“नवीन” इत्यस्य शक्तिं प्रति उद्यमानाम् विषये प्रश्नाः उत्तराश्च
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अङ्कीय अर्थव्यवस्था प्रमुखशक्तीनां मध्ये स्पर्धायाः “नवः पटलः” चीनीयशैल्या आधुनिकीकरणस्य “मुख्यमार्गः” च अस्ति । दक्षिणपश्चिमचीनदेशे स्थितः प्रथमः राष्ट्रियबृहत्दत्तांशव्यापकपायलटक्षेत्रः राष्ट्रियबृहत्दत्तांशव्यापकपायलटक्षेत्रं फरवरी २०१६ तमे वर्षे निर्माणस्य अनुमोदनस्य अनन्तरं नवीनतायाः परीक्षणं अन्वेषणं च कुर्वन् अस्ति।डिजिटल अर्थव्यवस्थायाः अतिरिक्तमूल्यं वर्धितम् अस्ति यतः ए सकलराष्ट्रीयउत्पादस्य अनुपातः वर्षे वर्षे वृद्ध्या, प्रान्तस्य डिजिटल अर्थव्यवस्थायाः विकासस्य दरः देशे सप्तवर्षेभ्यः प्रथमस्थानं प्राप्तवान्, अङ्कीय अर्थव्यवस्थायाः विकासेन च अग्रणीः अभवन्, नूतनावकाशानां जन्म च अभवत् यतः २०२४ तमस्य वर्षस्य बिग डाटा एक्स्पो भवितुं प्रवृत्तः अस्ति, तस्मात् गुइयाङ्ग डॉट कॉम इत्यनेन गुइयाङ्ग उच्च-प्रौद्योगिकी क्षेत्रं गत्वा बिग डाटा कृते राष्ट्रिय अभियांत्रिकी अनुसन्धान केन्द्रस्य उपनिदेशकः चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी बिग् इत्यस्य कार्यकारी उपमहाप्रबन्धकः च गाओ शान् इत्यनेन सह वार्तालापः कृतः डाटा इन्स्टिट्यूट्, भवन्तं "नवीन" शक्तिं कृते राष्ट्रिय-इञ्जिनीयरिङ्ग-संशोधनकेन्द्रस्य दिशां दर्शयितुं।
प्रश्नः- बिग डाटा कृते राष्ट्रिय-इञ्जिनीयरिङ्ग-संशोधनकेन्द्रं कीदृशं मञ्चम् अस्ति ?
गाओ शान् : डिजिटल चीनस्य तथा डिजिटलसर्वकारस्य निर्माणस्य विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशान् सम्यक् कार्यान्वितुं, तथा च प्रथमस्य राष्ट्रियव्यापकस्य बिग डाटा पायलट् क्षेत्रस्य निर्माणस्य सक्रियरूपेण प्रतिक्रियां दातुं नवम्बर २०१६ तमे वर्षे राष्ट्रियविकासः तथा... सुधार आयोगेन चीन इलेक्ट्रॉनिक्स टेक्नोलॉजी बिग डाटा रिसर्च इन्स्टिट्यूट् कं, लिमिटेड् इत्यस्य स्थापनायाः अनुमोदनं कृतम् अस्ति कम्पनी देशस्य प्रथमस्य बिग डाटा राष्ट्रिय अभियांत्रिकी प्रयोगशालायाः निर्माणस्य सज्जतायां अग्रणीः भवति। २०२१ तमस्य वर्षस्य दिसम्बरमासे प्रयोगशालायाः राष्ट्रियविकास-सुधार-आयोगस्य अनुकूलनं एकीकरण-मूल्यांकनं च पारितम् अभवत् तथा च सर्वकारीय-शासन-क्षमतासु सुधारं कर्तुं राष्ट्रिय-इञ्जिनीयरिङ्ग-अनुसन्धान-केन्द्रस्य नूतन-अनुक्रम-प्रबन्धने समाविष्टम् अभवत् गुइझोउ प्रान्ते एकमात्रं राष्ट्रियं अभियांत्रिकीसंशोधनकेन्द्रम् ।
राष्ट्रीयस्तरस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-मञ्चस्य रूपेण अभियांत्रिकी-केन्द्रं वैज्ञानिक-प्रौद्योगिकी-शृङ्खलायाः औद्योगिक-शृङ्खलायाः च गहनं एकीकरणं प्रवर्धयितुं केन्द्रितं भवति, तथा च "सरकारस्य, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानं अनुप्रयोगं च" इति क्षेत्रे सर्वकारीयशासनस्य बृहत् आँकडा। अस्मिन् त्रीणि प्रमुखाणि तकनीकीसंशोधनदिशा: स्थापितानि सन्ति: सर्वकारीयशासनदत्तांशसङ्ग्रहः, एकीकरणं विश्लेषणं च प्रौद्योगिकी, सरकारीशासनदत्तांशसाझेदारी तथा उद्घाटनप्रौद्योगिकी, तथा च सर्वकारीयशासनदत्तांशसुरक्षागोपनीयतासंरक्षणप्रौद्योगिकी, तथैव एकीकृतसरकारीसेवाबृहदत्तांशअनुप्रयोगाः, स्मार्टस्वास्थ्यं च , तथा ग्रामीणपुनर्जीवनं औद्योगिकं अन्तर्जालं त्रीणि प्रमुखाणि औद्योगिकसंशोधनदिशा: प्रमुखप्रौद्योगिकीसंशोधनं प्रौद्योगिकी उपलब्धीनां परिवर्तनं च कुर्वन्ति, येन प्रमुखप्रौद्योगिकीभिः समर्थितं नूतनं औद्योगिकविकासप्रतिरूपं भवति तथा च बहुपक्षस्य सहकारिणी सहभागिता भवति, येन सर्वकारीयशासनसेवासुधारार्थं मञ्चः प्राप्यते स्तरं कृत्वा, आँकडा-तत्त्व-विपण्यस्य संवर्धनं कृत्वा डिजिटल-अर्थव्यवस्थायाः अभिनव-विकासस्य प्रवर्धनं च दृढं समर्थनं दत्तवान् ।
प्रश्नः- नूतन-उत्पादकतायां भवन्तः किं अवगच्छन्ति ?
गाओ शान् : पूर्वोत्तरचीने महासचिवः शी जिनपिङ्ग् इत्यनेन स्वस्य अन्वेषणस्य समये नूतनगुणवत्तायुक्ता उत्पादकता प्रस्ताविता। मम व्यक्तिगतदृष्ट्या विश्वे सम्प्रति एकशताब्द्यां अदृष्टाः प्रमुखाः परिवर्तनाः सन्ति, अन्तर्राष्ट्रीय-आर्थिक-स्थितौ परिवर्तनेन सह देशः पारम्परिक-आर्थिक-वृद्धि-प्रतिरूपस्य सीमानां, आव्हानानां च सामनां कुर्वन् अस्ति, अतः उत्तमं सफलतां अन्वेष्टुं आवश्यकम् | बिन्दु। विशेषतः त्रयः पूर्वोत्तरप्रान्ताः, ये पूर्वं बृहत् औद्योगिकप्रान्ताः अथवा शक्तिशालिनः प्रान्ताः अपि आसन्, तेषां वर्तमानकाले वर्तमान आर्थिककठिनतानां समाधानार्थं नूतनानि आर्थिकवृद्धिबिन्दवः अन्वेष्टव्याः सन्ति, अतः तेषां नूतना गुणात्मकोत्पादकता प्रस्ताविता अस्ति
वस्तुतः नूतन-उत्पादकतायाः अवधारणायाः भिन्न-भिन्न-उद्योगेषु भिन्नाः अवगमनाः सन्ति, यत्र अस्माकं बृहत्-आँकडा-उद्योगः अपि अस्ति । यथा, गुइझोउ इत्यस्य अन्वेषणं विकासश्च आँकडातत्त्वेषु तथा कम्प्यूटिंगशक्तिः महत्त्वपूर्णाः कारकाः सन्ति ये उत्पादकतायां सुधारं कर्तुं शक्नुवन्ति । प्रौद्योगिकी-नवाचारस्य दृष्ट्या वयं अस्मिन् दत्तांश-तत्त्वे केन्द्रीभविष्यामः, आँकडानां लेबलं करिष्यामः, दत्तांशस्य पूंजीकरणं च करिष्यामः । गुइझोउ इत्यनेन एकं बृहत् आँकडा आदानप्रदानं स्थापितं, तथा च वयं बृहत् आँकडा आदानप्रदानेन सह सक्रियरूपेण सहकार्यं कुर्मः यत् आँकडा उत्पादाः निर्मातुं तथा च गुइयाङ्गस्य डिजिटल अर्थव्यवस्थायाः विकासं प्रवर्धयितुं आँकडातत्त्वानां उपयोगं कुर्मः। कम्प्यूटिंगशक्तेः दृष्ट्या गुइझोउ सक्रियरूपेण सफलतां कुर्वन् अस्ति तथा च अनेके कम्प्यूटिंगशक्तिकेन्द्राणि निर्माति तथा च एतत् सक्रियरूपेण कम्प्यूटिंगशक्तिनिर्धारणमञ्चस्य विकासं कुर्वन् अस्ति बिग डाटा कृते राष्ट्रिय अभियांत्रिकीसंशोधनकेन्द्रं कम्प्यूटिंगशक्तिविषये केषुचित् प्रमुखप्रौद्योगिकीषु मूलक्षमतासु च केन्द्रीभूता अस्ति scheduling , निरन्तरं नवीनतां कृत्वा शोधं कुर्वन्। वयम् अपि आशास्महे यत् अस्माकं उत्पादकतायां आँकडा-तत्त्वानां, कम्प्यूटिंग-शक्तेः च दृष्ट्या सुधारः कर्तुं शक्यते, येन नूतन-उत्पादकता प्रौद्योगिकी-नवीनीकरणे स्वस्य भूमिकां मूल्यं च निर्वहति |.
प्रश्नः- एकस्य राष्ट्रियवैज्ञानिकसंशोधनस्य नवीनतामञ्चस्य रूपेण, सरकारीशासनस्य सामाजिकशासनस्य च सशक्तीकरणे बिग डाटा कृते राष्ट्रिय-इञ्जिनीयरिङ्ग-अनुसन्धानकेन्द्रस्य विशिष्टाः अनुप्रयोगाः के सन्ति?
गाओ शान् : अन्तिमेषु वर्षेषु अभियांत्रिकीकेन्द्रं सक्रियरूपेण आँकडातत्त्वानां विकासस्य परितः नवीनतां कुर्वन् अस्ति, यत्र सर्वकारीयशासनम्, सामाजिकशासनम् इत्यादयः सन्ति, वयं किञ्चित् शोधं कुर्मः।
सामाजिकशासनस्य सशक्तिकरणस्य दृष्ट्या, स्वास्थ्य-डिजिटल-परिचयस्य शोध-परिणामानां आधारेण, वयं गोपनीयता-गणना-ज्ञान-ग्राफ-इत्यादीनां प्रौद्योगिकीनां अभिनवरूपेण प्रयोगं कुर्मः, बहुस्तरीय-विविध-व्यक्तिगत-स्वास्थ्य-सेवानां सहकारि-प्रवर्धनार्थं "WeHealth"-मञ्च-उत्पादानाम् स्वतन्त्रतया विकासं कुर्मः . अस्मिन् उत्पादे ८ प्रमुखप्रौद्योगिकीनां उपयोगः भवति, ये न केवलं अस्माकं व्यक्तिगतस्वास्थ्यदत्तांशस्य सुरक्षां गोपनीयतां च सुनिश्चितं कर्तुं शक्नुवन्ति, अपितु एते स्वास्थ्यदत्तांशाः सर्वकारस्य, उद्यमानाम्, जनानां च उत्तमं सेवां कर्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं शक्नुवन्ति। अस्य मुख्यं कार्यं सर्वकारस्य किञ्चित् सहायकनिर्णयसमर्थनं निर्मातुं सहायतां कर्तुं चिकित्सासंस्थानां औषधनिर्मातृणां च कृते आँकडासमर्थनं प्रदातुं च अस्ति तस्मिन् एव काले अस्मिन् उत्पादे बहूनां रोगविज्ञानप्रतिमानानाम् अपि निर्माणं कृतम् अस्ति, येन कम्प्यूटिंग् शक्तिः, एल्गोरिदम्, एआइ प्रौद्योगिक्याः माध्यमेन अस्माकं शारीरिकस्वास्थ्यस्य स्थितिः अवगन्तुं शक्यते
सरकारीशासनस्य उन्नयनस्य दृष्ट्या वयं गुइयांग्-नगरस्य सक्रियरूपेण डिजिटल-आर्थिक-मेघस्य निर्माणे सहायतां कुर्मः, येषां उद्योगानां उद्यमानाञ्च केषाञ्चन प्रमुख-आँकडानां समाधानं कर्तुं केन्द्रीकृताः स्मः, एतेषां आँकड़ानाम् माध्यमेन वयं गुइयांग्-नगरस्य आर्थिक-विकासस्य गतिशीलतायाः पूर्वानुमानं अनुमानं च कर्तुं शक्नुमः, तथा च further predict अस्माकं उद्योगस्य दिशि कुत्र अस्माकं प्रयत्नाः वर्धयितव्याः, केषु दिक्षु सावधानताः परिहारः च कर्तव्यः इति । तदतिरिक्तं वयं गुइयाङ्ग उच्चप्रौद्योगिकीक्षेत्रेण सह अपि सक्रियरूपेण कार्यं कुर्मः विकासक्षेत्रस्य कृते स्मार्टमस्तिष्कस्य निर्माणस्य विषये शोधं चर्चां च कुर्मः, उद्यानस्य प्रबन्धनात् सेवापर्यन्तं, उद्याने सर्वेषां उद्यमानाम् गतिशीलतापर्यन्तं, येन उद्यानस्य प्रबन्धनं अधिकं कुशलं कर्तुं तथा च समये सेवाः समर्थनं च प्रदातुं, तथा च आशास्ति यत् एतत् स्मार्ट-मस्तिष्क-अनुप्रयोग-मञ्चं यथाशीघ्रं प्रारब्धं कर्तुं शक्यते।
प्रश्नः- आर्थिकसञ्चालनं चालयति इति उत्पादनस्य नूतनकारकत्वेन, आँकडाभिः विशालदत्तांशतत्त्वानां क्षमता मुक्तः अभवत् ।
गाओ शानः - एकस्य राष्ट्रिय-नवाचार-मञ्चस्य रूपेण अभियांत्रिकी-केन्द्रं सर्वकारीय-शासन-क्षमतासु सुधारं कर्तुं, विभेदित-प्रतिस्पर्धात्मक-लाभैः सह प्रौद्योगिकी-प्रणालीं, उत्पाद-प्रणालीं, मानक-प्रणालीं च निर्मातुं, अनेकानाम् निर्माणे त्वरितुं च बृहत्-आँकडा-प्रौद्योगिक्याः अनुप्रयोगे केन्द्रीक्रियते उपयोगाय सुलभाः प्रभावी च बृहत् आँकडा प्रौद्योगिकी प्रणाल्याः आँकडा सामान्यप्रौद्योगिकीः मूलभूताः उत्पादाः च। वयं प्रमुखप्रौद्योगिकीनां विषये अनुसन्धानस्य त्वरिततां निरन्तरं करिष्यामः। बहुविषयाणां कृते विश्वसनीयदत्तांशस्थानवास्तुकलायां तथा विश्वसनीयदत्तांशस्थानस्य एकीकृतदत्तांशमञ्चस्य उत्पादैः सह सम्बद्धानां मूलमुख्यप्रौद्योगिकीनां शोधं कुर्वन्तु, तथा च व्यवस्थितविश्वसनीयदत्तांशस्थाननिर्माणपद्धतिं सम्बद्धानि उत्पादानि च प्रस्तावयन्तु तदतिरिक्तं राष्ट्रियसुरक्षा, आँकडासुरक्षा, अनुप्रयोगसुरक्षा इत्यादिषु पक्षेषु प्रमुखप्रौद्योगिकीनां आधारेण अभियांत्रिकीकेन्द्रं सक्रियरूपेण अपि परिनियोजनं कुर्वन् अस्ति
तस्मिन् एव काले सामाजिकसेवाक्षमतासु मूल्ये च सुधारं कर्तुं वयं ग्रामीणपुनर्जीवनं स्मार्टस्वास्थ्यं च इत्यादिषु प्रमुखेषु अनुप्रयोगेषु ध्यानं दास्यामः, आँकडातत्त्वानां मूल्यं पूर्णं क्रीडां दास्यामः, केचन उत्तमाः अनुप्रयोगाः अन्वेष्टुं निर्माणं च निरन्तरं करिष्यामः, तथा च यथार्थतया सामाजिकसमस्यानां समाधानं अपि च सर्वकारीयशासनस्य विषयाणां समाधानं कुर्वन्ति तथा च स्थानीयडिजिटल अर्थव्यवस्थायाः विकासं प्रवर्धयन्ति।
समग्र योजना/वांग डोंग्वेई
विडियो शूटिंग्/याङ्ग जिओवेई
विडियो क्लिप/फंग जियुन
शीर्षक उत्पादन/रोनान
पोस्टर डिजाइन/ज़ेंग जिंग
साक्षात्कारं कृतेभिः कम्पनीभिः केचन भिडियो सामग्रीः प्रदत्ताः सन्ति