2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव, Douyin Life Service इत्यनेन "2024 तमस्य वर्षस्य प्रथमार्धे उपभोक्तृअधिकारसंरक्षणस्य प्रगतेः घोषणा" प्रकाशिता, यत्र उपयोक्तृअनुभवं सन्तुष्टिं च सुधारयितुम् मञ्चस्य उपायानां उपलब्धीनां च विवरणं दत्तम् अस्ति
घोषणया सूचितं यत् वर्षस्य प्रथमार्धे मञ्चः "मञ्चदृष्टिकोणात्" "उपभोक्तृदृष्टिकोणात्" अधिकं स्थानान्तरितवान्, उपयोक्तृसन्तुष्टिं सुधारयितुम् अस्य सर्वोच्चप्राथमिकतारूपेण गृहीत्वा, बहुषु उद्योगवर्गेषु अनुबन्धपूर्तिअनुभवस्य सुधारणे केन्द्रितः , तथा च व्यापारिभिः सह स्पर्धां कर्तुं बहुविधव्यापारिसाधनानाम् आरम्भः उपभोक्तृभ्यः उत्तमसेवाः प्रदातुं मिलित्वा कार्यं कुर्वन्ति। तत्सह, उपयोक्तृ-अनुभवं सुनिश्चित्य वयं मिथ्या-प्रचारः, न्यून-मूल्य-यात्रा इत्यादीनां अवैध-क्रियाकलापानाम् शासनं सुदृढं करिष्यामः |.
उपभोक्तृणां सुरक्षितयात्रायाः रक्षणार्थं शासनस्य उन्नयनं गारण्टीं च
वर्षस्य प्रथमार्धे, मद्यस्य तथा यात्रा उपभोक्तृबाजारस्य तीव्रपुनरुत्थानेन सह, Douyin Life Services सक्रियरूपेण नियामकानाम् आवश्यकतानां प्रतिक्रियां दत्तवती तथा च उपायानां श्रृङ्खलां स्वीकृतवती, यत्र उपभोक्तारः शान्तिपूर्वकं यात्रां कर्तुं शक्नुवन्ति इति सुनिश्चित्य यात्रा एजेन्सी-उल्लङ्घनानां सुधारणे केन्द्रीकृता मस्तिष्कम्। घोषणायाः अनुसारं Douyin Life Service इत्यनेन स्पष्टतया नियमः कृतः यत् व्यापारिणः अयुक्ततया न्यूनमूल्यानां गेमिंग-उत्पादानाम् प्रकाशनं कर्तुं न अर्हन्ति । एतादृशी "अल्पमूल्ययात्रा" प्रायः अनियमितताभिः सह भवति यथा अफलाइनमूल्यवृद्धिः, येन उपभोक्तृणां अधिकारानां हितानाञ्च गम्भीरः क्षतिः भवति अतः, मञ्चः गतिशीलरूपेण मूल्यमानकानां समायोजनं करिष्यति यत् मार्केट्-अनुसन्धानस्य, ऐतिहासिक-व्यवहारमूल्यानां, नियामक-आवश्यकतानां च आधारेण सुनिश्चितं करिष्यति यत् उत्पादमूल्यानि मञ्चेन निर्धारितं न्यूनतम-मानकानि पूरयन्ति एतस्याः मूल्यसीमायाः अधः उत्पादाः ऑनलाइन उपलब्धाः न भविष्यन्ति।
नियमानाम् कार्यान्वयनम् सुनिश्चित्य मञ्चः निरीक्षणं सुधारणं च निरन्तरं कुर्वन् अस्ति, तथा च चेतावनीम् गृह्णाति, प्रतिबद्धतापत्रेषु हस्ताक्षरं करोति, उत्पादानाम् अलमारयः निष्कासयति, नियमानाम् उल्लङ्घनं कुर्वतां व्यापारिणां कृते समूहक्रयणक्षमतायां प्रतिबन्धं करोति च घोषणया ज्ञायते यत् वर्षस्य प्रथमार्धे मञ्चे २००० तः अधिकैः "अल्पमूल्ययात्रा" अवैधसजीवप्रसारणकक्षैः, तथैव १,००० तः अधिकैः अवैधव्यापारिभिः प्रतिभानिर्मातृभिः च व्यवहारः कृतः
अनुपालनेन कार्यं कर्तुं व्यापारिणां मार्गदर्शनार्थं Douyin Life Services इत्यनेन "व्यापारिणां तथा यात्रा एजेन्सी उल्लङ्घनबिन्दुप्रबन्धननियमाः" विमोचिताः तथा च सर्वेषु पक्षेषु व्यापारिणां कार्यप्रदर्शनस्य व्यापकं मूल्याङ्कनं कर्तुं "यात्रा एजेन्सी उल्लङ्घनबिन्दव" तन्त्रं प्रारब्धम् अस्ति, तथा उल्लङ्घनानां निवारणं तदनुसारं भविष्यति। घोषणया ज्ञायते यत् वर्षस्य प्रथमार्धे डौयिन् लाइफ सर्विसेज इत्यनेन कुलम् ४,३३६ ट्रैवल एजेन्सी प्रदर्शनविषयाणि सम्पादितानि, येषु ७८३ व्यापारिणः सम्मिलिताः आसन्, गतवर्षस्य तुलने प्रति १०,००० आदेशेषु उल्लङ्घनस्य दरं २७.०% न्यूनीकृतम्।
(कब्जा गारण्टी चिह्न) २.
तदतिरिक्तं पर्यटनस्य शिखरऋतौ डौयिन् लाइफ सर्विसेज इत्यनेन तदनुरूपाः संरक्षणयोजनाः अपि आरब्धाः, येषु उपभोगस्य अनुभवं सुनिश्चित्य कब्जायाः गारण्टी, संतुलनपुनर्पूरणं, कोऽपि गुप्तः उपभोगः च नास्ति इति संरक्षणपरिपाटाः प्रदत्ताः सन्ति यथा, यदि व्यापारिककारणात् यथानिर्धारितं कक्षं प्रदातुं न शक्यते, अथवा यदि कश्चन उपभोक्ता सफलतया आरक्षणं कृत्वा व्यापारिणा मूल्यवृद्धेः सम्मुखीभवति तर्हि मञ्चः उपभोक्तृणां अधिकारानां हितानाञ्च पूर्णतया रक्षणं करिष्यति तथा मूल्यान्तरं न आदेशराशिस्य त्रिगुणाधिकम् । तत्सह, मिथ्याप्रचारः, अतिरिक्तमूल्यवृद्धिः इत्यादीनां उल्लङ्घनानां अन्वेषणाय, निवारणाय च प्रयत्नाः वर्धयिष्यामः । वर्षस्य प्रथमार्धे अस्पष्टमूल्यवृद्धियुक्तानि, अयुक्ततया न्यूनमूल्यानि च युक्तानि कुलम् ५५६ समस्याप्रदानि उत्पादनानि निष्कासितानि, उत्पादप्रवेशस्य समीक्षां सुदृढां कृत्वा १५३ अनुपालनहीनानि उत्पादानि निष्कासितानि।
सामग्रीगुणवत्तायां निरन्तरं सुधारं कुर्वन्तु तथा च उपयोक्तृअनुभवं सुनिश्चितं कुर्वन्तु
वर्षस्य प्रथमार्धे Douyin Life Service इत्यनेन न्यूनगुणवत्तायुक्तसामग्रीणां परिभाषामानकानां विषये अधिकं स्पष्टीकरणं कृतम्, "निम्नगुणवत्तायुक्तसामग्रीमूल्यांकनमानकाः" जारीकृताः, न्यूनगुणवत्तायुक्तसामग्रीणां प्रवाहं नियन्त्रयितुं विशेषशासनकार्याणि च आरब्धानि तस्मिन् एव काले मञ्चेन निम्नगुणवत्तायुक्ता अवैधसामग्रीनिर्माणस्य व्ययः वर्धयितुं निर्माताप्रचारप्रशिक्षणशिबिराणि प्रतिभाजोखिमनिक्षेपाः इत्यादीनि तन्त्राणि प्रारब्धानि सन्ति तदतिरिक्तं मञ्चेन ज्ञातं यत् केचन संस्थाः स्वप्रभावकान् आयोगं प्राप्तुं बहूनां न्यूनगुणवत्तायुक्तानि भिडियानि प्रकाशयितुं निर्देशयन्ति । एतदर्थं मञ्चेन संस्थागतगुणवत्ताश्रेणीकरणमानकानां निर्माणं कृतम् अस्ति तथा च अवैधसंस्थानां सामग्रीगुणवत्तायां सुधारं कर्तुं आग्रहः कृतः अस्ति, सम्प्रति कुलम् ५३९ संस्थानां सुधारणस्य आवश्यकता अस्ति इति चेतावनी दत्ता अस्ति, तथा च १२३ संस्थाः वास्तवतः निष्कासिताः सन्ति।
(“अल्पगुणवत्तायुक्तसामग्री” इत्यस्य मापदण्डः)
घोषणया ज्ञायते यत् जीवनसेवानां कृते लघुवीडियोनां सामग्रीगुणवत्तायां वर्षस्य प्रथमार्धे महती उन्नतिः अभवत् लघुवीडियोनां न्यूनगुणवत्तायां दरं ३८% न्यूनीकृतम्, तथा च लाइवप्रसारणस्य न्यूनगुणवत्तायां दरं न्यूनीकृतम् ९५% ।
मिथ्याप्रचारप्रबन्धनस्य दृष्ट्या मञ्चेन प्रमुखवर्गाणां कृते विशेषप्रबन्धनक्रियाः आरब्धाः यथा बुफे, प्रदर्शनं, क्रीडाः च ये मिथ्याप्रचारस्य विषये उपयोक्तृप्रतिक्रियायाः प्रवणाः सन्ति, तथा च मिथ्याप्रचारस्य अतिशयोक्तिपूर्णसामग्रीणां कृते यातायातस्य दमनं कृतम् अस्ति वर्षस्य प्रथमार्धे ६,००,००० तः अधिकाः मिथ्यासामग्रीणां खण्डाः निष्कासिताः, ४,००० तः अधिकाः अवैधनिर्मातारः च निष्कासिताः ।
तस्मिन् एव काले मञ्चेन प्रतिभास्तरव्यवस्थां सूचीचयनतर्कं च अनुकूलितं कृतम्, तथा च निम्नगुणवत्तायुक्तसामग्रीजीएमवीदत्तांशं समाप्तं कृत्वा उच्चगुणवत्तायुक्तसामग्रीनिर्मातृणां सूचीयां भवितुं स्तरं संभाव्यतां च सुदृढं कृतम् अस्ति ये प्रभावकाः बहुधा नियमानाम् उल्लङ्घनं कुर्वन्ति, न्यूनगुणवत्तायुक्ता सामग्री च प्रकाशयन्ति, तेषां कृते मञ्चः अनुपालनस्य विषये तेषां जागरूकतां वर्धयितुं तेषां समीपं गन्तुं साइट्-सन्देशाः, बहिर्गच्छन्-कॉल-इत्यादीनां विविधानां पद्धतीनां उपयोगं करिष्यति घोषणया ज्ञायते यत् वर्षस्य प्रथमार्धे मञ्चः बहिर्गमन-कॉल-माध्यमेन प्रायः एकलक्ष-प्रभावकान् यावत् प्राप्तवान्, येन प्रचार-सामग्रीणां प्रामाणिकता, विश्वसनीयता च सुनिश्चिता अभवत्
विशेषसेवाः उपभोक्तृणां भण्डार-अन्तर्गत-अनुभवं अनुकूलयन्ति
Douyin Life Service इत्यनेन सेवागुणवत्तायां मानकेषु च सुधारं कर्तुं व्यापारिणां वकालतम्, उपभोक्तृणां भण्डार-अन्तर्गत-अनुभवस्य अनुकूलनं च कृत्वा अनेकाः विशेषसेवा-प्रतिश्रुतिः प्रारब्धः अस्ति घोषणायाः अनुसारं वर्षस्य प्रथमार्धे मञ्चेन मैनीक्योर-केशविन्यासादिषु व्यापक-उद्योगेषु "सन्तुष्टः न भवति चेत् पुनः कार्यं" "सक्रिय-प्रचारः नास्ति" इत्यादीनां सेवानां आरम्भः कृतः, उच्चगुणवत्तायुक्तानां व्यापारिणां कृते अनन्य-लेबल्-स्थापनं च कृतम् "कोऽपि गुप्तः उपभोगः नास्ति" इति सेवा सौन्दर्यं अवकाशयात्रा-उत्पादं च आच्छादयति यत् उपभोक्तृणां उपभोगप्रक्रियायाः समये गुप्त-उपभोग-समस्यानां सामना न भविष्यति इति सुनिश्चितं भवति "चेक-इन-गारण्टी" सेवा प्रभावीरूपेण उपभोक्तृणां कक्षं विना आगमनस्य लज्जाजनकसमस्यायाः समाधानं करोति तथा च चेक-इन-अनुभवं सुधारयति।
(विशेषतः सेवा टैगः)
एतासां नूतनानां सेवानां प्रारम्भात् आरभ्य ६१०,००० तः अधिकान् जनानां कृते अग्रिमक्षतिपूर्तिसेवायाः गारण्टी प्रदत्ता अस्ति । अवकाशयात्राउत्पादानाम् दृष्ट्या एन्क्सिन् यात्रा, खाद्यसुरक्षाबीमा, मनोरञ्जनबीमा, सौन्दर्यबीमा च इत्यादीनां चत्वारि विशेषसेवाभिः ३१.२७ मिलियनतः अधिकानां जनानां कृते कुलम् प्रायः ८० लक्षं युआन् रक्षणं कृतम् अस्ति
विक्रयानन्तरं विषयान् नियन्त्रयितुं उपयोक्तृणां अनुभवं सुधारयितुम्, Douyin Life Service इत्यनेन व्यापारिणां स्वतन्त्रं धनवापसीसाधनं अपि प्रारब्धम्, तथा च क्रमशः शीघ्रं धनवापसी, स्टॉकतः बहिः विनिमयः, बहिः च इत्यादीनां सेवानां श्रृङ्खला आरब्धा अस्ति -स्टॉक कूपन पुनर्पूरण। घोषणानुसारं ८०,००० तः अधिकाः व्यापारिणः उपयोक्तृभ्यः ऑनलाइन-प्रतिदानं पूर्णं कर्तुं साहाय्यं कर्तुं एतस्य साधनस्य उपयोगं कृतवन्तः, येन धनवापसीदक्षतायां महती उन्नतिः अभवत् । तस्मिन् एव काले मञ्चेन अत्यन्तं द्रुतगतिना धनवापसीसेवा अपि प्रारब्धा, धनवापसीसमयं घण्टाभ्यः सेकण्डपर्यन्तं संपीडयति, विक्रयानन्तरं सन्तुष्टिः च २५% वर्धिता तदतिरिक्तं यदा उपभोक्तृभ्यः भण्डारं प्राप्त्वा अभावस्य सामना भवति तस्य स्थितिः प्रतिक्रियारूपेण मञ्चेन शताधिकव्यापारिभिः सह मिलित्वा "Out of Stock Couponing" सेवां प्रारब्धं यत् उपयोक्तृभ्यः out-of इत्यादीन् क्षतिपूर्तिपरिपाटान् प्रदातुं शक्नोति -उपभोक्तृ-अनुभवं वर्धयितुं स्टॉक-क्षतिपूर्ति-कूपनम्।
(व्यापारी "out of stock coupons" इति कार्यं प्रारभते)
वर्षस्य प्रथमार्धे एतेषां बुद्धिमान् ग्राहकसेवा-उन्नयन-उपायानां कृते ७,००,०००-तमेभ्यः अधिकेभ्यः उपयोक्तृभ्यः विक्रय-उत्तर-समस्यानां निवारणे साहाय्यं कृतम् । यदा एतत् साधनं प्रारब्धम् तदा आरभ्य उपयोक्तृविक्रयणानन्तरं सन्तुष्टिः १३% वर्धिता अस्ति । मञ्चः वर्षस्य उत्तरार्धे आच्छादितव्यापारिणां उपयोक्तृणां च व्याप्तेः अधिकं विस्तारं कर्तुं योजनां करोति, उपभोक्तृणां भण्डार-अन्तर्गत-अनुभवं निरन्तरं सुधारयितुम्, स्टॉक-रहित-उत्पादानाम् एक-क्लिक्-प्रतिस्थापनम् इत्यादीनां सेवानां प्रारम्भं कर्तुं योजनां करोति
उपभोक्तृअधिकारसंरक्षणं अधिकं उन्नतम्
घोषणायाम् ज्ञायते यत् वर्षस्य प्रथमार्धे डौयिन् जीवनसेवामञ्चेन ३६.१ लक्षाधिकानां उपयोक्तृणां अनुरोधाः स्वीकृताः, तस्य स्वीकृतानां उपभोक्तृसेवानां संख्या च १४१% वृद्धिः अभवत् उपयोक्तृ-आवश्यकतानां उत्तम-नियन्त्रणार्थं मञ्चेन विभिन्न-उद्योगानाम् विशेषतानुसारं उपयोक्तृ-अपेक्षाणां, आगच्छन्तीनां रेखानां विशिष्ट-परिदृश्यानां च वर्गीकरणं कृत्वा क्रमणं कृतम् अस्ति तस्मिन् एव काले सेवामानकानां अधिकविभागः, विभिन्नानां उद्योगानां लक्षणानाम् अनुकूलतायै परिष्कारः च कृतः ।वर्षस्य प्रथमार्धे समग्ररूपेण उपयोक्तृसन्तुष्टिः २२% वर्धिता
उपयोक्तृ-अनुभवं अधिकं सुधारयितुम्, मञ्चेन "भण्डारे अनुपलब्धकक्ष्याणां कृते १०-मिनिट्-समाधानम्" इति सेवा-प्रतिश्रुति-तन्त्रं प्रारब्धम् अस्ति यदा व्यापारिणः निवासस्थानं दातुं वा मूल्यवर्धनं कर्तुं वा असमर्थाः भवन्ति तदा मञ्चः अनन्यसेवामार्गान्, दलं च प्रदास्यति । यदि उपभोक्तारः भण्डारं प्राप्य चेक-इन-बाधानां सामनां कुर्वन्ति तर्हि मञ्चः शीघ्रमेव हस्तक्षेपं कृत्वा १० निमेषेषु समाधानस्य गारण्टीं दातुं शक्नोति ।
तस्मिन् एव काले Douyin Life Services इत्यनेन विशेषसेवानां क्षतिपूर्तिषु निवेशः वर्धितः, धनवापसी, विवादनिराकरणक्षमता च सुधारः कृतः उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं मञ्चेन स्थापितः विशेषः कोषः व्यापारिणां समक्षं क्षतिपूर्तिं दास्यति यदा उपयोक्तारः अप्रत्याशितपरिदृश्यानां, दीर्घविवेकसमयानां इत्यादीनां सम्मुखीभवन्ति येन सुनिश्चितं भवति यत् उपयोक्तृणां समस्यानां शीघ्रं समाधानं भवति तथा च स्कन्धे धारयितुं पहलं भवति उत्तरदायित्व। घोषणायाः अनुसारं वर्षस्य प्रथमार्धे उपभोक्तृअधिकारसंरक्षणार्थं विशेषकोषस्य क्षतिपूर्तिराशिः २०२३ तमे वर्षे समानकालस्य तुलने २.८६ गुणा वर्धिता।
वर्षस्य उत्तरार्धे Douyin Life Services उपभोक्तृ-अनुभवस्य अनुकूलनं, विशेषता-सेवानां उन्नयनं, व्यापारिणां उपयोक्तृणां च कवरेजस्य विस्तारं, उपभोक्तृणां कृते अधिकं सुरक्षितं उपभोग-वातावरणं च निर्मास्यति