ग्रीष्मकालीनरात्रौ सवारी लोकप्रियम् अस्ति, लघुचक्राणि च बृहत् विपण्यं "पैडलं" कुर्वन्ति, सायकिलयानस्य वस्त्रं सर्वाधिकं लोकप्रियं फैशनवस्तूनि जातम् ।
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रीष्मकालीनरात्रौ सवारी लोकप्रियम् अस्ति, लघुचक्राणि बृहत्विपण्ये "पैडलं" कुर्वन्ति
सायकिलयानस्य वस्त्रं सर्वाधिकं उष्णं फैशनवस्तूनि भवति विशेषज्ञः : सायकलयानस्य उपकरणानि अधिकं व्यावसायिकं भवन्ति
▲उपभोक्तारः क्रीडासामग्रीभण्डारे सायकलवस्त्रं चयनं कुर्वन्ति।
यथा यथा सायकलयानस्य "वायुः" प्रबलः भवति तथा तथा सायकलयानस्य वस्त्राणि अपि फैशनवृत्ते प्रविश्य भवतः आकृतिं रुचिं च दर्शयति इति प्रचलनशीलं द्रव्यं जातम् आधिकारिकदत्तांशैः ज्ञायते यत् यदा अस्मिन् वर्षे Tmall इत्यस्य “६१८” विक्रयः आरब्धः तदा सायकलवस्त्रवर्गस्य समग्रविक्रयः वर्षे वर्षे ३९०% वर्धितः अस्ति
सायकलयानस्य जर्सीः किमर्थम् एतावत् लोकप्रियाः सन्ति ?अद्यतनदिनेषु संक्सियाङ्ग मेट्रोपोलिस दैनिकस्य संवाददातारः साक्षात्कारं सर्वेक्षणं च कृतवन्तः।
■पाठ/वीडियो सर्वमीडिया प्रशिक्षु संवाददाता लुओ ऐमिन संवाददाता गोंग ज़िन दाई ज़िन
वर्तमान स्थितिः : युवानः रात्रौ सवारीं प्रेम्णा पतन्ति, सायकलयानस्य वस्त्राणि च फैशनयुक्तं वस्तु जातम्
ग्रीष्मकालस्य आरम्भात् एव चाङ्गशा जुजिझोउ सेतुः, सोङ्ग्या लेक वेटलैण्ड् पार्क इत्यादिषु लोकप्रियेषु सायकलमार्गेषु रात्रौ सवाराः बहवः युवानः सन्ति, ते शीतलसाइकिलयानानि चालयन्ति, विविधैः सायकलयानवस्त्रैः सह मेलनं कुर्वन्ति, येन ते विशेषतया उत्तमाः दृश्यन्ते रात्रौ उज्ज्वलः ।
Xiaoxiong (छद्मनाम) एकः सायकल-उत्साही अस्ति यः अस्मिन् ग्रीष्मकाले एव सायकल-क्रीडायां प्रविष्टा अस्ति, सा आरामदायकं सुन्दरं च सायकल-वस्त्रं धारयति, तस्याः शरीरस्य गति-सीमाम् अपि चुनौतीं ददाति, सा साहसिकं रोमाञ्चं च रोचते, अतः सा शीघ्रमेव अस्य क्रीडायाः प्रेम्णि अभवत् प्रथमं क्षियाओ क्षियोङ्गः केवलं सवारीं कर्तुं साधारणं क्रीडावस्त्रं धारयति स्म "ये एव सायकलवस्त्रं धारितवन्तः ते एव तेषां मूल्यं अवगच्छन्ति। स्वेद-विकिंग् तथा शीघ्र-शुष्कीकरणस्य सुपर-प्रदर्शनं, एकवारं धारयित्वा भवन्तः तेषां प्रेम्णि पतिष्यन्ति।
सायकलयानस्य दृश्यस्य अतिरिक्तं अधिकाः जनाः शॉपिङ्ग् कर्तुं, अपराह्णे चायं पिबितुं च सायकलवस्त्रं धारयितुं आरब्धवन्तः । सुश्री लुओ फिटनेस-उत्साही अस्ति । “एकस्मिन् मूल्ये क्रीडावस्त्रेषु सायकलवस्त्रेषु सौन्दर्यं कार्यक्षमतां च प्राप्यते” इति ।
सामाजिकमञ्चेषु सायकलवस्त्राणि अपि प्रमुखानां ब्लोगर्-जनानाम् यातायात-गुप्तशब्दं जातम् । सायकिलयानस्य विविधशैल्याः वस्त्रं धारयन् "पूर्णशरीरस्य सेल्फी", "साइकिलपृष्ठभूमिः" "अन्यदृश्यानि" इति त्रयः प्रमुखाः छायाचित्रग्रहणपद्धतयः उपयुज्य हिट् मॉडल् इत्यस्य जन्म अभवत् Xiaohongshu इत्यत्र "summer cycling outfit" इत्यादीनि कीवर्ड्स अन्वेषणं कुर्वन्तु, ततः भवन्तः दशकोटिसम्बद्धानि टिप्पण्यानि प्राप्नुवन्ति।
उपभोगः - किं सायकलवस्त्रस्य मूल्यं वर्धितम् अस्ति यतोहि उपभोक्तृणां अधिकविकल्पाः सन्ति ?
“लोकप्रियतायाः सह मूल्यवृद्धिः अपि आगच्छति।” अगस्तमासस्य ९ दिनाङ्के सान्क्सियाङ्ग मेट्रोपोलिस दैनिकस्य एकः संवाददाता चाङ्गशानगरस्य अनेकाः क्रीडासामग्रीभण्डाराः गतवान् ।
डेकाथ्लोन् क्षियाङ्गजियाङ्ग रोड् भण्डारे प्रवेशे प्रथमं सायकलयानस्य पोस्टरैः पूर्णा भित्तिः दृश्यते । संवाददाता अवलोकितवान् यत् भण्डारे सायकलयानवस्त्राणि मुख्यतया स्त्रीपुरुषाणां कृते समानानि सन्ति, यत्र प्रवेशः, उन्नतः, व्यावसायिकः अन्ये च स्तराः सन्ति, मूल्यं ९० युआन् तः ४०० युआन् पर्यन्तं भवति कर्मचारिणां मते ये उपभोक्तारः क्रयणार्थं भण्डारं प्रति आगच्छन्ति ते मुख्यतया पुरुषाः एव सन्ति, अतः शैल्याः तुल्यकालिकरूपेण अल्पाः सन्ति । "अस्मिन् वर्षे अस्माकं सर्वाधिकविक्रयितसाइकिलपैन्ट् ८९.९ युआन् मूल्ये प्रवेशस्तरीयाः सन्ति। २०० युआन्, ३०० युआन् च सायकलपैन्ट् उत्तमवस्त्राणि सन्ति, व्यावसायिकक्रीडकानां कृते अधिकं उपयुक्ताः च सन्ति।
“एतत् न यत् सायकलवस्त्रस्य मूल्यं वर्धितम्, अपितु उपभोक्तृणां अधिकविकल्पाः सन्ति” इति चाङ्गशा मेरिडा सायकलशाखायां तुओमहोदयः स्वामिना अवदत् यत्, “पूर्वं विपण्यां अधिकांशसाइकिलवस्त्रस्य मूल्यं एकस्य मूल्यं भवति स्म।” two hundred yuan तस्य निष्पादनस्य स्वरूपस्य च दातुम् "।
विशेषज्ञाः : घरेलुब्राण्ड्-उत्थानम्, सायकल-उपकरणाः च अधिकं व्यावसायिकाः भवन्ति
अस्मिन् वर्षे “६१८” ई-वाणिज्यप्रचारकार्यक्रमे घरेलुसाइकिलजर्सी अचानकं उद्भूतवती, यत्र लम्पडा, एमबीओ मैसेन्लान् च त्माल् इत्यस्य सायकलवस्त्रवर्गे शीर्षद्वयं ब्राण्ड् अभवत्
दीर्घकालं यावत् कास्टेली, राफा, एसोस इत्यादयः विदेशेषु ब्राण्ड्-संस्थाः प्रारम्भिक-प्रारम्भस्य, सशक्तव्यावसायिकतायाः, उच्चमूल्यानां च कारणेन विपण्यां शीर्षस्थानं धारयन्ति तथापि विगतवर्षद्वये लम्पडा, एमबीओ मेइसेन्लैण्ड् इत्यादीनां घरेलुब्राण्ड्-समूहानां कृते तेषां उच्चव्ययप्रदर्शनस्य कारणेन अनुकूलतां प्राप्तवन्तः आन्तरिकग्राहकाः तस्य स्वागतं कृतवन्तः, तस्य च तीव्रगत्या वृद्धिः अभवत् । संवाददाता तुलनां कृत्वा ज्ञातवान् यत् द्वयोः घरेलुब्राण्डयोः सायकलवस्त्रस्य औसतमूल्यं ४०० युआन् इत्यस्य परिधितः अस्ति, यदा तु विदेशेषु ब्राण्ड् इत्यस्य सायकलवस्त्रस्य मूल्यं मूलतः १,००० युआन् इत्यस्मात् अधिकं भवति।
१० अगस्त दिनाङ्के एलएचसी-हेल्मेट्-विपणन-प्रबन्धकः लियू किमिङ्ग् इत्यनेन अस्मिन् वृत्तपत्रे साक्षात्कारे उक्तं यत् घरेलुसाइकिल-वस्त्रस्य मूल्यं विपणेन निर्धारितं भवति “एकतः घरेलु-साइकिल-वस्त्र-निर्मातृभिः स्वस्य पूर्व-अनुकरण-आधारित-जीवनं परिवर्तितम् मॉडल् तथा स्वतन्त्रानुसन्धानविकासयोः केन्द्रितम् अपरपक्षे विदेशेषु उच्चस्तरीयब्राण्ड्-संस्थाः स्वस्य सायकल-जर्सी-अद्यतनं कर्तुं मन्दं भवन्ति, तथा च यथा यथा घरेलु-ब्राण्ड्-प्रौद्योगिक्याः उन्नतिं निरन्तरं कुर्वन्ति तथा तथा मूल्यानि स्वाभाविकतया वर्धन्ते इति , विदेशेषु ब्राण्ड्-समूहानां वार्षिकमूल्यवृद्धिः १०% तः न्यूना भवति, तथा च केषाञ्चन घरेलु-ब्राण्ड्-मूल्यवृद्धिः १०% तः अधिका भवति, "किन्तु समानगुणवत्तां दृष्ट्वा, शुल्क-ब्राण्ड्-प्रीमियम-आदिभिः कारकैः प्रभावितं, औसतम् विदेशीयब्राण्ड्-साइकिल-जर्सी-मूल्यं अद्यापि देशीय-ब्राण्ड्-मूल्येन प्रायः ४ गुणाधिकम् अस्ति” इति ।
"अधुना सायकल-दल-कारानाम् स्तरः अधिकः अस्ति। मूलतः ते ८,००० युआन्-अधिकाः सन्ति, ३०,००० युआन् अपि अतीव सामान्यम् अस्ति।" , सहायकसामग्रीणां मूल्यसीमा वर्धमाना अस्ति "साइकिलयानस्य उपकरणानां व्यावसायिकत्वं अपरिहार्यम्। अहं मन्ये एषा उत्तमः प्रवृत्तिः अस्ति, अहं च तस्य मूल्यं दातुं इच्छुकः अस्मि।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।