समाचारं

दिवारात्रौ बहुविषयैः सह निरन्तरं प्रशिक्षणं, यत् अधिकारिणः सैनिकाः च निरन्तरं स्वव्यावहारिककौशलं सुदृढं कर्तुं बाध्यन्ते

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणनाट्यकमाण्डे नौसेनायाः कश्चन ब्रिगेड्
गहनं सुसंगतं च प्रशिक्षणं कुर्वन्तु
पीपुल्स लिबरेशन आर्मी न्यूज इत्यनेन झू यिवेई, जियांग् मेङ्गडा च इति वृत्तान्तः : मध्यग्रीष्मकाले दक्षिणे अभियानस्य नाट्यगृहे नौसैनिकपोतानां बेडा लंगरं आकृष्य पालम् अस्थापयत् शिखरानाम्, गर्तानां च मध्ये दिवारात्रौ बहुविषयेषु विस्तृतं निरन्तरं प्रशिक्षणसत्रं आरब्धम् ।
"द्वौ 'शत्रु' जहाजौ आविष्कृतौ..." गठनस्य बन्दरगाहात् निर्गतस्य बहुकालानन्तरं "शत्रु" स्थितिप्रतिवेदनं सहसा आगतं । कमाण्ड-जहाजस्य चालन-कक्षे संकेत-प्रकाशाः बहुधा ज्वलन्ति स्म, आदेशाः च क्रमेण आगच्छन्ति स्म, गठन-सेनापतिः शीघ्रमेव स्थितिं मूल्याङ्कयन्, गठनं शीघ्रं अनुकूलस्थानं ग्रहीतुं आज्ञापयति स्म
यथा यथा गठनसेनापतिः आदेशं निर्गतवान् तथा अग्निशामकदलः गोलीकाण्डस्थाने आगत्य "शत्रु"-जहाजस्य उपरि निर्णायकरूपेण गोलीकाण्डं कृतवान्, विशेषस्थितिं सफलतया नियन्त्रितवान्
"शान्तिकाले प्रशिक्षणे एव वयं युद्धकाले विजयं प्राप्तुं शक्नुमः" इति ब्रिगेडस्य नेता अवदत् यत् अस्मिन् प्रशिक्षणे ते वास्तविककार्यं संयोजयित्वा "विषयाणां गहनं एकीकरणं, नियुक्तिः" इति सिद्धान्तानुसारं कठिनकार्यं निर्धारितवन्तः of tasks on the fly, and independent collaborative processing" , सख्तमानकानि निर्धारयन्ति, खतरनाकस्थितयः स्थापयन्ति, तथा च अधिकारिणः सैनिकाः च बाध्यं कर्तुं विषयाणां पारप्रशिक्षणं, विशेषस्थितीनां स्थापनां, अविराममार्गदर्शनं च इत्यादीनि पद्धतीः स्वीकुर्वन्ति तेषां वास्तविकयुद्धक्षमतां निरन्तरं सुदृढं कर्तुं।
"मैत्रीपूर्णं जहाजं अग्निना ज्वलति। भवतः जहाजं अग्निनिवारयितुं साहाय्यं कर्तुं अग्रे गन्तुं आदेशः दत्तः अस्ति!" गठनसेनापतितः आदेशं प्राप्य सार्जन्ट् कप्तानः गाओ यान्पेङ्गः टग्बोट् इत्यस्य नेतृत्वं कृत्वा "प्रहारितस्य" जहाजस्य उपरि वायुमार्गं प्रति शीघ्रं युक्तिं कृतवान् अग्निशामकदलेन अग्निं दमनार्थं उच्चदाबयुक्तजलतोपानां उपयोगः कृतः इति आपत्कालीनमरम्मतदलेन सहायता कृता क्षतिग्रस्तानां उपकरणानां मरम्मतं कर्तुं, तथा च चिकित्सा-उद्धारदलेन "क्षतिग्रस्तानां" आपत्कालीन-उद्धारः प्रदत्तः...
"'अग्नि'-जहाजस्य शक्तिः नष्टा अभवत्, तत्क्षणमेव टो-नियोजनाय स्थानान्तरितम्!" गाओ यान्पेङ्गः अधिकारिणां सैनिकानाञ्च नेतृत्वं कृत्वा टग्बोट्-यानस्य मार्गं समायोजयितुं शीघ्रमेव तत् स्थानं गृहीतवान् । हुक्-क्षेपणं, केबल-प्रत्याहारः, डॉकिंग्... अधिकारिणः सैनिकाः च मिलित्वा "प्रहारित" जहाजं निर्दिष्टक्षेत्रं प्रति सफलतया टोयितुं कार्यं कृतवन्तः ।
"युद्धस्य, पलायनस्य च आपत्कालीनसज्जता!", अर्धरात्रे सहसा सायरनः ध्वनितवान्, ततः ब्रिगेडस्य अधिकारिणः सैनिकाः च शीघ्रं युद्धविधाने प्रविश्य स्वस्वयुद्धस्थानेषु त्वरितम् अगच्छन् जहाजाः सङ्गृहीताः, रडाराः भ्रामिताः, इञ्जिनाः गर्जन्ति स्म... अधिकारिणः सैनिकाः च अग्रिमे "युद्धे" गहनतया गतवन्तः।
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया