समाचारं

अमेरिकी नौसेनायाः जहाजनिर्माणस्य उत्पादनं २५ वर्षेषु न्यूनतमस्तरं यावत् पतति, "चीनतः दूरं पृष्ठतः" ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/वाङ्ग शिचुन्, पर्यवेक्षकजालम्] अमेरिकी फॉक्स न्यूज नेटवर्क् इत्यस्य विशेषप्रतिवेदनं अगस्तमासस्य ११ दिनाङ्के अमेरिकीसैन्यजहाजनिर्माण-उद्योगे संकटग्रस्तस्य विषये केन्द्रितम् आसीत् । अमेरिकी-नौसेना-जहाजनिर्माण-उद्योगे वैश्विक-समुद्री-धमकी-विस्तारस्य, नित्यं युद्ध-पोत-निर्माण-परिवर्तनस्य, व्ययस्य अतिक्रमणस्य, जहाज-निर्माण-कर्मचारिणां नियुक्ति-निरोधस्य च असमर्थतायाः कारणात् उत्पादनं २५ वर्षेषु न्यूनतम-स्तरं यावत् न्यूनीकृतम् इति प्रतिवेदनानि सूचयन्ति

प्रतिवेदने "चीन-धमकी-सिद्धान्तः" अपि अतिशयोक्तिः कृता, यत् एतेन विलम्बेन अमेरिका-देशः जहाज-उत्पादन-वेगस्य दृष्ट्या प्रतियोगि-चीन-देशात् बहु पृष्ठतः अस्ति इति अमेरिकी नौसेनागुप्तचरसंस्थायाः पूर्वं उक्तं यत् चीनदेशस्य जहाजनिर्माणक्षमता अमेरिकादेशस्य २०० गुणाधिका अस्ति ।

सम्प्रति अमेरिकी-नौसेनायाः पृष्ठीय-नौकानां उत्पादनस्य दरः मन्दः अस्ति । फॉक्स न्यूज इत्यनेन सुप्रसिद्धं मैरिनेट् मरीन इत्येतत् उदाहरणरूपेण उद्धृतं यत् विस्कॉन्सिन-नगरस्य इटालियन-शिपयार्ड् इत्यस्य अमेरिकन-सहायक-कम्पनी अमेरिकी-नौसेनायाः मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट्-इत्यनेन सह अनुबन्धेन आगामिषु कतिपयेषु वर्षेषु १० "Constellation"-वर्गस्य जहाजानां निर्माणं कर्तव्यम्, परन्तु श्रमस्य अभावसहितं विविधकारकाणां कारणात् कम्पनी प्रतिवर्षं केवलं एकं फ्रीगेट् उत्पादयितुं शक्नोति ।

मैरिनेट्-मरीन्-इत्यस्य समक्षं ये समस्याः सन्ति, ताः सदृशाः समस्याः देशे सर्वत्र व्यापकाः सन्ति, अमेरिकी-शिपयार्ड्-संस्थाः केचन नूतनाः समाधानाः अन्वेष्टुं आरभन्ते, यथा प्रशिक्षण-अकादमीः प्रदातुं वा तकनीकी-महाविद्यालयैः सह साझेदारी कृत्वा नौसेनायाः नूतन-माडल-निर्माणार्थं आवश्यक-कौशलेन अधिकान् श्रमिकान् प्राप्तुं शक्नुवन्ति .

अमेरिकी-नौसेनासचिवः कार्लोस् डेल् टोरो इत्यनेन एतेषां कार्यक्रमानां प्रचारः कृतः अपि च पोर्ट्स्माउथ्-नौसेना-शिपयार्ड्-सङ्गठनेन सह साझेदारी-कृते सामुदायिक-महाविद्यालये सद्यः-स्नातकानाम् आरम्भ-समारोहे अपि उक्तं यत्, कैडेट्-जनाः परमाणु-पनडुब्बीनां मरम्मतं कर्तुं पृष्टवान् "अस्माकं सर्वेषां दायित्वं वर्तते यत् अस्माकं प्रतिभानां, स्नातकानाम् सन्दर्भे च तेषां नवविकसितकौशलस्य, सर्वेषां अमेरिकनजनानाम् कृते अस्माकं महान् देशस्य निर्माणं, अद्यतन-धमकी-आव्हानानां च सहनं कथं करणीयम् इति विचारयितुं।”.

श्रमिक-अभावस्य अतिरिक्तं अमेरिकी-नौसेनायाः नित्यं डिजाइन-परिवर्तनेन निर्माणे विलम्बः अपि अभवत् । यद्यपि अमेरिकी-नौसेना एतेभ्यः त्रुटिभ्यः शिक्षितुं प्रतिज्ञां कृतवती तथापि जहाजनिर्माण-उद्योगेन युद्धपोतानां निर्माणं आरब्धस्य अनन्तरं अद्यापि जहाजानां डिजाइन-आवश्यकतासु परिवर्तनं कुर्वती अस्ति यथा, "Constellation" वर्गस्य यूरोपीय FREMM-फ्रीगेट्-इत्यस्य च मध्ये एकदा ८५% यावत् डिजाइन-सामान्यता अभवत् तथापि अमेरिकी-नौसेनायाः परिवर्तनानन्तरं तत्सम्बद्धं डिजाइन-सामान्यता १५% तः न्यूना अभवत् अनेन एतादृशस्य फ्रीगेट्-विमानस्य विकासे विलम्बः अभवत् ।

फॉक्स न्यूज डिजिटल इत्यस्य टिप्पणीं प्राप्तुं नौसेना तत्क्षणं प्रतिक्रियां न दत्तवती।

अस्मिन् वर्षे एप्रिलमासे अमेरिकी-नौसेनाद्वारा प्रकाशितेन जहाजनिर्माणसमीक्षाप्रतिवेदनेन ज्ञायते यत् अस्मिन् अमेरिकी-नौसेनायाः नूतन-पीढीयाः मार्गदर्शित-क्षेपणास्त्र-फ्रीगेट् "Constellation"-वर्गः, नूतन-पीढीयाः बैलिस्टिक-क्षेपणास्त्र-परमाणु-पनडुब्बी "कोलम्बिया"-वर्गः, "फोर्ड्"-वर्गस्य परमाणु-सञ्चालित-विमानवाहकः च समाविष्टः अस्ति "उद्यम" तथा "वर्जिनिया-वर्गस्य" आक्रमणपरमाणुपनडुब्बी सहितं विविधयुद्धपोतनिर्माणयोजनानां नूतनानां समूहानां च प्रायः १ तः ३ वर्षाणि यावत् विलम्बः अभवत् एतेन अमेरिकी-नौसेनायाः उन्नयन-योजनायाः कृते महती आव्हानं भविष्यति । तेषु प्रथमा कोलम्बिया-वर्गस्य बैलिस्टिक-क्षेपणास्त्र-पनडुब्बी USS District of Columbia (SSBN-826) इत्यस्य अपि १२-१६ मासानां विलम्बः भविष्यति । फोर्ड-वर्गस्य तृतीयक्रमाङ्कस्य जहाजस्य "एण्टरप्राइज्" सुपर-विमानवाहकस्य १६-१८ मासस्य विलम्बस्य सामना भविष्यति । "नक्षत्र" वर्गस्य प्रथमं जहाजं न्यूनातिन्यूनं एकवर्षं यावत् विलम्बितम् अस्ति ।

विलम्बस्य सम्मुखे अमेरिकी-नौसेना एकदा जापान-दक्षिणकोरिया-इत्यादीनां "सहयोगिदेशानां" कतिपयानां जहाजनिर्माणकार्यस्य अनुबन्धं दातुं विचारितवती । अमेरिकी नौसेनासचिवस्य कार्लोस् डेल् टोरो इत्यस्य मार्चमासस्य अन्ते पश्चिमप्रशान्तसागरस्य यात्रायाः समये डेल् टोरो दक्षिणकोरियादेशस्य एच् डी हुण्डाई तथा हन्वा मरीन, जापानस्य मित्सुबिशी हेवी इण्डस्ट्रीज, जापान मरीन यूनियन (JMU) इत्येतयोः प्रमुखयोः जहाजनिर्माणकम्पनीनां भ्रमणं कृतवान् स्थानीयसहयोगिनः भागिनश्च, उभयदेशेषु जहाजनिर्माणकम्पनीनां कृते अमेरिकीव्यापारिकसैन्यजहाजानां निर्माणे निवेशं कर्तुं प्रोत्साहितवन्तः ।

USNI News इत्यस्य ७ मार्च दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं गुरुवासरे (मार्च ७) दिनाङ्के McAleese Defense Planning Conference इत्यत्र उक्तं यत् U.S. अत्र समाचाराः सन्ति यत् अमेरिकादेशः जापानदेशं दक्षिणकोरियादेशं च कतिपयानां जहाजमरम्मतस्य, निर्माणकार्यस्य अपि अनुबन्धं दातुं विचारयति।

परन्तु एषः विचारः "मिलियन काओ वर्कर्स्" इत्यनेन अङ्गीकृतः । अमेरिकन-जहाजनिर्माण-उद्योग-सङ्घस्य अध्यक्षः मैथ्यू पैक्सटनः अद्यैव ब्रेकिंग्-डिफेन्स्-जालस्थले "अमेरिकन-जहाजनिर्माण-औद्योगिक-आधारस्य आउटसोर्सिंग्-करणेन अमेरिकी-सार्वभौमत्वं बहिः प्रदास्यति" इति शीर्षकेण तीक्ष्ण-टिप्पणी प्रकाशितवती पार्क्स् इत्यनेन लेखे उक्तं यत् घरेलुनिवेशं वर्धयितुं न अपितु जहाजनिर्माणकार्यं विदेशदेशेभ्यः आउटसोर्सिंग् करणं केवलं स्वस्य चिता खननम् एव।

काङ्ग्रेसस्य बजटकार्यालयस्य नौसेनायाः वरिष्ठः विश्लेषकः एरिक् लाबोस् इत्यनेन एतत् एवं उक्तं यत् "एतत् समाधातुं द्रुतं, सुलभं च उपायं न पश्यामि। अस्मिन् क्षेत्रे वयं पुनरागमनस्य बिन्दुं प्राप्तवन्तः।

अवश्यं लेखे "चीनस्य भयानकस्य जहाजनिर्माणस्य परिमाणस्य" अतिशयोक्तिं कर्तुं प्रतिवेदने न विस्मरितम् । अमेरिकी नौसेनागुप्तचरसंस्थायाः पूर्वं लीक् कृतस्य पीपीटी-पत्रे चीनस्य जहाजनिर्माणक्षमता अमेरिकादेशस्य २०० गुणाधिका इति उक्तम्

हेरिटेज फाउण्डेशनस्य रक्षाकेन्द्रे नौसैनिकयुद्धस्य उन्नतप्रौद्योगिकीनां च वरिष्ठः सहकर्मी ब्रेण्ट् सैडलरः तस्मिन् समये फॉक्स न्यूज इत्यस्मै अवदत् यत् "चीनदेशः एतत् दशकं सामरिकं अवसरं पश्यति... अल्पकालीनरूपेण कोऽपि अवसरः न भविष्यति इति मम मतम् . "प्रवृत्तौ परिवर्तनं जातम् अस्ति तथा च वयं वास्तवतः चीनेन सह अन्तरं निमीलितुं न आरब्धाः स्मः।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।