समाचारं

चीनदेशस्य विद्युत्बसयानानि यूरोपे शान्ततया लोकप्रियाः भवन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश "विद्युत्वाहनपत्रिका" लेखः अगस्तमासस्य १० दिनाङ्के, मूलशीर्षकम् : यूरोपीयविद्युत्बसबाजारे चीनस्य प्रभावः दिने दिने वर्धमानः अस्ति यूरोपीयआयोगः चीनदेशात् उत्पन्नानां विद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कं आरोपयितुं योजनां करोति, यत्र नव आसनानि सन्ति न्यूनं वा । यूरोपीयसङ्घः बसयानानि शुल्कात् बहिष्कृतवान्, येन विपण्यस्य बृहत् भागः अप्रभावितः अभवत् । IDTechEx इत्यस्य प्रतिवेदनानुसारं २०२३ तमे वर्षे यूरोपे चीनस्य विद्युत्वाहनविपण्यभागः ८% भविष्यति, यदा तु यूरोपीयविद्युत्बसविपण्यस्य २८% भागः चीनीयनिर्मातृभिः नियन्त्रितः अस्ति
आईडीटेक्एक्स्-तकनीकी-विश्लेषकः मिका इत्यनेन उक्तं यत् २०२३ वर्षं यूरोपे विद्युत्बसानां कृते अभिलेखवर्षम् अस्ति, यत् महानगरैः चालितं यत् डीजलबसस्य स्वच्छतरं अधिककुशलं च विकल्पं इच्छन्ति। २०१३ तमे वर्षे ५,००० यूनिट् विक्रीतस्य अनन्तरं यूरोपीयसङ्घ-यूके-देशयोः विद्युत्बसस्य विक्रयः निरन्तरं वर्धमानः अस्ति । परन्तु एषा संख्या अद्यापि चीनदेशस्य अपेक्षया दूरं न्यूना अस्ति । चीनस्य सफलतायाः कुञ्जी विद्युत्करणाय सर्वकारस्य समर्थनं उद्योगस्य सज्जता च अभवत्, येन देशस्य विद्युत्बस-अनुमोदने दशकाधिकं अग्रता प्राप्ता यद्यपि नूतनानि उत्सर्जन-मुक्तक्षेत्राणि, डिकार्बनीकरणस्य लक्ष्याणि च माङ्गं प्रेरितवन्तः तथापि केचन प्रमुखाः यूरोपीय-ओईएम-संस्थाः २०१९ पर्यन्तं विद्युत्बस-यानानि न प्रक्षेपितवन्तः ।
तदतिरिक्तं यथा यथा घरेलुविपण्यं अधिकाधिकं संतृप्तं भवति तथा तथा BYD, Yutong इत्यादयः चीनीयनिर्मातारः नूतनानि विदेशविपणनानि अन्विषन्ति, यत्र यूरोपदेशः प्राथमिकं लक्ष्यं भवति यूरोपीय-उद्योगस्य अन्तःस्थजनाः बोधयन्ति यत् बस-विपण्यं अत्यन्तं मूल्य-संवेदनशीलं भवति तथा च बेडा-निर्णयाः मुख्यतया आर्थिक-कारकैः चालिताः भवन्ति ।
चीनदेशस्य निर्मातारः विद्युत्बसस्य सामूहिकरूपेण उत्पादनं कुर्वन्ति, परिमाणस्य अर्थव्यवस्थायाः माध्यमेन व्ययस्य न्यूनीकरणं च कुर्वन्ति । सम्पूर्णं उत्पादनप्रक्रिया चीनदेशे केन्द्रीकृत्य एते निर्मातारः विद्युत्बसस्य महत्तमस्य घटकस्य बैटरी-व्ययस्य अपि न्यूनीकरणं कर्तुं शक्नुवन्ति, येन तेषां उत्पादाः अधिकं प्रतिस्पर्धां कुर्वन्ति विशेषज्ञाः वदन्ति यत् शुल्कं कृत्वा अपि चीनीययात्रीकाराः यूरोपीयवाहननिर्मातृषु विपण्यावसरानाम्, कष्टानां च कारणेन अद्यापि समृद्धाः भविष्यन्ति, शुल्कं विना च अधिकं बलिष्ठाः भवितुम् अर्हन्ति। शुल्केन सह अपि केचन चीनदेशीयाः निर्मातारः यूरोपे उत्पादनस्य आधारं स्थापितवन्तः । यथा, BYD इत्यनेन "Made in Europe, serving Europe" इति दर्शनेन हङ्गरीदेशे एकं कारखानम् स्थापितं, महत्त्वपूर्णः बैटरी-आपूर्तिकर्ता CATL इत्यनेन अपि तत्र कारखानम् निर्मितम् चीनीयकम्पनीनां प्रभावः केवलं बसब्राण्ड्-मध्ये एव सीमितः नास्ति इति मीका मन्यते । (लेखिका स्टेला नोलन) २.
सिङ्गापुर एशिया न्यूज नेटवर्क् लेखः अगस्तमासस्य ७ दिनाङ्के, मूलशीर्षकम् : चीनीयविद्युत्बसाः पेरिस्-नगरं प्रविश्य विश्वं प्रति गच्छन्ति चीनदेशे निर्मितानाम् शुद्धविद्युत्-डबल-डेकर-बसानाम् एकः बेडा सेन्-नद्याः पार्श्वे गत्वा एफिल-गोपुरस्य सम्मुखे स्थगितवान्, प्रसारणं च in multiple languages. : "प्रिययात्रिकाः, पेरिस्-नगरे स्वागतम्!" यतः एतेषु बसयानेषु प्रदूषणरहितयानानां अनुभवाय एतावत् अल्पं व्ययः भवति, अतः बहवः पर्यटकाः आरुह्य भ्रमणं कर्तुं उत्सुकाः सन्ति ।
वैश्विकस्य हरितरूपान्तरणस्य सन्दर्भे तथा च उल्लासपूर्णस्य नवीनऊर्जावाहन-उद्योगस्य सन्दर्भे चीनदेशः हरितरूपान्तरणस्य गतिं त्वरयति, चीनस्य विद्युत्बसाः क्रमेण वैश्विकविपण्ये प्रवेशं कुर्वन्ति (अनुवादितः चेन जुनन) ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया