समाचारं

स्थावरजङ्गमविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितं कुर्वन्तु तथा च "उत्तमगृहभाडा" इत्यस्य माङ्गं पूरयितुं व्यावसायिकदीर्घकालीनभाडासंस्थानां विकासं कुर्वन्तु।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आवासस्य विषयः जनानां आजीविकायाः ​​कल्याणस्य च सम्बन्धी अस्ति, कठोरस्य, उन्नतस्य च आवासस्य माङ्गल्याः विषये देशात् महत् ध्यानं प्राप्तम् अस्ति अद्यैव "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते) आधिकारिकतया विमोचितः "निर्णये" स्पष्टतया उक्तं यत् वयं किराया-क्रयणयोः प्रवर्धनं कुर्वती आवासव्यवस्थायाः स्थापनां त्वरितं करिष्यामः, तथा च स्थावरजङ्गमविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरयिष्यामः।

आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य नीति-संशोधन-केन्द्रस्य उपनिदेशकः पु झानः अवदत् यत् अस्मिन् समये तैनातस्य अचल-संपत्ति-विकासस्य सुधार-मार्गस्य च स्पष्टानि दिशानि सन्ति, प्राथमिकतानि च प्रकाशितानि सन्ति, येन मम देशस्य वास्तविक-निर्माणस्य कृते शीर्ष-स्तरीय-नीति-निर्माणं प्रदत्तम् | एस्टेट् उद्योगः यथा पुरातनतः नूतनमाडलं प्रति संक्रमणं करोति। अचलसम्पत्त्याः उच्चगुणवत्तायुक्तविकासः चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय नूतनगतिम् सञ्चयिष्यति तथा च जनानां नूतनानां अपेक्षाणां पूर्तिं कुर्वन्तः "उत्तमगृहाणां" निर्माणार्थं दृढं समर्थनं प्रदास्यति।

उद्योगविशेषज्ञाः मन्यन्ते यत् व्यावसायिकदीर्घकालीनभाडा एजेन्सीनां सशक्ततया विकासः एकस्याः आवासव्यवस्थायाः स्थापनायाः त्वरिततायां महत्त्वपूर्णं कदमम् अस्ति यत् किरायेण क्रयणं च द्वयोः प्रवर्धनं करोति तथा च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरयति। व्यावसायिक, बृहत्-परिमाणेन, विपण्य-उन्मुख-गुणैः सह दीर्घकालीन-भाडा-एजेन्सी मम देशस्य आवास-भाडा-बाजारस्य विकासस्य महत्त्वपूर्णः भागः अस्ति, ते आपूर्ति-विस्तारार्थं, विविध-आवास-आवश्यकतानां पूर्तये विविधीकरणं च कुर्वन्ति, तथा च मानकीकरणं कुर्वन्ति | आवासस्य गुणवत्तां सुधारयितुम् महत्त्वपूर्णां भूमिकां निर्वहन्ति।

व्यावसायिक दीर्घकालीन किराये एजेन्सी आवासीय क्षेत्रे नवीन उत्पादकता प्रतिनिधिः अस्ति यत् तेषां नेतृत्वं दीर्घकालीन किराया प्रतिरूपं नगरीय स्टॉक सम्पत्तिषु पुनर्जीवने तथा च किराये आवासस्य आपूर्तिं विस्तारयितुं महत्त्वपूर्णं बलं भवति अचल सम्पत्ति विकासस्य। जिरूम इत्यस्य उदाहरणरूपेण गृहीत्वा, एतत् न केवलं "पुराण-लघु"-आवासस्य नवीनीकरणं कृत्वा भाडेन दत्त्वा व्यक्तिगत-स्वामि-सम्पत्त्याः बहूनां संख्यां पुनः सजीवं करोति, अपितु कार्यालयभवनानि, शॉपिंग-मॉल-इत्यत्र, औद्योगिक-उद्यानानि च इत्यादीनां विद्यमानानाम् अनिवासीय-सम्पत्तीनां कोर-रूपेण परिवर्तनं करोति नगरस्य क्षेत्रेषु नियामक-आवश्यकतानां अनुपालने दीर्घकालीन-किराये-अपार्टमेण्ट्-गृहाणि च "गैर-स्थानांतरण"-प्रतिरूपस्य माध्यमेन नूतन-नागरिकाणां आवास-आवश्यकतानां पूर्तिं कुर्वन्ति, तथा च प्रभावीरूपेण निष्क्रिय-सम्पत्त्याः मूल्यं वर्धयन्ति तथा च वास्तविकस्य जीवनशक्तिं उत्तेजयन्ति सम्पत्तिविपणनम् ।

नगरीयभाडागृहस्य प्रबलमागधायाः पृष्ठतः अन्तिमेषु वर्षेषु किरायेण क्रयणं च इत्यादीनां नीतीनां गहन उन्नतिः अस्ति तथा च "क्रयणस्य" स्थाने "भाडा" इति निरन्तरं परिवर्तनं क्रमेण अधिकनगरीयानां कृते नूतनं सामान्यं जातम् युवानः । अस्याः प्रवृत्तेः अन्तर्गतं व्यावसायिकदीर्घकालीनभाडा एजेन्सीभिः विविधप्रकारस्य जनानां विविधजीवनस्य आवश्यकताः यथा विविधाः उत्पादाः, उच्चगुणवत्तायुक्ताः सेवाः, डिजिटलप्रौद्योगिकीनवाचारः च इत्यादिभिः पूरिताः, किरायेदारैः च अधिकाधिकं अनुकूलाः अभवन् "2023 चीन शहरी दीर्घकालीन किराया बाजार विकास नीलपुस्तक" दर्शयति यत् मम देशे किरायेदाराणां संख्या 260 मिलियनं अतिक्रान्तवती अस्ति तस्मिन् एव काले उपयोक्तृसर्वक्षणेन ज्ञातं यत् 65% किरायेदाराः संस्थागतदीर्घकालीनभाडागृहं रूपेण स्थापितवन्तः तेषां प्रथमः विकल्पः।

किरायागृहस्य स्केलस्य वृद्धेः अतिरिक्तं किरायागृहस्य जनानां आवश्यकताः क्रमेण "गृहं भाडेन ग्रहीतुं" "उत्तमगृहं भाडेन दत्तुं" परिवर्तिताः, गुणवत्तापूर्णगृहस्य माङ्गलिका च महती वर्धिता अस्ति "निर्णयः" नगरीयग्रामीणनिवासिनां विविधानां, उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं कर्तुं अपि प्रस्तावयति । अस्मिन् विषये व्यावसायिकदीर्घकालीनभाडा एजेन्सीभिः मानकीकृतसज्जायाः नवीनीकरणस्य च माध्यमेन किरायेदाराणां विविधगुणवत्तायुक्तानि जीवनस्य आवश्यकताः, तथैव सफाई, अनुरक्षणं च इत्यादीनां किरायेणोत्तरसेवानां माध्यमेन उत्तमरीत्या पूर्तिः कृता, "उत्तमगृहेषु" जनानां अपेक्षाः च पूरिताः। तथा नगरव्यापी किराया एजेन्सी भवन्ति किरायासमूहाः स्वस्य जीवनस्य अनुभवं उन्नयनं कुर्वन्ति तथा च आरामदायकजीवनस्य कृते नूतनानि मानकानि निर्मान्ति।

वर्तमान समये संस्थागतदीर्घकालीनभाडागृहस्य विकासः नगरीयगृहसमस्यानां समाधानार्थं महत्त्वपूर्णः कार्यविचारः अभवत् । उद्योगस्य अन्तःस्थजनानाम् अनुसारं अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं मौलिकरणनीतिः अस्ति। किराया-आवास-आपूर्ति-व्यवस्थायां सुधारः, व्यावसायिक-दीर्घकालीन-भाडा-संस्थानां विकासाय प्रोत्साहनं, समर्थनं च, कठोर-सुधारित-आवास-आवश्यकतानां च उत्तम-पूर्तिः, अचल-संपत्ति-विकासस्य नूतन-प्रतिरूपस्य निर्माणं त्वरितुं महत्त्वपूर्णाः उपायाः सन्ति

प्रतिवेदन/प्रतिक्रिया