकिलोमीटर्-क्षेत्रस्य नियन्त्रणं त्यक्तवन्तः ।

रूसस्य कुर्स्कक्षेत्रस्य राज्यपालः रविवासरे स्थानीयाधिकारिभ्यः आग्रहं कृतवान् यत् ते निवासिनः संगठिताः भवेयुः येन निष्कासनं शीघ्रं भवति। रूसीराज्यस्य समाचारसंस्थायाः TASS इत्यस्य अनुसारं गतशनिवासरपर्यन्तं कुर्स्कसीमाक्षेत्रे ७६,००० तः अधिकाः जनाः स्वगृहं त्यक्तवन्तः।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क्-नगरे आकस्मिकं आक्रमणं "प्रमुखं उत्तेजनम्" इति उक्तवान् परन्तु कीव-देशस्य कृते एषा प्रमुखा विजयः आसीत् यतः उत्तरदिशि सहस्रकिलोमीटर्-सीमायाः रक्षणं करिष्यति

युक्रेन-युद्धक्षेत्रस्य पूर्वमोर्चे मास्को-सैनिकाः मन्दं कठिनं च आक्रमणं निरन्तरं कुर्वन्ति ।

ततः पूर्वं रविवासरे मास्कोनगरेण कीवक्षेत्रे ड्रोन्-क्षेपणास्त्र-आक्रमणं कृतम् इति स्थानीय-युक्रेन-अधिकारिणः अवदन् । राजधानी कीव्-नगरस्य पूर्वदिशि स्थिते ब्रोवरी-नगरे रूसी-देशस्य आक्रमणे चतुर्वर्षीयः बालकः तस्य पिता च मृतः, एकः बालकः गम्भीररूपेण घातितः च

युक्रेन-देशस्य अधिकारिणां मते आक्रमणात् पूर्वं उडोङ्ग्-नगरस्य डोनेट्स्क-प्रदेशस्य कोस्टियानिव्का-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये रूसीसैनिकैः आक्रमणं कृतम्, यत्र न्यूनातिन्यूनं ११ जनाः मृताः, ३७ जनाः च घातिताः

रविवासरे रात्रौ प्रकाशितेन भिडियोवक्तव्ये ज़ेलेन्स्की इत्यनेन उक्तं यत्, अस्मिन् सप्ताहे एव रूसीसैन्येन युक्रेनदेशस्य क्षेत्रे ३० तः अधिकानि क्षेपणास्त्राणि ८०० तः अधिकानि च मार्गदर्शितानि क्षेपणानि प्रक्षेपितानि।विमानबम्बः”。

युक्रेनदेशस्य वायुसेनासेनापतिः माइकोला ओलेश्चुक् इत्यनेन उक्तं यत् रूसदेशेन युक्रेनदेशे आक्रमणं कर्तुं उत्तरकोरियादेशे निर्मिताः केएन-२३ बैलिस्टिकक्षेपणास्त्राः, ईरानीनिर्मिताः शाहिद् ड्रोन् इत्यादीनां शस्त्राणां उपयोगः कृतः।

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारपर्यवेक्षकाः अवदन् यत् युक्रेनदेशस्य जनानां कृते एषः घातकः ग्रीष्मकालः अभवत्, २०२२ तमस्य वर्षस्य अक्टोबर्-मासात् आरभ्य जुलाईमासः नागरिकानां मृत्योः कृते सर्वाधिकं घातकः मासः अस्ति

युक्रेनदेशे संयुक्तराष्ट्रसङ्घस्य मानवाधिकारनिरीक्षणमिशनेन (HRMMO) उक्तं यत् रूसस्य “युक्रेनस्य सघनजनसंख्यायुक्तेषु क्षेत्रेषु घातकक्षेपणास्त्राक्रमणस्य तरङ्गः” न्यूनातिन्यूनं २१९ नागरिकाः मृताः, अन्ये १०१८ जनाः घातिताः च

रूसी रक्षामन्त्रालयेन अगस्तमासस्य १० दिनाङ्के उक्तं यत् कुर्स्कक्षेत्रे इवाश्कोव्स्की, मलयालोकनिया, ओर्गोव्का इत्यादीनां समीपे तस्य रक्षाबलाः कार्यं कुर्वन्ति, येन “रूसीक्षेत्रे गभीरं प्रविशन्तः शत्रुस्य चलसङ्घटनाः विफलाः भवन्ति” इति युक्रेन-सीमायाः २० किलोमीटर् दूरे ओर्गोव्का-नगरम् अस्ति ।


रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य जनरल् स्टाफ्-प्रमुखस्य प्रतिवेदनं स्फुरद्मुखेन श्रुतवान्

युद्धस्य अध्ययनसंस्थायाः (ISW) विश्लेषकः बैरोस् इत्यनेन उक्तं यत् यदि युक्रेनदेशस्य सैनिकानाम् अन्ते कब्जितकुर्स्कक्षेत्रात् निवृत्तिः आवश्यकी भवति तथापि एतेन अभियानेन "रूसस्य दुर्बलता उजागरिता" तथा च रूसीनां स्वस्य श्रेष्ठभूमिं प्रति युद्धं आनयत् . युक्रेन-सेनायाः कुर्स्क-युद्धस्य आरम्भेण अपि अमेरिकी-पाश्चात्य-मित्रराष्ट्रेभ्यः तत् दर्शितम्नाटोसाहाय्येन युक्रेनदेशस्य शत्रून् आश्चर्यचकितं कृत्वा क्रेमलिन-नगरं लज्जितं कृत्वा युद्धकार्यक्रमं कर्तुं क्षमता, कल्पना च प्राप्यते । तत् रूसदेशं महता मूल्येन क्षययुद्धस्य सम्भावनाया: त्यक्ष्यति तथा च अस्मिन् वर्षे नवम्बरमासे वा डिसेम्बरमासे वा पुटिन् शान्तिवार्ता स्वीकुर्वितुं बाध्यं करिष्यति - अमेरिकीराष्ट्रपतिनिर्वाचनस्य कृते महत्त्वपूर्णः समयः।

यूरोपीयकार्याणां पूर्वसहायकविदेशसचिवः फ्राइड् इत्यनेन उक्तं यत् युक्रेनदेशस्य आक्रमणेन सीमारक्षायां गुप्तचरविचारे च रूसस्य असफलतां प्रदर्श्य "युक्रेनस्य प्रतिरोधः व्यर्थः" इति क्रेमलिनस्य कथनं खण्डितम्” तथा च रूसी रक्षामन्त्रालयं केचन कठिनविकल्पाः कर्तुं बाध्यं कृतवान् । यतः कुर्स्क-प्रदेशे विद्यमानाः सैनिकाः युक्रेन-देशस्य जनानां विरुद्धं युद्धं कर्तुं असमर्थाः इव दृश्यन्ते ।

विश्लेषकाः मन्यन्ते यत् रूसीजनाः यथापि प्रतिक्रियां दद्युः तथापि ते अस्य आक्रमणस्य अपमानजनकं स्वरूपं परिवर्तयितुं न शक्नुवन्ति किन्तु द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं प्रथमवारं रूसीसार्वभौमक्षेत्रे विदेशीयसैनिकैः बृहत् आक्रमणं जातम्।

यदि रूसदेशं प्रविशन्तः युक्रेनदेशस्य सैनिकाः उत्तरदिशि गच्छन्ति तर्हि ते मास्कोनगरं तर्जनं करिष्यन्ति

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.