2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विगतकेषु दिनेषु हनीयेहस्य हत्यायाः इजरायलस्य परिचालनप्रकारः निर्धारितः अस्ति : इजरायलस्य एजेण्ट्-जनाः एकं वा द्वौ वा HERO70 क्रूज-क्षेपणास्त्रं ७ किलोग्रामभारस्य, ४० किलोमीटर्-पर्यन्तं व्याप्तस्य च प्रक्षेपणं कृत्वा खिडकीं भङ्ग्य लक्ष्यं मारयितुं प्रवृत्ताः अधुना, इरान् इजरायल्-देशस्य विरुद्धं कथं प्रतिकारं करोति इति विश्वं पश्यति, अमेरिका-देशः इजरायल-देशस्य अपेक्षया अधिकं घबराहटः इति दृश्यते । किमर्थं तत् वदसि ? यतो हि एषा आकस्मिकहत्या न केवलं प्रत्यक्षतया अमेरिकीसैन्यस्य वैश्विकसैन्यनियोजनं बाधितवान्, अपितु हमास-इजरायलयोः मध्ये युद्धविरामस्य मध्यस्थतां कर्तुं अमेरिकीप्रयत्नाः अपि पूर्णतया विफलाः अभवन् तदनन्तरं तत्क्षणमेव अन्तर्जालमाध्यमेन वार्ता प्रसृता यत् हमासः "बीजिंगघोषणा" इत्यस्मात् निवृत्तः भविष्यति, इजरायल्-देशेन सह अन्त्यपर्यन्तं युद्धं करिष्यति इति । इजरायल्-देशेन हनीयेह-इत्यस्य वधस्य कारणं "बीजिंग-घोषणा"-विषये स्वस्य असन्तुष्टिं प्रकटयितुं, हमास-सङ्घस्य उन्मूलनस्य त्वरितीकरणस्य प्रक्रियां आरभ्यतुं च इति सिद्धान्तः अपि अस्ति
यदा वयं एतेषु विषयेषु जटिलपरिवर्तनानि पश्यामः तदा सर्वेषां पक्षानां निहितहितं स्पष्टतया अवगन्तुं अर्हति ।
अमेरिकादेशस्य दृष्ट्या अधुना सर्वाधिकं चिन्ताजनकं स्थितिः उद्भवति । एकतः इजरायल् मध्यपूर्वे द्वन्द्वं अनियंत्रितरूपेण वर्धयति तथा च अमेरिकादेशं जले कर्षति इव दृश्यते यत् एषः अवश्यमेव इजरायलस्य हितस्य अनुरूपः विकल्पः अस्ति सामरिकस्पर्धायाः आरम्भस्य आवश्यकतायाः कारणात् चीनदेशेन सह स्पर्धां कर्तुम् इच्छति स्म सर्वदा ।गाजा युद्धम्लालसागरस्य नौकायानसंकटात् मुक्तिं प्राप्तुं, अमेरिका-अरब-देशयोः सम्बन्धस्य गम्भीरक्षतिं परिहरितुं, अन्ते इजरायल-अरब-देशयोः कूटनीतिकसम्बन्धस्य स्थापनां प्रवर्धयितुं च यथाशीघ्रं समाप्तं कुर्वन्तु यदा गाजायुद्धं समाप्तं भवति तदा एव अमेरिकादेशः स्वस्य मध्यपूर्वस्य रणनीतिं अधिकसुचारुतया प्रवर्तयितुं शक्नोति, चीनेन सह सामरिकप्रतिस्पर्धायाः अधिकानि अनुकूलानि परिस्थितयः निर्मातुम् अर्हति च। अत एव वयं पूर्वकार्यक्रमेषु उक्तवन्तः यत् अमेरिकादेशः इरान्-देशेन सह निजीरूपेण अवश्यमेव व्यवहारं करिष्यति, लेबनानदेशे हिज्बुल-इजरायल-योः मध्ये द्वन्द्वस्य मध्यस्थतां अपि करिष्यति |. यतो हि अमेरिका नेतन्याहू-सर्वकारं नियन्त्रयितुं न शक्नोति, अतः इजरायल्-देशः बहु-मोर्चा-युद्धे न पतति इति उपायान् अन्वेष्टव्यः येन इजरायल्-देशः गाजा-युद्धस्य समाप्त्यर्थं एकाग्रतां स्थापयितुं शक्नोति
दक्षिणचीनसागरस्य सामरिकस्थितिजागरूकतायाः प्रतिवेदनानुसारं मूलतः प्रशान्तक्षेत्रे नियोजितुं योजनाकृतं यूएसएस लिङ्कन् विमानवाहकं यूएसएस थिओडोर रूजवेल्ट् विमानवाहकपोते सम्मिलितुं मध्यपूर्वं प्रति मार्गं गन्तुं आदेशः दत्तः अस्ति। इरान्-देशात् सम्भाव्य-क्षेपणास्त्र-ड्रोन्-आक्रमणानां विरुद्धं इजरायल्-देशस्य रक्षणाय सहायतार्थं मध्यपूर्वं प्रति घरेलु-युद्धविमानानि संयोजयितुं अमेरिका-देशः अपि योजनां करोति एतत् सर्वं अमेरिकादेशेन इरान्-देशेन सह युद्धं कर्तुं न, अपितु इजरायल-इरान्-योः मध्ये महत् युद्धं परिहरितुं, तत्सह इजरायल-रक्षणाय च कृतम्
इरान्-देशस्य दृष्ट्या इजरायल्-देशे आक्रमणं कर्तुं हमास-सङ्घस्य समर्थनं कृतवान् वा पश्चात् वाहौथिःलालसागरस्य आकारं ददाति जहाजसंकटः अथवा हिज्बुल-इजरायलयोः मध्ये संघर्षः मूलतः इजरायल-अरब-राज्ययोः सम्बन्धानां अमेरिकी-प्रेरितं सामान्यीकरणं क्षीणं कर्तुं उद्दिश्य प्रॉक्सी-युद्धानि सन्ति इरान्-देशस्य दृष्टौ हनिया-देशस्य मृत्युः अमरता वा तस्य मूलरुचिः नास्ति, अपि च हमास-सङ्घस्य कृते इजरायल-देशेन सह युद्धं करिष्यति इति संभावना अपि न्यूना अस्ति इराणस्य लक्ष्यं मध्यपूर्वे इजरायलविरोधिनेतृत्वेन स्वस्थानं निर्वाहयितुम् अस्ति तथा च तस्मात् अमेरिकादेशेन सह सौदामिकीचिप् वर्धयितुं, अन्ततः उत्तमं विकासवातावरणं अन्वेष्टुं च। अन्यदृष्ट्या यावत् अमेरिकादेशः इरान्-देशे प्रतिबन्धान् दमनं च न त्यजति तावत् मध्यपूर्वस्य स्थितिः यथार्थतया उपशमयितुं न शक्यते
इजरायलस्य दृष्ट्या वर्तमानं प्राथमिकं लक्ष्यं हमास-सङ्घस्य उन्मूलनं, प्यालेस्टिनी-गुटयोः मध्ये मेल-प्रक्रियायाः अपि क्षतिः अस्ति । अतः इजरायल् एव यथार्थतया बीजिंग-घोषणायां चिन्तितः अस्ति, यतः यावत् एषा घोषणा कार्यान्विता भविष्यति तावत् हमास-सङ्घः पीएलओ-सङ्घस्य सदस्यः भविष्यति, अमेरिका-इजरायल-देशयोः यथा कथयन्ति तथा "आतङ्कवादी-सङ्गठनम्" न भविष्यति |. गाजादेशे इजरायलस्य निरन्तरयुद्धस्य न्यायं मौलिकरूपेण क्षीणं करोति । अस्मात् दृष्ट्या इदानीं इजरायल्-देशः हमास-सङ्घस्य कृते बीजिंग-घोषणाम् अङ्गीकुर्वितुं उत्सुकः अस्ति, तस्मात् स्वस्य कृते उत्तमं जनमत-वातावरणं निर्माति |.
"बीजिंगघोषणा" इत्यस्य लक्ष्यं सर्वेषां प्यालेस्टिनीगुटानाम् मेलनं भवति, यत् प्यालेस्टिनीराष्ट्रीयमुक्तिकार्यस्य आधारः अस्ति, अथवा द्विराज्यसमाधानस्य आधारः चीनस्य योगदानं कदापि न मेटयिष्यते। यदि "बीजिंगघोषणा" सुचारुतया कार्यान्वितुं शक्यते तर्हि इराणस्य, प्यालेस्टिनीगुटानां च हिताय भविष्यति, तथैव अरबदेशानां हिताय च भविष्यति सर्वाधिकं दुःखं प्राप्नुवन्ति।