2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूस-युक्रेन-युद्धम् अद्यापि वर्धमानं वर्तते, युक्रेन-सेना रूसस्य कुर्स्क-क्षेत्रे स्वस्य लाभस्य विस्तारं कुर्वन् अस्ति, बेल्गोरोड्-क्षेत्रे आक्रमणं च आरभते। युक्रेनदेशस्य विभिन्नेषु क्षेत्रेषु रूसदेशः स्वस्य वायुप्रहारं तीव्रं कृतवान् अगस्तमासस्य ११ दिनाङ्के रात्रौ राजधानी कीव्-नगरे वायुरक्षासायरनानि प्रायः सर्वाम् रात्रौ ध्वनिं कुर्वन्ति स्म ।
युक्रेनदेशस्य सैनिकाः ११ दिनाङ्के रूससीमायां कुर्स्क्-नगरं प्रति अग्रे गच्छन्ति स्म, रूसीसेना आक्रमणकारीणां युक्रेनदेशस्य सैनिकानाम् स्थानीयतया नाशं कृतवती ।
रूसीसेना एकं भिडियो प्रकाशितवती यत् युक्रेनसीमायाः समीपे कुर्स्कक्षेत्रे युक्रेनदेशस्य टङ्काः सैन्यवाहनानां काफिलं च आविष्कृत्य तान् नाशयितुं लक्ष्यं प्रति गोलिकाप्रहारं कृतवती।रूसस्य रक्षामन्त्रालयेन उक्तं यत्,युक्रेन-सैनिकाः ३० किलोमीटर्-पर्यन्तं रूस-सीमाम् अगच्छत्, कुर्स्क-प्रान्तस्य द्वयोः ग्रामयोः समीपे रूसीसैनिकैः युक्रेन-कर्मचारिभिः च गोलीकाण्डस्य आदान-प्रदानं कृतम् ।
रूसः अपि सु-२५ युद्धविमानानि प्रेषयित्वा सूचितवान्वायुरक्षाबलम्कुलम् दशाधिकाः युक्रेन-देशस्य ड्रोन्-यानानि, ४ "डॉट्"-रणनीतिक-क्षेपणानि च नष्टानि अभवन् ।
कुर्स्क-नगरस्य समीपे स्थिते युक्रेन-देशस्य सुमी-नगरे पाश्चात्य-माध्यमेन युक्रेन-देशस्य बखरी-वाहनानां, टङ्कानां च बहुसंख्या रूस-दिशि गच्छन्ति इति सूचितम्
यथा यथा स्थितिः तनावपूर्णा भवति,रूस-युक्रेन-सीमायां .सुमी वा कुर्स्क् वा, केचन निवासिनः निष्कासनं कर्तुं चयनं कुर्वन्ति. कुर्स्कतः केचन जनाः गन्तुं रेलयानं गृहीतवन्तः, ते च अवदन् यत्कुर्स्कतः मास्कोनगरं प्रति गच्छन्तीव रॉकेट्-आक्रमणानि निवारयितुं ६ चेतावनीः प्राप्ताः ।。
युक्रेनदेशस्य वायुसेनायाः कथनमस्ति यत् ११ दिनाङ्के रात्रौ युक्रेनदेशस्य वायुरक्षासेनाराशिः निकोलायेव, ओडेसा, चेर्कासी, विनित्सा, खेरसोन्, कीव, जापोरोझ्ये, सुमी, रोव्ने इत्यादिषु क्षेत्रेषु अस्ति५३ रूसी-ड्रोन्-विमानाः पातिताः。
युक्रेन-सेनायाः ड्रोन्-आक्रमणेन एतत् आक्रमणं जातम् इति रूस-देशेन उक्तं, अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-संस्थायाः सूचना च दत्ता अस्ति ।. तया अपि दर्शितं यत् परमाणुविद्युत्संस्थानस्य षट् अपि यूनिट् शीतनिरोधस्थितौ सन्ति, तथा च परमाणुविद्युत्संस्थानस्य समीपे एनेल्गोडार्-नगरस्य च समीपे विकिरणमूल्यानि सामान्यानि सन्ति, इति विश्वासः अस्ति समीपस्थनिवासिनः उपरि कोऽपि प्रभावः न भविष्यति इति। युक्रेनदेशेन उक्तं यत् रूसदेशेन परमाणुविद्युत्संस्थाने क्षेत्रे अग्निप्रहारः कृतः इति कारणेन एषा दुर्घटना अभवत्।
स्रोतः : फीनिक्स टीवी सूचना चैनल