2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुख्यस्थानकस्य एकः संवाददाता ज्ञातवान् यत् स्थानीयसमये १२ दिनाङ्केलेबनानदेशस्य हिजबुल-सङ्घः उक्तवान् यत् उत्तर-इजरायल-देशस्य जट्टन्-नगरे इजरायल्-देशस्य १४६-विभागस्य नूतन-मुख्यालये बम-प्रहारार्थं बहु-रॉकेट्-प्रयोगं कृतवान् ।
१२ दिनाङ्के टाइम्स् आफ् इजरायल्-पत्रिकायाः प्रतिवेदनानुसारं इजरायल्-रक्षासेनायाः कथनमस्ति यत् लेबनान-देशात् उत्तर-इजरायल-देशं प्रति प्रायः ३० रॉकेट्-प्रहाराः कृताः, केचन रॉकेट्-आदयः मुक्तक्षेत्रेषु अवतरन्ति स्म, सम्प्रति कोऽपि मृतः नास्ति, इजरायल-सेना च तदनन्तरं प्रतिवदति स्म ।
लेबनानदेशस्य इजरायलस्य च सशस्त्रकर्मचारिणः अस्थायीसीमाक्षेत्रे गोलीकाण्डस्य आदानप्रदानं निरन्तरं कुर्वन्ति
११ तमे स्थानीयसमये इजरायलसेना अस्थायी लेबनान-इजरायल-सीमायाः लेबनान-पक्षे बहुवारं आक्रमणं कृतवती, यत्र द्वौ जनाः मृतौ लेबनानदेशस्य हिजबुल-सङ्घः सबाफार्म्स् इत्यादिषु स्थानेषु इजरायलस्य सैन्यस्थानेषु आक्रमणं कृतवान् इति दावान् अकरोत् ।
तस्मिन् एव दिने इजरायल-रक्षा-सेनायाः वक्तव्ये उक्तं यत् इजरायल-सैन्यस्थानानि लेबनान-पक्षतः रॉकेट्-ड्रोन्-इत्यनेन आक्रमितानि इति इजरायलसैन्येन हिज्बुल-सङ्घस्य भवनानि अन्यलक्ष्याणि च आक्रमितानि ।
११ दिनाङ्के लेबनान-राष्ट्रिय-समाचार-संस्थायाः सूचना अस्ति यत् इजरायल-सेना तस्मिन् दिने लेबनान-इजरायल-अस्थायी-सीमायाः लेबनान-पक्षे स्थितेषु बहुषु नगरेषु बहुधा आक्रमणं कृतवती लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन उक्तं यत् तस्मिन् दिने दक्षिणलेबनानदेशस्य ताइबे-नगरे इजरायल्-देशस्य ड्रोन्-आक्रमणेन द्वौ जनाः मृतौ। लेबनानदेशस्य हिजबुल-सङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत् तस्मिन् दिने इजरायल-सेनायाः आक्रमणे अस्य संस्थायाः द्वौ आतङ्कवादिनौ मृतौ। लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः सबाफार्म् इत्यादिषु इजरायलसैन्यदुर्गेषु निगरानीयसुविधा इत्यादिषु लक्ष्येषु आक्रमणं कृतम्
इजरायल रक्षासेना ११ दिनाङ्के निवेदितवान् यत् दक्षिणलेबनानतः इजरायल्-देशं प्रविशन्तः रॉकेट्-ड्रोन्-यानानि च बहुवारं ज्ञातवन्तः, येन बहुषु स्थानेषु वायुरक्षायाः चेतावनीः आरब्धाः इजरायलसेना लेबनानस्य हिजबुल-उग्रवादिनः मारयितुं ड्रोन्-इत्यस्य उपयोगेन लेबनान-देशस्य हिजबुल-सशस्त्र-शस्त्रागार-आदि-भवनेषु आक्रमणं कृतवती ।
दक्षिणे लेबनानदेशे मोटरसाइकिलस्य उपरि ड्रोन्-आक्रमणेन २ जनाः मृताः
अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन तस्मिन् दिने दक्षिणलेबनानस्य ताइबे-नगरे इजरायलस्य ड्रोन्-यानेन आक्रमणं कृत्वा द्वौ जनाः मृतौ इति ज्ञापितम् आक्रमणस्य लक्ष्यं मोटरसाइकिलम् आसीत् इति कथ्यते ।
सम्प्रति इजरायलदेशात् कोऽपि प्रतिक्रिया नास्ति ।
इजरायलस्य सैन्यविमानैः अस्मिन् मासे चतुर्थवारं लेबनानराजधानीयाम् उपरि ध्वनि-उत्साहः आरब्धः
लेबनानदेशस्य राष्ट्रियसमाचारसंस्थायाः सूचना अस्ति यत् १० तमे स्थानीयसमये सायं इजरायलस्य सैन्यविमानानि द्विवारं ध्वनिबाधां भङ्ग्य लेबनानस्य राजधानी बेरूतस्य उपरि उच्चैः शब्दान् कृतवन्तः। अस्मिन् मासे चतुर्थवारं इजरायलस्य सैन्यविमानेन बेरूतस्य उपरि ध्वनिरोधं भग्नम् अस्ति।
यदा कश्चन पदार्थः शब्दवेगस्य समीपं गच्छति तदा तस्य प्रबलप्रतिरोधः सम्मुखीभवति, येन वस्तुनः प्रबलतया स्पन्दनं भवति, तस्य वेगः च क्षयः भवति । एषा घटना स्वरबाधा इति कथ्यते । यदा विमानं उड्डयनकाले ध्वनिबाधां भङ्गयति तदा भूमौ स्थिताः जनाः महतीं विस्फोटं अनुभवितुं शक्नुवन्ति, यत् सोनिक-बूम् इति कथ्यते ।
इजरायलसैन्यस्य एतत् कदमः मनोवैज्ञानिकयुद्धस्य भागः इति विश्लेषकाः वदन्ति
कतारस्य अलजजीरा-संस्थायाः दशम-दिनाङ्के एकः लेखः प्रकाशितः यत् इजरायल-सैन्य-विमानानि अद्यतनकाले बेरूत-नगरस्य उपरि अधिकवारं उच्चैः शब्दान् कुर्वन्ति, इजरायल-लेबनान-हिजबुल-योः मध्ये वर्धमानस्य संघर्षस्य सन्दर्भे लेबनान-जनानाम् विरुद्धं इजरायलस्य मनोवैज्ञानिकयुद्धस्य भागः अस्ति।
इजरायले सैन्यसम्बद्धाः विश्लेषकाः सूचितवन्तः यत् इजरायल-रक्षा-सेनायाः अस्य दृष्टिकोणस्य द्वौ अर्थौ स्तः, अर्थात् लेबनान-वायुक्षेत्रस्य वायु-नियन्त्रणं इजरायल-रक्षा-सेनायाः हस्ते अस्ति हिजबुल-सङ्घस्य रडार-प्रणाल्याः परिनियोजनस्य परीक्षणं कुर्वन्तु ।
स्रोतः : चीन न्यूज एजेन्सी सीसीटीवी न्यूज क्लायन्ट्, सीसीटीवी मिलिट्री इत्यस्मात् एकीकृतम्