समाचारं

किं घरेलुकाराः अटन्ति ? प्रतिवर्षं २० अर्बं चिप्स् उत्पाद्यमाणानां मध्ये १८ कोटि चिप्स् आयाताः भवन्ति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य वाहनस्य उत्पादनं विक्रयं च संयुक्तराज्यसंस्थायाः, जापानस्य, भारतस्य, दक्षिणकोरियादेशस्य च वाहनानां उत्पादनं वामनं भवति । परन्तु अस्माकं स्पष्टा अवगमनं भवितुमर्हति यत् चीनदेशः प्रमुखः वाहनदेशः अस्ति, न तु शक्तिशाली वाहनदेशः।

ज्ञातव्यं यत् चीनदेशस्य वाहनचिप्स् गम्भीररूपेण अटन्ति प्रतिवर्षं २० अरबं वाहनचिप्सः सन्ति, येषु १८ अरबाधिकाः आयाताः करणीयाः।

1. एकः बृहत् कारदेशः परन्तु शक्तिशाली कारदेशः न

२००९ तमे वर्षे चीनदेशस्य वाहनविक्रयः अमेरिकादेशं अतिक्रम्य विश्वस्य बृहत्तमं वाहनविपण्यं जातम्, एतत् स्थानं १५ वर्षाणि यावत् क्रमशः धारयति

२०२३ तमे वर्षे चीनदेशस्य वाहनस्य उत्पादनं विक्रयणं च त्रिकोटिवाहनानां अतिरिक्तं भविष्यति । अग्रे स्थाने स्थापितानां अमेरिका-जापान-भारत-दक्षिणकोरिया-देशयोः उत्पादनविक्रयस्य च संयुक्तं परिमाणं केवलं चीनदेशस्य इव उत्तमम् नास्ति

तस्मिन् एव वर्षे चीनदेशः दक्षिणकोरियादेशं जर्मनीदेशं ततः जापानदेशं च अतिक्रम्य ५२ लक्षवाहनानां निर्यातमात्रायां विश्वस्य बृहत्तमः वाहननिर्यातकः अभवत्

तथा,BYDचीनीयकारकम्पनीनां प्रतिनिधित्वं कृत्वा प्रथमवारं विश्वस्य शीर्षदशकारकम्पनीषु स्थानं प्राप्नोति ।

तथापि चीनीयवाहनानां समृद्धदिनेषु वयं केवलं निमग्नाः भवितुम् न शक्नुमः । यतः वयं केवलं बृहत् वाहनदेशः अस्मत्, अतः वयं शक्तिशालिनः वाहनदेशः भवितुं दूरम् अस्मत् ।

यथा २०२३तोयोताशुद्धलाभःप्रायः ४.९४ खरब येन्, प्रायः २३० अरब युआन् इत्यस्य बराबरम् । अस्मिन् एव काले मम देशे शुद्धलाभस्य दृष्ट्या शीर्षसप्त चीनीयकारकम्पनीनां कुलशुद्धलाभः केवलं ८३.९ अरब युआन् आसीत् ।

अन्येषु शब्देषु, टोयोटा-संस्थायाः शुद्धलाभः चीनस्य शीर्ष-स्टार्ट-अप-कार-कम्पनीनां शुद्धलाभस्य २.७ गुणानां बराबरः अस्ति ।

2. प्रतिवर्षं 18 अरबं वाहनचिप्स आयातं भवति

अतः अपि गम्भीरं यत् चीनीयकाराः अद्यापि चिप् क्षेत्रे अटन्ति।

पारम्परिक-इन्धन-वाहनानां कृते प्रत्येकस्य वाहनस्य कृते आवश्यकानां चिप्-सङ्ख्या प्रायः ३०० तः ५०० पर्यन्तं भवति । नूतन ऊर्जायानानां कृते अधिकानि चिप्स् आवश्यकानि, प्रत्येकं सहस्राधिकानि चिप्स् आवश्यकानि भवन्ति ।

उच्चस्तरीय-नवीन-ऊर्जा-वाहनेषु प्रति-वाहनं ३,००० तः अधिकानि चिप्स्-इत्यस्य आवश्यकता भवति ।

२०२३ तमे वर्षे एव चीनीयकारयोः प्रयुक्तानां चिप्सानां कुलसंख्या २० अर्बं अधिका भविष्यति । बुद्धिमत्तायाः त्वरणेन भविष्ये नूतनानां ऊर्जावाहनानां कृते आवश्यकानां चिप्स्-सङ्ख्यायां निश्चितरूपेण महती वृद्धिः भविष्यति ।

परन्तु यत् दुःखदं तत् अस्ति यत् चीनीयकारयोः ९०% चिप्स् इत्यस्य क्रयणं आयातनं च सम्प्रति अन्यदेशेषु चिप्स्-कम्पनीभ्यः करणीयम् अस्ति ।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य पञ्चम-इलेक्ट्रॉनिक्स-संस्थायाः घटक-सामग्री-संस्थायाः वरिष्ठ-उपाध्यक्षः लुओ-दाओजुन्-इत्यनेन अद्यैव २०२४ तमे वर्षे चीन-वाहन-मञ्चे उक्तं यत् मम देशस्य वाहन-चिप्-स्वयं-निर्भरतायाः दरः ५ तः न्यूनः भविष्यति % in 2021. यद्यपि विगतवर्षद्वये अस्मिन् सुधारः अभवत् तथापि वर्तमानस्वावलम्बनस्य दरः १०% तः न्यूनः एव अस्ति तथापि संरचनात्मका अभावस्य महत्त्वपूर्णा समस्या अस्ति ।

अन्येषु शब्देषु चीनदेशे प्रतिवर्षं उत्पाद्यमाणानां २० अरबं वाहनचिप्स् मध्ये १८ अर्बाधिकानां आयातस्य आवश्यकता वर्तते ।

3. घरेलुचिप्स् प्रतिस्थापनस्य मार्गः आव्हानैः परिपूर्णः अस्ति

वैश्विकवाहनचिपनिर्मातृणां २०२३ तमे वर्षे विपण्यभागक्रमाङ्कने शीर्षस्थाः १२ कम्पनयः सर्वाणि विदेशीयकम्पनयः सन्ति, एकत्र च ते वैश्विकविपण्यभागस्य ७७.२% भागं धारयन्ति

चीनदेशे कोऽपि चिप् कम्पनी नास्ति या सूचीं कर्तुं शक्नोति। चीनीयवाहनचिपकम्पनयः केवलं "अन्ये" २२.८% मध्ये उपविष्टुं शक्नुवन्ति, यस्य विपण्यभागः १०% तः न्यूनः भवति ।

सूचीयां यूरोपीय-अमेरिकन-इन्फिनिओन्, एनएक्सपी, एसटीमाइक्रोइलेक्ट्रॉनिक्स च दृढतया शीर्षत्रयेषु सन्ति, यत्र विपण्यभागः १०% अधिकः अस्ति ते पारम्परिकाः वाहन-चिप्-दिग्गजाः सन्ति नवीन ऊर्जावाहनचिप्स् क्षेत्रे मूलतः क्वाल्कॉम्, एन्विडिया इत्येतयोः वर्चस्वं वर्तते ।

नवीन ऊर्जावाहनेषु द्वौ महत्त्वपूर्णौ चिप्स् स्तः, यथा स्मार्टड्राइविंग् चिप्स्, स्मार्टकाक्पिट् चिप्स् च । चीनदेशे एतौ द्वौ प्रकारौ चिप्स् मूलतः एन्विडिया, क्वालकॉम इत्येतयोः एकाधिकारः अस्ति ।

स्मार्ट ड्राइविंग् चिप्स् कृते Nvidia Drive Orin-X चिप् स्थापितक्षमतायां दूरं अग्रे अस्ति, यस्य विपण्यभागस्य ३२.६% भागः अस्ति ।

स्मार्ट केबिन् चिप् मार्केट् इत्यत्र क्वालकॉम् इत्यस्य विपण्यभागः प्रायः ६०% अस्ति, तस्य वर्चस्वं च अतीव प्रबलम् अस्ति अस्य स्नैपड्रैगन श्रृङ्खलायाः चिप्स् अनेकेषां घरेलुनवीनऊर्जावाहनानां विक्रयबिन्दुः अभवन्

उद्योगे एकः उक्तिः अस्ति यत् "एनवीडिया चीनस्य स्मार्ट-वाहनचालनं निर्धारयति, क्वालकॉम् च चीनस्य स्मार्ट-काकपिट्-नियन्त्रणं करोति" इति ।

BYD इत्यस्य संस्थापकः वाङ्ग चुआन्फुः एकदा अवदत् यत् "नवीन ऊर्जायानानां प्रथमार्धं बैटरी इत्यस्य उपरि निर्भरं भवति, द्वितीयार्धं च चिप् इत्यस्य उपरि निर्भरं भवति" इति ।

भविष्ये नूतनानां ऊर्जायानानां ऊर्ध्वतां किं निर्धारयिष्यति इति न संशयः चिपः एव । एतादृशाः महत्त्वपूर्णाः मूलघटकाः सर्वे विदेशीयकम्पनीनां हस्ते न भवितुम् अर्हन्ति ।

राष्ट्रीयनीतिसमर्थनम्, विपण्यमाङ्गस्य उत्तेजनं च घरेलुप्रतिस्थापनस्य अपूर्वावकाशान् प्रदाति । स्वतन्त्र चिप् कम्पनी Huawei, Horizon, इत्यादीनि, OEMs BYD,शुभम्NIOते सर्वे स्वकीयानि चिप्स् प्रबलतया विकसयन्ति, पर्याप्तं प्रगतिम् अपि कृतवन्तः ।

परन्तु घरेलुप्रतिस्थापनस्य मार्गः अद्यापि आव्हानैः परिपूर्णः अस्ति यत् यथार्थतया प्रतिआक्रमणं प्राप्तुं उद्योगेन मिलित्वा नवीनतां निरन्तरं कर्तुं आवश्यकता भविष्यति।