समाचारं

हमासः - मध्यस्थः पूर्ववार्तालापस्य परिणामाधारितं योजनां निर्माय इजरायल्-देशं तस्याः कार्यान्वयनार्थं बाध्यं कुर्यात्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] ११ अगस्तदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) एकं वक्तव्यं प्रकाशितम्, यत्र गाजा-पट्ट्यां युद्धविराम-वार्तालापस्य मध्यस्थैः तदनुसारं योजनाः निर्मातुं कार्यान्वितुं च आह्वानं कृतम् the results of previous negotiations and force Israel to implement them , युद्धविरामवार्तालापस्य अधिकपरिक्रमणानां वा नूतनयुद्धविरामसम्झौतेः वा अन्वेषणस्य अपेक्षया।

वक्तव्ये उक्तं यत् हमासः युद्धविरामवार्तालापस्य समये लचीलापनं दर्शितवान्, परन्तु इजरायल्-देशेन गतमासे इरान्-देशस्य तेहरान-नगरे हमास-पोलिट्ब्यूरो-नेतुः हनीयेह-महोदयस्य हत्या सहितं कृतानां कार्याणां श्रृङ्खलायां ज्ञातं यत् इजरायल्-युद्धविराम-सम्झौतां कर्तुं न इच्छति |.

“हमासः मध्यस्थेभ्यः आह्वानं करोति यत् ते अमेरिकीराष्ट्रपतिस्य बाइडेन् इत्यस्य प्रस्तावानुसारं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पानुसारं च निरुद्धानां आदानप्रदानस्य, युद्धविरामस्य च विषये सम्झौतां प्रस्तावयन्तु” इति वक्तव्ये उक्तं यत् “मध्यस्थैः इजरायल् इत्यस्मै एतत् कार्यान्वितुं बाध्यं कर्तव्यम् agreement rather than engage in new negotiations or नूतनान् प्रस्तावान् प्रस्तावयन्तु ये कब्जायाः आक्रामकव्यवहारस्य आच्छादनं प्रदास्यन्ति तथा च अस्माकं जनानां विरुद्धं नरसंहारं कर्तुं अधिकं समयं दास्यन्ति।

रायटर्-पत्रिकायाः ​​अनुसारं बाइडेन् इत्यनेन अस्मिन् वर्षे मेमासे "त्रिचरणीय" युद्धविरामसम्झौतेः प्रस्तावः कृतः । बाइडेनस्य प्रस्तावस्य अन्तर्गतं युद्धविरामस्य प्रथमचरणं षट् सप्ताहान् यावत् स्थातव्यं, इजरायलस्य सैनिकाः गाजा-नगरस्य सर्वेभ्यः "घनजनसंख्यायुक्तेभ्यः क्षेत्रेभ्यः" निवृत्ताः भवेयुः, हमासः च इजरायलस्य मुक्तिं शतशः जनानां मुक्तिं कृत्वा महिलाः, वृद्धाः, क्षतिग्रस्ताः च सहितं केचन निरुद्धाः मुक्ताः भविष्यन्ति प्यालेस्टिनी कैदी।

बाइडेन् इत्यनेन उक्तं यत् द्वितीयचरणस्य लक्ष्यं "शत्रुतायाः स्थायिरूपेण समाप्तिः" अस्ति तथा च सः भविष्यवाणीं कृतवान् यत् द्वितीयचरणस्य प्रवेशाय वार्तायां षट् सप्ताहाधिकं समयः भवितुं शक्नोति इति। तृतीयचरणस्य पुनर्निर्माणं, शवस्य पुनरागमनं च भवति अमेरिकादेशः गाजादेशे गृहाणि, विद्यालयानि, चिकित्सालयानि च पुनर्निर्माणार्थं मित्रराष्ट्रैः सह कार्यं कर्तुं योजनां करोति ।

अमेरिका, मिस्र, कतार च गतसप्ताहे संयुक्तवक्तव्यं प्रकाशितवन्तः यत् हमास-इजरायल-देशयोः आह्वानं कृतं यत् गाजा-देशे युद्धविरामस्य विषये सम्झौतां अन्तिमरूपेण निर्धारयितुं, निरोधितानां व्यक्तिनां आदान-प्रदानस्य च सम्झौतां अन्तिमरूपेण निर्धारयितुं कतार-राजधानी-दोहा-नगरे १५ दिनाङ्के पुनः वार्ताम् आरभतु इति। इजरायल्-देशः वार्तायां प्रतिनिधिं प्रेषयिष्यति इति उक्तवान्, हमास-सङ्घः च प्रस्तावस्य अध्ययनं कुर्वन् इति अवदत् ।

रायटर्-पत्रिकायाः ​​मतं यत् ११ दिनाङ्के हमास-संस्थायाः जारीकृतं वक्तव्यं हमास-सङ्घः नूतन-वार्ता-चक्रे भागं न गृह्णीयात् इति संकेतः भवितुम् अर्हति ।

इजरायल्-देशः सम्प्रति वार्तायां पुनः आरम्भं कर्तुं आशावादी अस्ति । "टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायलस्य सुरक्षास्रोताः ११ दिनाङ्के प्रकाशितवन्तः यत् इजरायल् इत्यस्य मतं यत् १५ दिनाङ्के वार्ताद्वारा पक्षेभ्यः अन्तिमसमझौतां कृत्वा आगामिषु कतिपयेषु दिनेषु कार्यान्वितुं शक्यते इति।

एतेषां स्रोतांशानां दावानुसारं इजरायल-हमास-योः मध्ये मतभेदाः क्रमेण सेतुबद्धाः भविष्यन्ति, तथा च, इजरायल-प्रधानमन्त्री नेतन्याहू, हमास-नेता सिन्वारः च सम्झौतेः दलाली कर्तुं "लचीलतां" दर्शयितुं सज्जाः सन्ति वा इति विषये निर्भरं भवति

इजरायलस्य चैनल् १२ इत्यनेन उक्तं यत् कतारेन अनेकेषु विवादास्पदेषु विषयेषु इजरायलस्य स्थितिं प्रकटयन्तः दस्तावेजाः हमास-सङ्घस्य कृते स्थानान्तरिताः। मध्यस्थाः इजरायलस्य आग्रहं स्वीकुर्वन्ति यत् "फिलाडेल्फिया-गलियारा" इत्यस्य व्यवस्थायाः, गाजा-पट्टिकायाः ​​मिस्र-देशेन सह सीमायां राफाह-पारस्य च व्यवस्थायाः विषये हमास-सङ्घस्य सहभागितायाः विना।

प्रतिवेदने एतदपि ज्ञातं यत् वार्ताकाराः पूर्वमेव चर्चां कुर्वन्ति यत् केषां निरुद्धानां मुक्तिः कर्तव्या इति। इजरायल् हमासस्य माङ्गल्याः विषये "लचीलं मनोवृत्तिम्" स्वीकुर्वितुं सज्जः अस्ति तथा च यदि हमासः युद्धविरामस्य प्रथमचरणस्य अधिकान् जीवितान् बन्धकान् मुक्तुं इच्छति तर्हि प्यालेस्टिनीबन्दीनां मुक्तिं प्रति "अधिकं लचीलं उपायं" स्वीकुर्यात्।

इजरायलस्य एकः वरिष्ठः अधिकारी इजरायल्-माध्यमेभ्यः अवदत् यत् ११ दिनाङ्के हमास-संस्थायाः जारीकृतं वक्तव्यं "इजरायल-देशे दबावं स्थापयितुं" भवितुम् अर्हति इति " बलः।"

यदा गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा इजरायल्-हमास-देशयोः वार्तायां बहुवारं वार्ता कृता अस्ति यतः गतवर्षस्य नवम्बरमासे पक्षद्वयेन संक्षिप्तयुद्धविरामस्य सहमतिः कृता, परस्परं च केचन निरुद्धाः कर्मचारिणः मुक्ताः, तस्मात् प्रासंगिकवार्तालापेषु प्रगतिः न अभवत् अस्मिन् मासे प्रारम्भे कैरोनगरे वार्तायां किमपि सफलतां न प्राप्ता, सुरक्षाधिकारिणः निजीरूपेण शिकायतुं प्रवृत्ताः यत् नेतन्याहू वार्ताकारैः मृदुकृतानि माङ्गल्यानि पुनरुत्थानस्य प्रयासं कृत्वा शान्तिवार्तायां बाधां जनयति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।