2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य वाहनस्य उत्पादनं विक्रयं च संयुक्तराज्यसंस्थायाः, जापानस्य, भारतस्य, दक्षिणकोरियादेशस्य च वाहनानां उत्पादनं वामनं भवति । परन्तु अस्माकं स्पष्टा अवगमनं भवितुमर्हति यत् चीनदेशः प्रमुखः वाहनदेशः अस्ति, न तु शक्तिशाली वाहनदेशः।
ज्ञातव्यं यत् चीनदेशस्य वाहनचिप्स् गम्भीररूपेण अटन्ति प्रतिवर्षं २० अरबं वाहनचिप्सः सन्ति, येषु १८ अरबाधिकाः आयाताः करणीयाः।
२००९ तमे वर्षे चीनदेशस्य वाहनविक्रयः अमेरिकादेशं अतिक्रम्य विश्वस्य बृहत्तमं वाहनविपण्यं जातम्, एतत् स्थानं १५ वर्षाणि यावत् क्रमशः धारयति
२०२३ तमे वर्षे चीनदेशस्य वाहनस्य उत्पादनं विक्रयणं च त्रिकोटिवाहनानां अतिरिक्तं भविष्यति । अग्रे स्थाने स्थापितानां अमेरिका-जापान-भारत-दक्षिणकोरिया-देशयोः उत्पादनविक्रयस्य च संयुक्तं परिमाणं केवलं चीनदेशस्य इव उत्तमम् नास्ति
तस्मिन् एव वर्षे चीनदेशः दक्षिणकोरियादेशं जर्मनीदेशं ततः जापानदेशं च अतिक्रम्य ५२ लक्षवाहनानां निर्यातमात्रायां विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत्
तथा,BYDचीनीयकारकम्पनीनां प्रतिनिधित्वं कृत्वा प्रथमवारं विश्वस्य शीर्षदशकारकम्पनीषु स्थानं प्राप्नोति ।
तथापि चीनीयवाहनानां समृद्धदिनेषु वयं केवलं निमग्नाः भवितुम् न शक्नुमः । यतः वयं केवलं बृहत् वाहनदेशः अस्मत्, अतः वयं शक्तिशालिनः वाहनदेशः भवितुं दूरम् अस्मत् ।
यथा २०२३तोयोताशुद्धलाभःप्रायः ४.९४ खरब येन्, प्रायः २३० अरब युआन् इत्यस्य बराबरम् । अस्मिन् एव काले मम देशे शुद्धलाभस्य दृष्ट्या शीर्षसप्त चीनीयकारकम्पनीनां कुलशुद्धलाभः केवलं ८३.९ अरब युआन् आसीत् ।
अन्येषु शब्देषु, टोयोटा-संस्थायाः शुद्धलाभः चीनस्य शीर्ष-स्टार्ट-अप-कार-कम्पनीनां शुद्धलाभस्य २.७ गुणानां बराबरः अस्ति ।
अतः अपि गम्भीरं यत् चीनीयकाराः अद्यापि चिप् क्षेत्रे अटन्ति।
पारम्परिक-इन्धन-वाहनानां कृते प्रत्येकस्य वाहनस्य कृते आवश्यकानां चिप्-सङ्ख्या प्रायः ३०० तः ५०० पर्यन्तं भवति । नूतन ऊर्जायानानां कृते अधिकानि चिप्स् आवश्यकानि, प्रत्येकं सहस्राधिकानि चिप्स् आवश्यकानि भवन्ति ।
उच्चस्तरीय-नवीन-ऊर्जा-वाहनेषु प्रति-वाहनं ३,००० तः अधिकानि चिप्स्-इत्यस्य आवश्यकता भवति ।
२०२३ तमे वर्षे एव चीनीयकारयोः प्रयुक्तानां चिप्सानां कुलसंख्या २० अर्बं अधिका भविष्यति । बुद्धिमत्तायाः त्वरणेन भविष्ये नूतनानां ऊर्जावाहनानां कृते आवश्यकानां चिप्स्-सङ्ख्यायां निश्चितरूपेण महती वृद्धिः भविष्यति ।
परन्तु यत् दुःखदं तत् अस्ति यत् चीनीयकारयोः ९०% चिप्स् इत्यस्य क्रयणं आयातनं च सम्प्रति अन्यदेशेषु चिप्स्-कम्पनीभ्यः करणीयम् अस्ति ।
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य पञ्चम-इलेक्ट्रॉनिक्स-संस्थायाः घटक-सामग्री-संस्थायाः वरिष्ठ-उपाध्यक्षः लुओ-दाओजुन्-इत्यनेन अद्यैव २०२४ तमे वर्षे चीन-वाहन-मञ्चे उक्तं यत् मम देशस्य वाहन-चिप्-स्वयं-निर्भरतायाः दरः ५ तः न्यूनः भविष्यति % in 2021. यद्यपि विगतवर्षद्वये अस्मिन् सुधारः अभवत् तथापि वर्तमानस्वावलम्बनस्य दरः १०% तः न्यूनः एव अस्ति तथापि संरचनात्मका अभावस्य महत्त्वपूर्णा समस्या अस्ति ।
अन्येषु शब्देषु चीनदेशे प्रतिवर्षं उत्पाद्यमाणानां २० अरबं वाहनचिप्स् मध्ये १८ अर्बाधिकानां आयातस्य आवश्यकता वर्तते ।
वैश्विकवाहनचिपनिर्मातृणां २०२३ तमे वर्षे विपण्यभागक्रमाङ्कने शीर्षस्थाः १२ कम्पनयः सर्वाणि विदेशीयकम्पनयः सन्ति, एकत्र च ते वैश्विकविपण्यभागस्य ७७.२% भागं धारयन्ति
चीनदेशे कोऽपि चिप् कम्पनी नास्ति या सूचीं कर्तुं शक्नोति। चीनीयवाहनचिपकम्पनयः केवलं "अन्ये" २२.८% मध्ये उपविष्टुं शक्नुवन्ति, यस्य विपण्यभागः १०% तः न्यूनः भवति ।
सूचीयां यूरोपीय-अमेरिकन-इन्फिनिओन्, एनएक्सपी, एसटीमाइक्रोइलेक्ट्रॉनिक्स च दृढतया शीर्षत्रयेषु सन्ति, यत्र विपण्यभागः १०% अधिकः अस्ति ते पारम्परिकाः वाहन-चिप्-दिग्गजाः सन्ति नवीन ऊर्जावाहनचिप्स् क्षेत्रे मूलतः क्वाल्कॉम्, एन्विडिया इत्येतयोः वर्चस्वं वर्तते ।
नवीन ऊर्जावाहनेषु द्वौ महत्त्वपूर्णौ चिप्स् स्तः, यथा स्मार्टड्राइविंग् चिप्स्, स्मार्टकाक्पिट् चिप्स् च । चीनदेशे एतौ द्वौ प्रकारौ चिप्स् मूलतः एन्विडिया, क्वालकॉम इत्येतयोः एकाधिकारः अस्ति ।
स्मार्ट ड्राइविंग् चिप्स् कृते Nvidia Drive Orin-X चिप् स्थापितक्षमतायां दूरं अग्रे अस्ति, यस्य विपण्यभागस्य ३२.६% भागः अस्ति ।
स्मार्ट केबिन् चिप् मार्केट् इत्यत्र क्वालकॉम् इत्यस्य विपण्यभागः प्रायः ६०% अस्ति, तस्य वर्चस्वं च अतीव प्रबलम् अस्ति अस्य स्नैपड्रैगन श्रृङ्खलायाः चिप्स् अनेकेषां घरेलुनवीनऊर्जावाहनानां विक्रयबिन्दुः अभवन्
उद्योगे एकः उक्तिः अस्ति यत् "एनवीडिया चीनस्य स्मार्ट-वाहनचालनं निर्धारयति, क्वालकॉम् च चीनस्य स्मार्ट-काकपिट्-नियन्त्रणं करोति" इति ।
BYD इत्यस्य संस्थापकः वाङ्ग चुआन्फुः एकदा अवदत् यत् "नवीन ऊर्जायानानां प्रथमार्धं बैटरी इत्यस्य उपरि निर्भरं भवति, द्वितीयार्धं च चिप् इत्यस्य उपरि निर्भरं भवति" इति ।
भविष्ये नूतनानां ऊर्जायानानां ऊर्ध्वतां किं निर्धारयिष्यति इति न संशयः चिपः एव । एतादृशाः महत्त्वपूर्णाः मूलघटकाः सर्वे विदेशीयकम्पनीनां हस्ते न भवितुम् अर्हन्ति ।
राष्ट्रीयनीतिसमर्थनम्, विपण्यमाङ्गस्य उत्तेजनं च घरेलुप्रतिस्थापनस्य अपूर्वावकाशान् प्रदाति । स्वतन्त्र चिप् कम्पनी Huawei, Horizon, इत्यादीनि, OEMs BYD,शुभम्、NIOते सर्वे स्वकीयानि चिप्स् प्रबलतया विकसयन्ति, पर्याप्तं प्रगतिम् अपि कृतवन्तः ।
परन्तु घरेलुप्रतिस्थापनस्य मार्गः अद्यापि आव्हानैः परिपूर्णः अस्ति यत् यथार्थतया प्रतिआक्रमणं प्राप्तुं उद्योगेन मिलित्वा नवीनतां निरन्तरं कर्तुं आवश्यकता भविष्यति।