समाचारं

बन्धकविपण्यस्य, सम्पत्तिविपण्यस्य, मौद्रिकनीतेः च विषये केन्द्रीयबैङ्केन नवीनतमं संकेतं→ प्रकाशितम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के चीनस्य जनबैङ्केन "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनं" (अतः परं प्रतिवेदनम् इति उच्यते) प्रकाशितम्, यत्र वर्षस्य प्रथमार्धे मौद्रिकनीतेः कार्यान्वयनस्य सारांशः कृतः, मुख्यं च दत्तम् अग्रिमे चरणे मौद्रिकनीतेः विचाराः।
उद्योगस्य अन्तःस्थानां मतं यत् अस्य वर्षस्य आरम्भात् आरभ्य अर्थव्यवस्थायाः पुनरुत्थानस्य समर्थनार्थं मौद्रिकनीतेः दृष्ट्या केन्द्रीयबैङ्केन संयुक्तनीतीनां त्रयः प्रमुखाः चक्राः प्रवर्तन्ते, ये प्रभावीरूपेण प्रतिचक्रीयसमायोजनं प्रतिबिम्बयन्ति
मौद्रिकनीतिशिथिलीकरणस्य स्थानं उद्घाट्यते
जुलाईमासस्य अन्ते सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो-समागमस्य भावनां प्रतिवेदने निरन्तरं भवति।"घरेलुप्रभावी माङ्गलिका अपर्याप्तं आर्थिकसञ्चालनं च विचलितं" इति विश्वासः अस्ति, मौद्रिकनीत्या च "प्रतिचक्रीयसमायोजनं सुदृढं कर्तव्यम्" इति
मिन्शेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन बिन् इत्यनेन उक्तं यत्, प्रतिवेदने "सुधारस्य प्रवर्धनं, विकासस्य स्थिरीकरणं, जोखिमानां निवारणं च" इति त्रयाणां प्रमुखदिशासु केन्द्रितं भवति तथा च "अल्पकालीनदीर्घकालीनयोः संतुलनं, विकासं स्थिरीकरणं, निवारणं च" इति सम्बन्धे ध्यानं दत्तम् अस्ति जोखिमाः, आन्तरिकसन्तुलनं तथा बाह्यसन्तुलनं", तथा च अभवत् अग्रिमः चरणः वित्तीयसमर्थनसंस्थानां मार्गदर्शनं करिष्यति तथा च विपण्यप्रवृत्तिं प्रभावितं करिष्यति।
चीनस्य वित्तीयविपणनविभागस्य स्थूलसंशोधकः झोउ माओहुआ एवरब्राइट्बैङ्कः अवदत् यत्,प्रतिवेदनस्य विषयवस्तुतः न्याय्यं चेत्, मौद्रिकनीतेः स्वरः निरन्तरताम्, स्थिरतां च निर्वाहयति, विवेकपूर्णा मौद्रिकनीतिः च सकारात्मकं अभिमुखीकरणं निरन्तरं निर्वाहयति, यथार्थ-अर्थव्यवस्थायाः पुनर्प्राप्त्यर्थं दृढं समर्थनं प्रदातिवर्तमान समये घरेलु अर्थव्यवस्थायां अपर्याप्तप्रभावी माङ्गलिका अद्यापि मुख्यविरोधः अस्ति यत् केन्द्रीयबैङ्कः पूर्वं वर्धितानां नीतिपरिपाटानां कार्यान्वयनस्य अतिरिक्तं उचितं पर्याप्तं च तरलतां निर्वाहयिष्यति, सक्रियवित्तनीतिभिः सह समन्वयं करिष्यति, वित्तीयसंस्थानां मार्गदर्शनं करिष्यति च संतुलितं ऋणं प्रदातुं, येन स्थिरवृद्धिं उत्तमं सन्तुलितं भवति तथा च जोखिमान् , संरचनात्मकसमायोजनं, आन्तरिकं बाह्यं च संतुलनं अन्यसम्बन्धं च निवारयितुं शक्यते।
झोउ माओहुआ इत्यस्य मतेन, तदनन्तरं घरेलुमौद्रिकनीतिमात्रायाः मूल्यसाधनानाञ्च वृद्धिः चयनं च घरेलुस्थूल-अर्थव्यवस्थां, मूल्यपुनर्प्राप्तिप्रवृत्तिं, अचलसम्पत्पुनर्प्राप्तेः गतिं, तथा च बाजारतरलतायां परिवर्तनं दृष्ट्वा, प्रभावीरूपेण च अत्यधिकं न्यूनमूल्यानां निवारणं कर्तुं आवश्यकं भवति तथा च अत्यधिक तरलता सम्भाव्य जोखिम।
बन्धकविपण्यजोखिमस्य अन्यत् स्मारकम्
प्रतिवेदने बन्धकसम्पत्त्याः, बन्धक-आधारितवित्तीय-उत्पादानाम् च जोखिमानां विषये ध्यानं प्राप्तम् ।
एकतः केन्द्रीयबैङ्केन सूचितं यत् सः वित्तीयसंस्थाभिः धारितानां बन्धकसंपत्तिषु जोखिमपरीक्षां करिष्यति, अपरतः व्याजदरजोखिमान् निवारयितुं;एषा प्रतिवेदना "सार्वजनिकनिवेशकानां उपरि सम्पत्तिप्रबन्धनउत्पादानाम् शुद्धमूल्यतन्त्रस्य प्रभावः" इति स्तम्भलेखस्य माध्यमेन शुद्धमूल्यप्रबन्धनस्य अर्थं व्याख्यायते तथा च निवेशकान् स्मारयति यत् सम्पत्तिप्रबन्धनउत्पादानाम् निवेशजोखिमानां प्रतिफलानाञ्च सावधानीपूर्वकं मूल्याङ्कनं कुर्वन्तु।
वेन् बिन् इत्यस्य मतं यत्,एकतःदीर्घकालीनबाण्ड्व्याजदराणि उचितकेन्द्रीयस्तरात् विचलितानि इति पृष्ठभूमितः एव केन्द्रीयबैङ्केन पुनः बन्धकविपण्ये सुधारस्य जोखिमस्य चेतावनी दत्ता। “व्याजदरजोखिमनिवारणाय वित्तीयसंस्थाभिः धारितानां बन्धकसम्पत्त्याः जोखिमसंपर्कस्य तनावपरीक्षां करणं” इति प्रतिवेदने उल्लिखितेन वक्तव्येन सह मिलित्वा, तथैव प्रमुखबैङ्कैः बन्धकविक्रयणस्य विषये हाले केन्द्रीयबैङ्कस्य मार्गदर्शनं च केषुचित् क्षेत्रेषु ग्रामीणव्यापारिकबैङ्कानां एकाग्रबन्धकक्रयणव्यवहारस्य स्व-नियामकजाँचस्य प्रारम्भः , भविष्ये केन्द्रीयबैङ्कः संस्थागतऋणविनियोगव्यवहारस्य व्याजदरवक्रसमायोजनस्य च पर्यवेक्षणं अधिकं सुदृढं करिष्यति।अपरं तु, इत्यस्य उद्देश्यं एतत् बोधयितुं वर्तते यत् सम्पत्तिप्रबन्धन-उत्पादानाम् प्रतिफलं जोखिमं च सह-अस्तित्वं भवति, तथा च कठोर-मोचनं नास्ति, निवेशकान् प्रतिफल-अपेक्षां न्यूनीकर्तुं, जोखिम-मेलने ध्यानं दातुं, तथा च बैंकनिक्षेपाणां व्युत्पन्न-प्रणालीगत-जोखिमानां च निरन्तर-तर्कसंगत-बहिर्वाहं परिहरितुं मार्गदर्शनं करोति
“भविष्यत्काले केन्द्रीयबैङ्कः वित्तीयनियामकप्राधिकारिणः च न निराकरोति यत् ते अपेक्षाप्रबन्धनं, खिडकीमार्गदर्शनं, कोषबन्धनक्रयणविक्रयणं, नियामकबाधाः इत्यादीनां पद्धतीनां उपयोगं निरन्तरं करिष्यन्ति येन व्याजदरजोखिमाः न्यूनीकर्तुं शक्यन्ते, शीघ्रं सम्यक् करिष्यन्ति, अवरुद्ध्य च वित्तीयबाजारजोखिमसञ्चयः, तथा च व्याजदराणां एकपक्षीयप्रत्याशानां अधिकं सुदृढीकरणं निवारयति "वेन बिन् अवदत्।
चीनव्यापारिप्रतिभूतिसंशोधनप्रतिवेदनस्य मतं यत् यद्यपि केन्द्रीयबैङ्केन दीर्घकालीनबाण्ड्व्याजदरजोखिमेषु ध्यानं वर्धितम् तथापि अस्य अर्थः न भवति यत् मौद्रिकनीतेः रुखः कठिनः अभवत्।मौद्रिकनीतेः समर्थकदृष्टिकोणं परिवर्तनं न भविष्यति।
विद्यमानव्यापारिकसम्पत्त्याः डिस्टॉकिंग् इत्यस्य समर्थनं कुर्वन्तु
अचलसम्पत्त्याः दृष्ट्या प्रतिवेदने बोधितं यत् "अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासाय प्रवर्तितानां वित्तीयनीतीनां उपायानां च कार्यान्वयनार्थं प्रयत्नाः करणीयाः", "किफायतीनां निर्माणं आपूर्तिं च वर्धयितव्यम्" इति आवास" तथा "आवासपट्टे आर्थिकसमर्थनं वर्धयितुं" इति ।
ज्ञातव्यं यत् केन्द्रीयबैङ्केन प्रतिवेदनस्य स्तम्भे "आवासभाडाउद्योगस्य स्थायिविकासस्य समर्थनम्" इति सूचितं यत्...अग्रिमे चरणे अस्माभिः आवासभाडा-उद्योगस्य प्रवर्धनार्थं नीतीनां समर्थनस्य भूमिकायाः ​​पूर्णं नाटकं निरन्तरं दातव्यं तथा च आवास-भाडा-वित्तीय-समर्थन-व्यवस्थायां सुधारः करणीयः |.तत्सह, विपण्य-उन्मुख-संस्थानां उत्साहं पूर्णतया संयोजयन्तु, अधिकसामाजिकनिधिनिवेशद्वारा स्थायिव्यापारप्रतिरूपं स्थापयन्तु च।विद्यमानव्यापारिकसम्पत्त्याः डिस्टॉकिंग् इत्यस्य समर्थनं कुर्वन्तु, अचलसम्पत् उद्योगस्य परिवर्तनं विकासं च प्रवर्धयितुं सहायतां कर्तुं।
वित्तीयसूचनासंशोधनसंस्थायाः उपनिदेशकः वू चाओमिंग् अवदत् यत्,अपेक्षा अस्ति यत् भविष्यस्य नीतयः विद्यमानव्यापारिक-आवासस्य अधिग्रहणे सर्वकारस्य अटङ्क-गले-निवारणे प्रासंगिक-समर्थन-नीतिषु सुधारं अनुकूलनं च कर्तुं केन्द्रीक्रियन्ते |..
वेन् बिन् इत्यस्य मतं यत् अनुवर्तनदृष्ट्याकुलकोटायाः तुलने किफायती आवासपुनर्वित्तपोषणस्य संतुलनस्य अद्यापि विशालं स्थानं वर्तते, विपण्यं उत्तेजितुं च अधिकप्रयत्नाः आवश्यकाः सन्तितदतिरिक्तं, आवासभाडा-उद्योगः भविष्ये अचल-सम्पत्त्याः नूतन-विकास-प्रतिरूपस्य कृते महत्त्वपूर्णा दिशा अस्ति, आवास-भाडा-उद्योगस्य कृते विविध-निवेश-वित्तपोषण-माध्यमानां अधिक-विस्तारस्य आवश्यकता वर्तते, यथा आवास-भाडा-कम्पनीनां कृते बन्धक-वित्तपोषण-मार्गाणां विस्तारः अचलसंपत्तिनिवेशन्यासनिधिषु निरन्तरं विकासं कुर्वन्।
चीनव्यापार दैनिकं चीनकोषसमाचारात्, प्रतिभूतिदैनिकात्, दैनिक आर्थिकसमाचारात् च संकलितम् अस्ति
प्रतिवेदन/प्रतिक्रिया