कार-विपण्यस्य वास्तविक-अन्वेषणम्-कार-आयातस्य संकुचनं निरन्तरं भवति, स्वतन्त्र-ब्राण्ड्-संस्थाः आयातित-कार-विपण्य-भागं निरन्तरं धारयन्ति
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अधुना पनामेरा १,००,००० युआन् तः १५०,००० युआन् यावत् छूटं प्राप्तुं शक्नोति, तथा च छूटस्य राशिः भिन्नविन्यासानां कृते भिन्ना अस्ति। यथा यथा अधिकं विन्यासः, तावत् अधिकं छूटः; भवान् कारक्रयणकाले पञ्चवर्षीयव्याजमुक्तनीतिम् अपि आनन्दयितुं शक्नोति किस्तयोः।" अगस्त ९ दिनाङ्के तियानजिन् पोर्शे ४एस भण्डारस्य एकः विक्रयपरामर्शदाता बीजिंग न्यूज शेल् वित्तस्य संवाददातारं प्रति अवदत्, "तदतिरिक्तं मकान् इत्यस्य अपि प्रायः २० अंकस्य छूटः अस्ति, परन्तु बैंकऋणस्य 4S भण्डारस्य वित्तीयसेवानां च छूटः अस्ति भिन्नाः सन्ति” इति ।
एकः पोर्शे 4S भण्डारः। Wang Linlin/Beijing News Shell Finance reporter इत्यस्य चित्रम्
कतिपयदिनानि पूर्वं बीजिंग न्यूज शेल् फाइनेन्स रिपोर्टरः बीजिंग, तियानजिन् तथा परितः बीजिंग क्षेत्रे बहवः कार ब्राण्ड् 4S भण्डारं गत्वा परामर्शं दत्तवान् तथा च ज्ञातवान् यत् अनेकेषां ब्राण्ड् इत्यस्य आयातितमाडलस्य छूटस्य डिग्री भिन्ना भवति। आयातितमाडलानाम् मूल्यकमीकरणप्रचारस्य पृष्ठतः घरेलुकारआयातस्य न्यूनता अस्ति ।
चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आयातित-कार-कार्य-समित्याः आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे कार-आयाताः ३३२,००० यूनिट्-रूपेण अभवन्, यत् कार-आयातस्य क्रमशः चतुर्वर्षेभ्यः न्यूनतायाः अनन्तरं वर्षे वर्षे ४.१% न्यूनता अभवत् "destocking" इत्येतत् अस्मिन् वर्षे अद्यापि मुख्यं कार्यम् अस्ति;
चीन-वाहन-विक्रेता-सङ्घस्य आयातित-कार-समितेः निदेशकः वाङ्ग-कुन्क्सन्-इत्यनेन बीजिंग-न्यूज-शेल्-वित्त-सम्वादकस्य साक्षात्कारे उक्तं यत्, पूर्वं अत्यधिक-आपूर्ति-कारणात् कार-आयातस्य न्यूनतायाः मुख्यकारणं विपण्य-आपूर्तिः अस्ति इन्वेण्ट्री उच्चा आसीत्, तथा च अद्यापि डिस्टॉकिंग् अवधिः अस्ति आपूर्तिः न्यूनीकृता अस्ति तथा च वर्तमानविपण्यमाङ्गं तुल्यकालिकरूपेण स्थिरं भवति, परन्तु समग्रविक्रयमात्रा अद्यापि तुल्यकालिकरूपेण न्यूना अस्ति
अनेकानाम् आयातितानां मॉडल्-मध्ये एकलक्ष-युआन्-अधिकं छूटं भवति, मूल्ययुद्धकारणात् विक्रयः अपि न्यूनः अभवत् ।
"अस्मिन् सप्ताहान्ते चीनीय-वैलेण्टाइन-दिवसस्य प्रचारः अस्ति, तत्र च बहवः छूटाः सन्ति।" store this weekend is also available on current models are about 90,000 yuan, तथा च वयं तस्य विषये चर्चां कर्तुं शक्नुमः यदि कारक्रयणमूल्यं निर्धारितं भवति तदतिरिक्तं सा अवदत् यत् Lexus RX, RX New Energy, and Lexus RZ अपि च दशसहस्राणि युआन्-रूप्यकाणां छूटाः सन्ति ।
एकः लेक्सस् 4S भण्डारः। Wang Linlin/Beijing News Shell Finance reporter इत्यस्य चित्रम्
बीजिंगनगरस्य एकस्मिन् लैण्ड रोवर 4S भण्डारस्य विक्रेता अवदत् यत् रेन्ज रोवर स्पोर्ट् इत्यस्य वर्तमानं छूटं १७०,००० युआन् इत्यस्मात् अधिकं भवति, तथा च डिफेण्डर् तथा रेन्ज रोवर इत्येतयोः अपि दशसहस्राणि युआन् इत्यस्य छूटः अस्ति यदि क्रयमूल्यं निर्धारितं भवति तर्हि अग्रे वार्ता कर्तुं शक्यते तदतिरिक्तं, कारक्रयणार्थं बृहत् उपहारसंकुलम् इत्यादीनि छूटाः लाभाः च भविष्यन्ति . तदतिरिक्तं बीजिंगनगरस्य मर्सिडीज-बेन्ज-४एस-भण्डारस्य विक्रेता पत्रकारैः अवदत् यत् सम्प्रति मर्सिडीज-बेन्ज-ए-क्लास् एजीएम-इत्यस्य प्रायः १२०,००० युआन्-रूप्यकाणां छूटं दातुं शक्यते, मर्सिडीज-बेन्ज्-ई-क्लास्-इत्यस्य ६०,००० युआन्-रूप्यकाणां छूटं दातुं शक्यते
बीजिंगक्षेत्रे एकस्मिन् वोल्वो 4S भण्डारे एकः विक्रेता अवदत् यत् वर्तमान XC90 आयात-छूटः अतीव प्रबलः अस्ति, यत्र प्रायः १८०,००० युआन्-रूप्यकाणां नकद-छूटः अस्ति बीजिंगक्षेत्रे BMW 4S भण्डारस्य एकः विक्रेता अवदत् यत् आयातितं BMW 5 श्रृङ्खलायाम् एकलक्षं युआन्-रूप्यकाणां छूटं दातुं शक्यते, BMW X2 इत्यस्य नकद-छूटः च एकलक्ष-युआन्-अधिकं भवति अनेकानाम् कारब्राण्ड्-समूहानां 4S-भण्डारेषु विक्रय-कर्मचारिणः अवदन् यत् भण्डारे बहवः आयातितानां मॉडल्-मध्ये महतीं छूटं भवति अधुना वाहन-विपण्ये स्पर्धा अतीव तनावपूर्णा अस्ति, आयातित-माडल-विक्रयणं पूर्ववर्षेषु इव सुलभं नास्ति
"भण्डारे आयातितानां मॉडल्-मध्ये प्रतिमासं विक्रय-कार्यं भवति, अतः छूटः तुल्यकालिकरूपेण बृहत् भविष्यति, कस्मिंश्चित् ब्राण्ड्-4S-भण्डारे एकः विक्रेता अवदत्, "आयातित-कारानाम् विक्रय-दबावः पूर्ववर्षाणाम् अपेक्षया अधिकः अस्ति। ये जनाः अन्तः आगच्छन्ति आयातितकाराः द्रष्टुं भण्डारः अधुना बहु न्यूनम्।”
परन्तु आयातितेषु सर्वेषु मॉडलेषु मूल्यक्षयः न भवति । संवाददाता भ्रमणं कृत्वा ज्ञातवान् यत् अद्यापि टोयोटा आल्फा इत्यस्य मूल्यवृद्धिः अस्ति गुआंगझौ ऑटोमोबाइल टोयोटा 4S भण्डारस्य एकः विक्रेता अवदत् यत् आल्फा इत्यस्य वर्तमानवर्णः उपलब्धः अस्ति, वर्तमानस्य अधिकतमं मूल्यवृद्धिः च 200,000 युआन् अस्ति।
आयातितकारानाम् टर्मिनलविक्रयमूल्यं चिरकालात् आपूर्तिमागधायोः सम्बन्धेन प्रभावितम् अस्ति, तथा च ध्रुवीकृतघटना दर्शिता अस्ति: अलोकप्रियमाडलानाम् मूल्यक्षयः प्रचारश्च भवति, लोकप्रियमाडलानाम् अपि अधिकमूल्येन क्रयणस्य आवश्यकता वर्तते तथापि, सह घरेलुवाहनविपण्ये स्पर्धायाः तीव्रता इत्यादिभिः कारकैः स्थितिः परिवर्तिता अस्ति ।
चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आयातित-कार-कार्य-समित्याः आँकडा: दर्शयन्ति यत् मार्च-मासे आयातित-कारानाम् औसत-सीमाशुल्क-घोषणा-मूल्यं प्रथमवारं २०२३ तमे वर्षे औसत-सीमाशुल्क-घोषणा-एकक-मूल्यात् न्यूनम् अभवत्, ततः परं आयातित-कारानाम् औसत-सीमाशुल्क-घोषणा-मूल्यं भवति जूनमासे अधिकं पतितम्। तदतिरिक्तं आयातितकारविपण्ये समग्ररूपेण न्यूनतां गच्छति स्म १०.०७% आन्तरिककारविपण्ये मूल्ययुद्धेन आयातितकारविपण्यमपि प्रभावितम् ।
ओलिवर वाइमैन् कन्सल्टिङ्ग् इत्यस्य प्रबन्धनि भागीदारः झाङ्ग जुन्यी इत्यनेन उक्तं यत् आयातितकारानाम् ९०% भागः पूर्वमेव विलासिताब्राण्ड्-समूहः अस्ति, विलासिता-ब्राण्ड्-प्रदर्शनं आयातितकार-विपण्यस्य अन्तिम-प्रदर्शनमपि प्रतिबिम्बयितुं शक्नोति
स्वतन्त्रब्राण्ड्-उत्थानम् आयातितकार-विपण्यं प्रभावितं करोति, नूतनाः ऊर्जास्रोताः च "केकं" गृह्णन्ति ।
चीनवाहनविक्रेतृसङ्घस्य आयातितकारकार्यसमितेः आँकडानि दर्शयन्ति यत् चीनदेशे आयातितकारानाम् संख्यायां २०१७ तमे वर्षे १२४ लक्षं यावत् औसतवार्षिकदरेण न्यूनता अभवत्, प्रथमार्धे २०२३ तमे वर्षे ७९९,००० यावत् of this year, car imports will still be अधोगतिप्रवृत्तिः दर्शयति।
अन्तिमेषु वर्षेषु कारस्य आयातः भवति। चार्टिंग्|बीजिंग न्यूज शेल वित्त रिपोर्टर वांग लिन्लिन्
झाङ्ग जुन्यी इत्यनेन विश्लेषितं यत् चीनस्य वाहनबाजारे बहुमागधा विद्युत्करणमागधायां परिणता अस्ति, तथा च मध्यमपरिधिस्य आयातितानां ईंधनवाहनानां विपण्यं अत्यन्तं संकुचति, यत् वस्तुतः घरेलुक्षेत्रे मूल्यप्रतिस्पर्धां तत्सम्बद्धानां संयुक्तोद्यमानां सापेक्षिकं संकोचनं प्रतिबिम्बयति auto market is severe, and if imported cars cannot adapt मूल्ययुद्धं आयातस्य मात्रां अपि प्रभावितं करिष्यति कारकम्पनयः विक्रेतारश्च आयातितमाडलद्वारा निश्चितं सकललाभं अर्जयितुं आशां कुर्वन्ति।
झाङ्ग जुन्यी इत्यनेन अपि उक्तं यत् आयातितानां कारब्राण्ड्-समूहानां वर्तमान-विद्युत्-विन्यासः विद्युत्-वाहनानां कृते चीनीय-उपभोक्तृणां नूतन-पीढीयाः कल्पनां, अपेक्षां च पूर्णतया न पूरयति, बुद्धि-स्तरः अपि तुल्यकालिकरूपेण पश्चात् अस्ति
तदतिरिक्तं आयातितानां मॉडलानां स्थानीयकरणेन आयातितकारविपण्ये अपि निश्चितः प्रभावः कृतः अस्ति version विस्तार।
राष्ट्रीययात्रीकारविपण्यसूचनासङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् एकतः स्वस्वामित्वयुक्तानां ब्राण्ड्कारानाम् उदयेन आयातितकारविपण्ये किञ्चित् निपीडनं कृतम् अस्ति अनेकाः नवीनाः उत्पादाः प्रक्षेपिताः सन्ति, उपभोक्तृविकल्पाः च सीमिताः सन्ति तदतिरिक्तं स्वस्वामित्वयुक्ताः ब्राण्ड् नूतनानां ऊर्जावाहनानां तीव्रविकासः, उच्चस्तरीयविपण्ये नूतनकारनिर्माणबलानाम्, स्वतन्त्रब्राण्डानां च निरन्तरं परिनियोजनं च आयातितं कारविपण्यं निश्चितपर्यन्तं।
वाङ्ग कुन् इत्यस्य मतं यत् २०१४ तमः वर्षः आयातितानां कारानाम् संख्यायां मोक्षबिन्दुः आसीत् । सः अपि अवदत् यत् अधिकानां आयातितानां कारानाम् स्थानीयकरणं, स्वतन्त्रब्राण्ड्-विषये उपभोक्तृणां जागरूकतायाः सुधारः, सम्पूर्णस्य उद्योगस्य प्रतिस्पर्धायाः सुधारः इत्यादीनां बहुविधकारकाणां कारणात् आयातितकाराः क्रमेण उच्चस्तरीयाः, विलासिताः,... व्यक्तिगतमागधा, अतः आयातस्य मात्रा निरन्तरं न्यूनं गच्छति।
वाङ्ग कुन् इत्यस्य दृष्ट्या आयातितकारविपण्यस्य वर्तमानं मुख्यं कार्यं अद्यापि विमोचनं भवति आयातितकारविपण्यस्य विकासात् न्याय्यं चेत् १० लक्षवाहनानां आयातमात्रायाः चरणे पुनरागमनं प्रायः कठिनम् अस्ति
बीजिंग न्यूज शेल वित्त संवाददाता वांग लिन्लिन् सम्पादकः चेन् ली झाङ्ग यान्जुन् प्रूफरीड