समाचारं

अमेरिकी रक्षासचिवः इरान् इत्यस्य निवारणाय मध्यपूर्वं प्रति परमाणुपनडुब्बीनां प्रेषणस्य आदेशं दत्तवान्?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविभागेन प्रकाशितस्य वक्तव्यस्य अनुसारं अगस्तमासस्य ११ दिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिन् तस्मिन् दिने इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह दूरभाषं कृतवान्

ऑस्टिन् इत्यनेन आह्वानकाले पुनः उक्तं यत् अमेरिकादेशः इजरायलस्य "रक्षणार्थं" सर्वाणि सम्भवं उपायानि करिष्यति इति। सः अवदत् यत् मध्यपूर्वे वर्धमानं तनावं दृष्ट्वा अमेरिकादेशः मध्यपूर्वे स्वस्य सैन्यनियोजनं क्षमतां च सुदृढं करिष्यति।

ऑस्टिन् इत्यनेन उक्तं यत् सः एफ-३५सी युद्धविमानैः सुसज्जितस्य यूएसएस अब्राहम लिङ्कन् विमानवाहकप्रहारसमूहस्य आदेशं दत्तवान् यत् सः अमेरिकी केन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रे स्थानान्तरणं शीघ्रं करोतु यत् ते यूएसएस थिओडोर रूजवेल्ट् विमानवाहकविमानप्रहारसमूहेन सह सहकार्यं कुर्वन्तु। तदतिरिक्तं ऑस्टिन् इत्यनेन यूएसएस जॉर्जिया क्रूज् क्षेपणास्त्रपरमाणुपनडुब्बी (SSGN-729) इति केन्द्रीयकमाण्ड् क्षेत्रं प्रति आदेशः दत्तः अस्ति ।

अमेरिकी-निर्देशित-क्षेपणास्त्र-पनडुब्बीनां स्थलं दुर्लभतया एव सार्वजनिकं भवति, परमाणु-सञ्चालित-पनडुब्बीनां स्थलं च प्रायः सर्वथा गुप्तम् अस्ति । बहिः विश्लेषणस्य अनुसारं परमाणुपनडुब्बीनां आन्दोलनस्य अमेरिकीघोषणा इराणस्य तस्य प्रॉक्सीणां च कृते स्पष्टः निवारकसंकेतः अस्ति ।

"जॉर्जिया" क्रूज मिसाइल परमाणु पनडुब्बी (SSGN-729)

११ तमे स्थानीयसमये रायटर्स् तथा एक्सियोस् न्यूज् इत्येतयोः उद्धृत्य ग्लोबल नेटवर्क् इत्यस्य समाचारानुसारं इजरायल्-गुप्तचर-समुदायस्य नवीनतम-मूल्यांकनेन ज्ञातं यत् इरान्-देशेन इजरायल्-देशे प्रत्यक्षतया आक्रमणं कर्तुं निर्णयः कृतः अस्ति, आगामिषु कतिपयेषु दिनेषु आक्रमणं कर्तुं शक्नोति इति तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता हनीयेह इत्यस्य उपरि आक्रमणस्य प्रतिक्रिया।

इजरायलस्य नवीनतमं गुप्तचरमूल्यांकनं सूचयति यत् गुरुवासरे (१५ दिनाङ्के) योजनाकृते गाजापट्टे युद्धविरामवार्तालापात् पूर्वं एषः आक्रमणः भवितुम् अर्हति, यत् अमेरिका, कतार, मिस्रदेशैः प्रवर्धितानां वार्तायां प्रभावं कर्तुं शक्नोति।

ग्लोबल नेटवर्क् इत्यनेन टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​उद्धृत्य उक्तं यत् मूल्याङ्कनप्रतिवेदने अपि उक्तं यत् ईरानीराष्ट्रपतिः ईरानी इस्लामिकक्रान्तिकारिगार्डकोर् च प्रतिक्रियायाः तीव्रतायां भिन्नाः मताः सन्ति। गुप्तचरस्य प्रत्यक्षज्ञानं विद्यमानः स्रोतः अवदत् यत् इरान्-देशस्य अन्तः विभाजनस्य कारणात् स्थितिः "अस्थिरः एव" अस्ति ।

स्रोत丨CCTV समाचार, वैश्विक संजाल