समाचारं

भवतः परिश्रमस्य कृते तालीवादनम् : पेरिस् ओलम्पिकस्य समाप्तिः अभवत् तथा च लिओनिङ्ग् क्रीडकाः १ स्वर्णं ३ रजतपदकानि च प्राप्तवन्तः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य पेरिस् ओलम्पिकस्य अद्य प्रातःकाले समाप्तिः अभवत् अस्मिन् ओलम्पिकक्रीडायां चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन कुलम् ९१ पदकानि, ४० स्वर्णं, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तानि, येन विदेशेषु ओलम्पिकक्रीडासु उत्तमं परिणामः प्राप्तः। तेषु ११ लिओनिङ्ग-क्रीडकाः ११ स्पर्धासु भागं गृहीत्वा कुलम् १ स्वर्णपदकं ३ रजतपदकं च प्राप्तवन्तः, "सुवर्णपदकं अवश्यं जितुम्" इति प्रतियोगिताकार्यं सफलतया सम्पन्नवन्तः दिग्गजः लियू याङ्गः प्रतिस्पर्धात्मकजिम्नास्टिक्स् इत्यस्मिन् रिंगस्वर्णपदकं, टीमरजतपदकं च प्राप्तवान्, यः २००० तमे वर्षे प्रथमवारं ओलम्पिकक्रीडायां स्पर्धां कृतवान्, सः बैडमिण्टनमहिलायुगलक्रीडायां रजतपदकं प्राप्तवान् चीनदेशस्य महिलानां पटलः रजतपदकं प्राप्नोति । लिओनिङ्ग् क्रीडकाः क्षेत्रे दृढतया वीरतया च युद्धं कृतवन्तः ते आश्चर्यचकिताः, भावविह्वलाः, पश्चातापिताः च आसन् ।
दिग्गजाः क्षेत्रे लप्यन्ते
स्वप्नानां कृते सर्वं गच्छतु
प्रतियोगिताजिम्नास्टिक्स् इत्यस्मिन् ३० वर्षीयः लियू याङ्गः तृतीयवारं ओलम्पिकक्रीडायां प्रवेशं कृतवान्, दलस्पर्धायां सः स्वस्य उत्कृष्टप्रदर्शनस्य उपयोगेन १५.५०० इति सर्वोच्चं स्कोरं प्राप्तवान्, येन दलस्य अग्रतां विस्तारयितुं साहाय्यं कृतम्, एकस्मिन् स्पर्धायां लियू याङ्गः सः निरपेक्षलाभेन रिंगस्वर्णपदकस्य सफलतया रक्षणं कृतवान्, तस्मिन् एव काले सः ओलम्पिक-इतिहासस्य तृतीयः क्रीडकः अभवत् यः पुरुषाणां रिंग-स्वर्णपदकद्वयं प्राप्तवान् गत-ओलम्पिक-क्रीडायाः अनन्तरं लियू याङ्ग्-इत्यस्य पुनरागमनानन्तरं सः शीघ्रमेव स्वस्य उत्तम-स्थितौ समायोजितवान्, प्रमुख-कार्यक्रमानाम् उच्चतम-मञ्चे बहुवारं स्थितवान् । अस्मिन् ओलम्पिकक्रीडायां लियू याङ्गः एकं स्वर्णं एकं रजतं च प्राप्तवान् ।
लियू याङ्ग
३४ वर्षीयः दिग्गजः डिङ्ग ज़िया चीनदेशस्य महिलानां वॉलीबॉलदलेन सह पेरिस् ओलम्पिकक्रीडायां भागं गृह्णाति सा तृतीयवारं ओलम्पिकक्रीडायां अपि भागं गृह्णाति। यद्यपि डिङ्ग क्षिया क्रीडायां बहुकालं न क्रीडति तथापि यावत् सा क्षेत्रे तिष्ठति तावत् सा स्वस्य सर्वान् ऊर्जां मुक्त्वा दलस्य साहाय्यं कर्तुं शक्नोति । यद्यपि ३१ वर्षीयस्य मल्लयुद्धस्य झोउ फेङ्गस्य शारीरिकदशा, प्रतिस्पर्धाक्षमता च क्षीणा भवति स्म तथापि सः रङ्गमण्डपे स्वस्वप्नं अनुसृत्य वीरतया युद्धं कृतवान्, अन्ततः १२ तमे स्थाने समाप्तवान् तारकरूपेण उद्भवात् आरभ्य मुख्याधारः भवितुं, अन्ते च प्रसिद्धः सेनापतिः भवितुं यावत्, त्रयः ओलम्पिकक्रीडाः लियू याङ्ग, डिङ्ग ज़िया, झोउ फेङ्ग इत्यादीनां दिग्गजानां वृद्धिं दृष्टवन्तः
युवा सेनापतिः युद्धं कर्तुं कठिनं युद्धं कर्तुं च साहसं करोति
पेरिस् ओलम्पिकक्रीडायां प्रकाशयन्तु
अस्मिन् ओलम्पिकक्रीडायां २००० तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणानां बहवः उत्कृष्टयुवानां क्रीडकानां उद्भवः अभवत् ।तेषु लियू शेङ्गशुः यू सिहानः च लिओनिङ्गक्रीडकानां मध्ये उज्ज्वलतमाः नवीनतारकाः सन्ति केवलं २० वर्षीयः लियू शेङ्गशुः प्रथमे ओलम्पिकक्रीडायां प्रकाशितवती । लियू शेङ्गशुः तस्य सहभागी तान निङ्गः च द्वितीयपर्यन्तं प्रबलविरोधिभ्यः विशिष्टाः अभवन्, अन्ते च "फन्चेन् संयोजनेन" पराजिताः भूत्वा रजतपदकं प्राप्तवन्तौ लियू शेङ्गशु इत्यस्य उत्कृष्टप्रदर्शनेन जनाः लिओनिङ्ग्-क्रीडायाः भविष्यं द्रष्टुं शक्नुवन्ति स्म, अग्रिम-ओलम्पिक-क्रीडायाः कृते ठोसप्रतिभाः आरक्षिताः च ।
लियू शेङ्गशु (दक्षिणे) तान निंग
प्रथमवारं ओलम्पिकक्रीडायां अपि भागं गृह्णन्ती यू सिहानः महिलानां ईपी व्यक्तिगतस्पर्धायां उत्तमं प्रदर्शनं कृतवती सा स्वस्य वयसः परं परिपक्वतां आत्मविश्वासं च दर्शितवती स्वस्य उत्तमकौशलेन, दृढयुद्धभावनायाश्च सा महिलानां एपी-स्पर्धायां षष्ठस्थानं प्राप्तवती individual competition. लियू शेङ्गशु, यू सिहान इत्यादयः उदयमानाः तारा: पेरिस-ओलम्पिक-क्रीडायां प्रकाशन्ते स्म, न्यायालये स्वस्य अद्वितीयं अनुरागं जीवन्ततां च दर्शयन्तः लिओनिङ्ग-क्रीडायाः स्थायि ताजाः रक्ताः अभवन्!
क्षेत्रे खेदाः सन्ति
स्वप्नानां कृते युद्धं कुर्वन्तः भवन्तु
महिलानां हॉकी-अन्तिम-क्रीडायां चीन-महिला-हॉकी-दलः प्रथमत्रि-चतुर्थांशेषु अग्रतां प्राप्य नेदरलैण्ड्-देशेन बद्धः अभवत्, दुर्भाग्येन च दण्ड-शूटआउट्-क्रीडायां प्रतिद्वन्द्वीभिः सह संकीर्णतया पराजितः दलस्य मुख्यक्रीडकत्वेन लिओनिङ्ग्-युग्मजौ चेन् याङ्ग्, गु बिङ्गफेङ्ग् च अस्मिन् ओलम्पिक-क्रीडायां न केवलं पञ्च गोलानि एकत्र कृतवन्तः, अपितु अनुभविनो युगलौ अपराध-रक्षा-उभययोः कृते अधिकं साहाय्यं कृतवन्तः यद्यपि सः इतिहासे उत्तमं परिणामं बद्धवान् तथापि सः नूतन-इतिहासस्य निर्माणात् केवलं एकं पदं दूरम् आसीत् तथापि क्रीडायाः अनन्तरं स्वस्य अनिच्छां प्रकटितवान् यत्, "चतुर्वर्षेभ्यः अनन्तरं वयं पुनः लॉस एन्जल्स-ओलम्पिक-क्रीडायां युद्धं करिष्यामः!
चेन याङ्ग
गु बिङ्गफेङ्ग
पेरिस् ओलम्पिकस्य समाप्तेः सति लिओनिङ्गतः कुलम् ३२ जनाः ३२ ओलम्पिकस्वर्णपदकानि प्राप्तवन्तः, लिओनिङ्गः ओलम्पिकयोगदानस्य देशस्य नेतृत्वं निरन्तरं कुर्वन् अस्ति तदतिरिक्तं अन्यप्रान्तेषु नगरेषु च पञ्जीकृताः १० तः अधिकाः लिओनिङ्ग-क्रीडकाः, यत्र मा लाङ्ग्, ली वेन्वेन् च सन्ति, ते पूर्वस्मिन् ओलम्पिकक्रीडासु १० अधिकानि ओलम्पिकस्वर्णपदकानि प्राप्तवन्तः । प्रान्तीयक्रीडाब्यूरो-प्रभारी प्रासंगिकः व्यक्तिः साक्षात्कारे अवदत् यत्, "पेरिस्-ओलम्पिक-क्रीडायां वयं १ स्वर्ण-३ रजत-परिणामान् प्राप्तवन्तः, स्वर्णपदकं प्राप्तुं कार्यं सम्पन्नवन्तः, तत्र च उज्ज्वलस्थानानि अपि सन्ति । तथापि अस्माकं अद्यापि आवश्यकता अस्ति to carefully examine some of the existing problems यथा, तरण-शूटिंग् इत्यादिषु मूलभूतक्रीडासु प्रतिभागिनः नास्ति, तथा च ट्रैक-एण्ड्-फील्ड्, जलक्रीडा, भारी-क्रीडा इत्यादिषु प्रमुखेषु क्रीडासु पदकानि नास्ति analyze and summarize objectively and comprehensively." प्रभारी व्यक्तिः अवदत् यत् अग्रिमे, वयं वास्तविकप्रशिक्षणस्य सज्जतां संयोजयिष्यामः। , प्रतिस्पर्धात्मकक्रीडाप्रबन्धनव्यवस्थायाः संचालनतन्त्रस्य च सुधारं सुधारं च करिष्यामः, "पृथिव्याः अधः, दिवारात्रौ परिश्रमं कुर्वन्तु, बहादुरीपूर्वकं युद्धं कुर्मः , कठिनतानां सामनां कुर्वन्ति, तथा च 2025 ग्रेटर बे एरिया राष्ट्रियक्रीडायाः, 2028 लॉस एन्जल्स ओलम्पिकस्य तथा 2028 15 तमे राष्ट्रियशीतकालीनक्रीडायाः सज्जतायै सर्वप्रयत्नाः कुर्मः वयं, अस्माकं विश्वासान् सुदृढां करिष्यामः, कठिनं प्रशिक्षणं कुर्मः, अस्माकं कृते गौरवं प्राप्तुं च सर्वं गमिष्यामः मातृभूमिं च लिओनिङ्गस्य महिमा योजयति” इति ।
शेन्याङ्ग इवनिङ्ग् न्यूज् तथा शेन्याङ्ग डेली इत्यस्य मुख्यसम्वादकः ली किङ्ग्शी
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्
सम्पादक ली दान
प्रतिवेदन/प्रतिक्रिया