2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायल-गुप्तचर-समुदायस्य नवीनतम-मूल्यांकन-अनुसारं इरान्-देशः इजरायल्-देशे प्रत्यक्षतया आक्रमणं कर्तुं निश्चितवान् अस्ति, आगामिषु दिनेषु आक्रमणं कर्तुं शक्नोति च।
अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य अनुसारं अगस्तमासस्य ११ दिनाङ्के प्रत्यक्षसूचनायुक्तद्वयं स्रोतः उद्धृत्य इराणराजधानी तेहराननगरे हमासपोलिट्ब्यूरोनेताहनीयेहस्य हत्यायाः प्रतिकाररूपेण इजरायल् इत्यत्र प्रत्यक्षतया आक्रमणं कर्तुं सज्जः अस्ति, कतिपयेषु च एतत् भवितुं शक्यते दिवसाः।आकाशस्य अन्तः कर्म कुर्वन्तु।
चीनसमाचारसेवायां रायटर्-पत्रिकायाः उद्धृत्य १० दिनाङ्के उक्तं यत् इराणस्य इस्लामिकक्रान्तिकारिगार्डकोर्-समूहस्य उपसेनापतिः मेजर जनरल् अली फदावी इत्यनेन ९ अगस्तदिनाङ्के स्थानीयसमये उक्तं यत् इराणः सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य आदेशान् कार्यान्वयिष्यति, तस्य नेतारं च पृच्छति इति the Hamas Politburo इजरायल् हनीयेहस्य हत्यायाः कारणात् "तीव्रदण्डः" प्राप्तः ।
कथ्यते यत् इजरायलस्य नवीनतमं गुप्तचरमूल्यांकनं सूचयति यत् गुरुवासरे (१५ दिनाङ्के) गाजापट्टिकायां युद्धविरामस्य बन्धकमुक्तिसम्झौतेः च वार्तायां पूर्वं आक्रमणं भवितुम् अर्हति। इजरायल-अधिकारिणः पूर्वं उक्तवन्तः यत् १५ दिनाङ्के वार्ता इजरायल-कजाकिस्तान-देशयोः कृते सम्झौतां प्राप्तुं "अन्तिमः अवसरः" इति ।
पाश्चात्यमाध्यमानां समाचारानां प्रति इराणस्य अधिकारिणः अद्यापि प्रतिक्रियां न दत्तवन्तः।
एक्सिओस् न्यूज नेटवर्क् इत्यनेन उक्तं यत् इजरायल्-गुप्तचर-संस्थायाः विषये प्रथमहस्त-सूचनाभिः सह एकः स्रोतः अवदत् यत् स्थितिः "अद्यापि द्रवरूपेण वर्तते" इति ।
इराणस्य राजधानी तेहराननगरे जुलैमासस्य ३१ दिनाङ्के हमास-पोलिट्ब्यूरो-नेता हनीयेहस्य हत्या अभवत् ।इरान्-देशः इजरायल्-देशेन हत्यायाः योजनां कृत्वा कार्यान्वितं इति विश्वासः आसीत्, प्रतिकारं कर्तुं च प्रतिज्ञां कृतवान् इजरायल-अधिकारिणः इरान्-देशस्य दावान् न स्वीकृतवन्तः, न च अङ्गीकृतवन्तः । संयुक्तराष्ट्रसङ्घस्य ईरानीप्रतिनिधिमण्डलेन अगस्तमासस्य ९ दिनाङ्के सायंकाले उक्तं यत् इजरायलस्य हाले कृताः हत्याः इराणस्य राष्ट्रियसुरक्षायाः सार्वभौमत्वस्य च उल्लङ्घनं कृतवन्तः, इराणस्य आत्मरक्षायाः वैधः अधिकारः च अस्ति इति।
कतार-मिस्र-अमेरिका-देशयोः नेतारः अगस्तमासस्य ८ दिनाङ्के सायं संयुक्तवक्तव्यं प्रकाशितवन्तः, यत्र इजरायल्-हमास-देशयोः आह्वानं कृतम् यत् ते १५ दिनाङ्के दोहा-नगरे अथवा कैरो-नगरे पुनः वार्ताम् आरभत, येन अवशिष्टाः सर्वेऽपि मतभेदाः पूरयितुं शक्यते, तत्क्षणमेव सम्झौतेः कार्यान्वयनम् आरभ्यत इति। इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् इजरायल् गाजादेशे पुनः युद्धविरामवार्तालापं आरभ्य सहमतः अस्ति तथा च १५ दिनाङ्के वार्ताकारप्रतिनिधिमण्डलं प्रेषयितुं योजनां कृतवान्।
गाजानगरे युद्धविरामवार्तायाः अनन्तरं यावत् इरान् प्रतिकारं विलम्बयितुं शक्नोति वा इति पृष्टे संयुक्तराष्ट्रसङ्घस्य इराणस्य मिशनेन आशा प्रकटिता यत् इराणस्य प्रतिक्रिया समये एव भविष्यति तथा च सम्भाव्ययुद्धविरामस्य क्षतिं न करिष्यति इति।