समाचारं

"इरान् इजरायल्-देशस्य विरुद्धं दिनाभ्यन्तरे प्रतिकारं करिष्यति", पञ्चदशः मध्यपूर्वे परमाणु-पनडुब्बीः नियोजयति, विमानवाहक-वाहनानां स्थानान्तरणं च त्वरयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् वाङ्ग कैवेन्] अमेरिकी रक्षाविभागेन अगस्तमासस्य ११ दिनाङ्के सायंकाले स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत् अमेरिकी रक्षासचिवः ऑस्टिन इत्यनेन "जॉर्जिया" क्रूज मिसाइल परमाणु पनडुब्बीम् मध्यपूर्वं गन्तुं आदेशः दत्तः, तथा च "अब्राहम लिङ्कन्" विमानवाहकप्रहारसमूहस्य स्पीड् इत्यस्य क्षेत्रं प्रति अपि अनुरोधं कृतवान् ।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​११ दिनाङ्के द्वयोः स्रोतयोः उद्धृत्य उक्तं यत् तेहराननगरे हतस्य प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) पोलिट्ब्यूरो इत्यस्य नेतारस्य प्रतिक्रियारूपेण इराणः आगामिषु कतिपयेषु दिनेषु इजरायलविरुद्धं प्रतिकारात्मकं आक्रमणं करिष्यति इति .

अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् इजरायल् इत्यस्य मतं यत् गुरुवासरे (१५ अगस्त) गाजानगरे युद्धविरामस्य बन्धकविमोचनस्य च वार्तायां पूर्वं ईरानी-आक्रमणं भवितुम् अर्हति इति।

अस्य विषये परिचिताः सूत्राः एक्सिओस् न्यूज् इत्यस्मै अवदन् यत् इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन ११ दिनाङ्के ऑस्टिन इत्यनेन सह फ़ोनः कृतः यत् इराणस्य सैन्यसज्जतायाः कारणात् सः बृहत्प्रमाणेन आक्रमणं कर्तुं योजनां करोति इति।

अमेरिकी रक्षाविभागस्य जालपुटे ११ दिनाङ्के प्रकाशितस्य वक्तव्यस्य अनुसारं तस्मिन् दिने ऑस्टिन् इत्यनेन गैलेन्टे इत्यनेन सह दूरभाषः कृतः, ततः सः पुनः उक्तवान् यत् अमेरिका “इजरायलस्य रक्षणार्थं सर्वाणि सम्भवं उपायानि करिष्यति” “उत्कृष्टक्षेत्रीयस्थितिं दृष्ट्वा” इति , अमेरिकादेशः मध्यपूर्वे स्वस्य सैन्यनियोजनं क्षमतां च सुदृढं करिष्यति " इति ।

ऑस्टिनः आह्वानस्य समये अवदत् यत् सः यूएसएस अब्राहम लिङ्कन् विमानं एफ-३५सी युद्धविमानैः सज्जीकरणस्य आदेशं दत्तवान्विमानवाहकम्हड़तालसमूहः यूएसएस थिओडोर रूजवेल्ट् विमानवाहकप्रहारसमूहस्य युद्धक्षमतां वर्धयितुं उत्तरदायित्वस्य केन्द्रीयकमाण्डक्षेत्रे स्थानान्तरणं त्वरयति। सीएनएन इत्यनेन उक्तं यत् ऑस्टिन् इत्यनेन अगस्तमासस्य २ दिनाङ्के यूएसएस अब्राहम लिङ्कन् इत्यस्य आदेशः दत्तःविमानवाहकयुद्धसमूहःमध्यपूर्वं प्रति, परन्तु गुआम-नगरे उत्तर-मरियाना-द्वीपेषु च विरामस्थानानि सन्ति ।

वक्तव्यस्य अनुसारं ऑस्टिन् इत्यनेन यूएसएस जॉर्जिया क्रूज् क्षेपणास्त्रपरमाणुपनडुब्बी अपि केन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रं गन्तुं आदेशः दत्तः अस्ति।

सीएनएन-पत्रिकायाः ​​अनुसारं अमेरिकी-नौसेनायाः कथनमस्ति यत् "जॉर्जिया"-यानं भूमध्यसागरे अधुना एव मिशनं कुर्वन् अस्ति, इटली-देशस्य समीपे एव प्रशिक्षणं सम्पन्नवती अस्ति प्रतिवेदनानुसारं अमेरिकीपरमाणुसञ्चालितस्य पनडुब्ब्याः गतिः प्रायः पूर्णतया गोपनीयः अस्ति, तथा च "जॉर्जिया" इत्यस्य कार्यवाही इराणाय तस्य प्रॉक्सीभ्यः च "स्पष्टं निवारकसन्देशं" प्रेषयितुं घोषितवती कि इरान् तस्य प्रॉक्सी च इजरायल्-देशे आक्रमणं कर्तुं सज्जाः सन्ति।

स्थानीयसमये ३१ जुलै दिनाङ्के इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृहीत्वा तेहराननगरे आक्रमणे हमासपोलिट्ब्यूरोनेता हनीयेहः मारितः। हमास-इरान्-देशयोः इजरायल्-देशे आक्रमणस्य आरोपः कृतः, प्रतिशोधस्य च प्रतिज्ञा कृता ।

इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य अनुसारं इराणस्य इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यस्य प्रवक्ता अली मोहम्मद नैनी इत्यनेन ११ दिनाङ्के उक्तं यत् तेहराननगरे हनियाहस्य हत्या संयुक्तराष्ट्रसङ्घस्य चार्टर् इत्यस्य स्पष्टं उल्लङ्घनम् अस्ति तथा च इराणः इजरायलविरुद्धं “ उपयुक्तः समयः” इति "मूर्खकर्म" प्रतिवदति स्म ।

परन्तु एक्सिओस् न्यूज् इत्यनेन ११ दिनाङ्के सूत्रानाम् उद्धृत्य उक्तं यत् इजरायल्-देशे आक्रमणं कर्तव्यम् इति विषये इरान्-देशे आन्तरिक-विमर्शः अद्यापि निरन्तरं वर्तते, इरान्-देशस्य निर्णय-प्रक्रिया च अद्यापि परिवर्तनं भवितुम् अर्हति

सूत्रेण उक्तं यत् इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलः एप्रिलमासस्य १३ दिनाङ्के आक्रमणात् कठोरतरं व्यापकतरं च प्रतिक्रियां प्राप्तुं धक्कायति, परन्तु इराणस्य नूतनः राष्ट्रपतिः पेजिजियान् तस्य सल्लाहकारदलः च मन्यन्ते यत् क्षेत्रीयस्थितेः वर्तमानवृद्धिः इराणस्य नीतेः अनुरूपं नास्ति। लाभः।

अमेरिकी रक्षाविभागस्य वक्तव्ये उक्तं यत्, ऑस्टिन्, गैलान्टे च ११ दिनाङ्के दूरभाषेण द्वयोः देशयोः “इरान्, लेबनान-हिज्बुल, अन्येषां इरान्-सङ्गत-सङ्गठनानां आक्रामकतां निवारयितुं प्रयत्नानाम्” चर्चां कृतवन्तौ

सीएनएन-अनुसारं ११ तमे स्थानीयसमये सायं लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे बहुविध-रॉकेट्-प्रहारं कृतवान् । हिज्बुल-सङ्घः एकस्मिन् वक्तव्ये उक्तवान् यत् गाजा-देशे प्यालेस्टिनी-जनानाम् समर्थने, दक्षिण-लेबनान-देशे इजरायल्-देशस्य आक्रमणानां प्रतिकारार्थं च एषः आक्रमणः कृतः

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।