2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन् न्यूज नेटवर्क, अगस्त १२, २०२४ (शेन्झेन् इवनिंग न्यूज रिपोर्टर डु टिङ्ग) अगस्त १० तः ११ पर्यन्तं शेन्झेन् रियल एस्टेट एसोसिएशनेन आयोजितः "लोङ्गगैङ्ग गुड हाउस टेस्टिंग् इवेण्ट्" लॉन्गैङ्ग यूनिवर्सिएड् सेण्टर हेल्ड्, १७ इत्यस्य केन्द्रीयचतुष्कोणे आयोजितः उच्चगुणवत्तायुक्तानि अचलसंपत्तिपरियोजनानि एकत्र एकत्रितानि उद्घाटनस्य प्रथमदिने १५०० तः अधिकाः नागरिकाः भ्रमणार्थं आकर्षिताः, ३०० तः अधिकाः ग्राहकाः पञ्जीकृताः, गहनवार्तालापार्थं परियोजनाविक्रयकार्यालयं प्रति ५० तः अधिकान् बैचान् मार्गदर्शितवन्तः च दृश्यं उष्णम् आसीत्।
लॉन्गगङ्ग्-नगरं सर्वदा जनानां कृते सम्पत्तिक्रयणार्थं लोकप्रियं क्षेत्रम् अस्ति, आँकडानुसारं लॉन्गैङ्ग-नगरे सेकेण्ड-हैण्ड्-गृहेषु लेनदेनस्य मात्रा जुलै-मासे १,००५ यूनिट्-पर्यन्तं प्राप्तवती, यत् जून-मासात् ४.९% वृद्धिः अभवत्, यत् नगरे प्रथमस्थानं प्राप्तवान् न केवलं सेकेण्ड्-हैण्ड्-गृहाणि, अस्मिन् वर्षे जनवरी-मासतः जुलै-मासपर्यन्तं शेन्झेन्-नगरे वाणिज्यिक-आवासस्य बृहत्तमः लेनदेन-मात्रा अपि आसीत् नगरे ।
अस्मिन् "लॉन्गैङ्ग गुड हाउस टेस्टिंग्" इवेण्ट् इत्यस्मिन् १७ उच्चगुणवत्तायुक्तानां रियल एस्टेट् परियोजनानां चयनं कृत्वा यूनिवर्सिएड् केन्द्रे एकत्रिताः, येषु कठोर आवश्यकताभ्यः सुधारपर्यन्तं रियल एस्टेट् आवश्यकतानां पूर्णश्रेणी कवरिता, नागरिकेभ्यः विविधाः उच्चगुणवत्तायुक्ताः च जीवनविकल्पाः प्रदत्ताः . सावधानीपूर्वकं व्यवस्थापितानां बूथानां, व्यावसायिक-अचल-सम्पत्-व्याख्यानानां, रोचक-अन्तर्क्रियाशील-प्रचारानाञ्च माध्यमेन, प्रत्येकं सहभागी परियोजना आगन्तुकानां कृते लॉन्गगङ्गस्य उच्चगुणवत्तायुक्तं अचल-संपत्तिं एकस्मिन् विरामस्थाने द्रष्टुं शक्नोति .
नागरिकः सुश्री जू तस्याः पतिना सह परियोजना-बूथस्य पुरतः स्थगितवन्तौ, कर्मचारिणः च उत्साहेन तेभ्यः अचल-सम्पत्-स्थितेः परिचयं दत्तवन्तः । सुश्री जू शेनवान्-सञ्चारकर्तृभ्यः अवदत् यत् यतः दम्पती द्वौ अपि दयुन्-क्षेत्रे कार्यं कुर्वतः, अतः ते एकस्मिन् पदे त्रि-चतुर्-शय्या-कक्ष-युक्तं विशालं अपार्टमेण्टं क्रेतुं आशां कुर्वन्ति। "वयं परितः विद्यालयेषु वाणिज्यिकसुविधासु च अधिकं ध्यानं दद्मः। अतीतानां तुलने यत्र प्रत्येकस्मिन् सम्पत्तिविषये परामर्शस्य आवश्यकता आसीत्, अद्यत्वे वयं एकदा एव एकदर्जनाधिकानि परियोजनानि अवलोकयितुं शक्नुमः, यत् अतीव सुविधाजनकम् अस्ति।