समाचारं

समुदाये कारपोर्ट् नास्ति, अतः वर्षायां विद्युत्कारानाम् चार्जिंग् भयङ्करं भवति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु वर्षा बहुधा भवति, विद्युत्वाहनानां चार्जिंग्-सुरक्षायाः विषये पुनः निवासिनः चिन्ता उत्पन्ना । अन्तिमेषु वर्षेषु विद्युत्वाहनानां चार्जिंग्-समस्यायाः समाधानार्थं बहवः समुदायाः स्थानीयस्थित्यानुसारं चार्जिंग-ढेराः अन्ये केन्द्रीकृत-चार्जिंग-सुविधाः च योजितवन्तः, येन निवासिनः महतीं सुविधां प्राप्नुवन्ति परन्तु केचन निवासी अवदन् यत् चार्जिंग-राशिं योजयन्ते सति केचन समुदायाः कारपोर्ट्-निर्माणे पर्याप्तं ध्यानं न दत्तवन्तः चार्जिंग-राशिः न आच्छादितः, कारस्वामिनः केवलं मुक्तवायुः एव चार्जं कर्तुं शक्नुवन्ति स्म वर्षा भवति चेत् मुक्तस्थाने चार्जं कर्तुं सुरक्षितं वा ? किं कारपोर्ट् पूर्णतया सुसज्जितं भवितुम् अर्हति ? अस्य विषये संवाददाता अन्वेषणं प्रारब्धवान् ।
एकः प्रश्नः
चार्जिंग-पिल्स् इत्यस्य वर्षारोधक-डिजाइनेन एव सुरक्षा सुनिश्चिता भवितुम् अर्हति वा ?
"समुदाये कोऽपि कारपोर्टः न निर्मितः। यदा कदापि वर्षा भवति तदा विद्युत्वाहनानि केवलं चार्जिंगकाले वर्षायां सिक्ताः भवितुम् अर्हन्ति, येन जनाः चिन्तिताः भवन्ति, जलप्रलयस्य ऋतुतः आरभ्य अनेकेषु समुदायेषु निवासिनः कारपोर्ट्-अभावः इति अवदन् विद्युत्वाहनानां चार्जिंगस्य सहायकसुविधारूपेण ते तस्य क्षतिपूर्तिं कर्तुं उत्सुकाः सन्ति।
अगस्तमासस्य ३ दिनाङ्के संवाददाता प्रथमवारं टोङ्गझौमण्डलस्य लाङ्गफाङ्गयुआन्-नगरस्य ५ मण्डलस्य दर्शनं कृतवान् । पश्चिमद्वारात् प्रविश्य भवतः पुरतः सहसा विद्युत्वाहनशाला दृश्यते न केवलं वाहनानि सुक्रमेण निरुद्धानि सन्ति, शालायां चार्जिंगराशिनां पङ्क्तिः अपि स्थापिता अस्ति, अनेके विद्युत्वाहनानि च एकस्मिन् चार्जं क्रियन्ते क्रमबद्धः प्रकारः ।
परन्तु यदा संवाददाता ७ भवनम् आगतः तदा सः अवलोकितवान् यत् यद्यपि विद्युत्वाहनानां चार्जिंग-राशिः अस्ति तथापि तत्र कारपोर्ट् नास्ति, चार्जिंग-सॉकेट्-पङ्क्तिः च वायुमार्गेण उद्घाटिता अस्ति यदा अहं समीपं गतः तदा अहं ज्ञातवान् यत् एते जैकाः पूर्णतया नग्नाः आसन् प्रत्येकस्य जैकस्य उपरि उभयतः च प्लास्टिकस्य वर्षा-प्रूफ-कण्टकाः आसन् ।
समुदायस्य भवनस्य ६ पुरतः चार्जिंग-राशिः अपि कारपोर्ट् नास्ति अत्र चार्जिंग-सॉकेट्-मध्ये पारदर्शी प्लास्टिक-सुरक्षात्मकः खोलः अस्ति, यः प्रायः बन्दः भवति, चार्जिंग्-करणसमये एव उद्घाटितः भविष्यति
संवाददाता लङ्गफाङ्ग-उद्यानस्य ६, ७ च मण्डलेषु अपि गत्वा पश्यति यत् समुदाये चार्जिंग-ढेरस्य अनुपातः तुल्यकालिकरूपेण अधिकः अस्ति, मूलतः प्रत्येकस्य यूनिट्-भवनस्य सम्मुखे, परन्तु कारपोर्ट्-विन्यासः विषमः अस्ति
साक्षात्कारे आकस्मिकं प्रचण्डवृष्टिः अभवत् संवाददाता प्रत्येकस्य यूनिटस्य पुरतः मुक्तहवातः चार्जिंग्-राशिं परीक्षितुं वर्षस्य साहसं कृतवान्, ततः सॉकेट्-स्थानानि तत्सम्बद्धैः कवचैः आच्छादितानि इति कारणतः प्रायः वर्षा नासीत् इति ज्ञातवान् परन्तु अस्मिन् समये बहवः विद्युत्वाहनानि चार्जं कुर्वन्ति स्म, चार्जर-चार्जिंग-केबल् च प्रत्यक्षतया उदघाटितानि आसन्, ते च वर्षाणा सिक्ताः एव आसन्
आकस्मिकवृष्ट्याः कारणात् बहवः निवासिनः न अवगच्छन् यत् तेषां काराः अद्यापि मुक्तवायुः चार्जं कुर्वन्ति इति संवाददाता दीर्घकालं यावत् बहवः मुक्तवायुः चार्जिंग्-राशिः अवलोकितवान्, वर्षातः तेषां रक्षणाय आगच्छन्तः कोऽपि कारस्वामिनः न दृष्टवान् .
"कदाचित् रात्रौ सहसा वर्षा भवति, तस्य निवारणार्थं समयः नास्ति। विद्युत्कारः चार्जरः च उदघाटितः भवति, विद्युत्सम्बद्धः च भवति। किं एतत् भयंकरं भवति वा इति कश्चन निवासी अवदत्, यद्यपि चार्जिंग-राशिः सुसज्जितः अस्ति a rainproof brim. "यतो हि समुदाये चार्जिंग-राशिं स्थापयितुं पर्याप्तं स्थानं वर्तते, अतः मुक्त-वायु-चार्जिंग्-काले दुर्घटनानां परिहाराय अस्य उपरि कारपोर्ट् योजयितुं सर्वोत्तमम्।"
चाओयाङ्ग-मण्डलस्य क्षिङ्गफू-नम्बर-२-ग्रामस्य ३९-भवनस्य वायव्यदिशि अपि मुक्तहवा-चार्जिंग-राशिः अस्ति । अगस्तमासस्य ४ दिनाङ्के भ्रमणकाले अयं चार्जिंग-राशिः समुदायस्य एकमात्रं विद्युत्-वाहन-चार्जिंग-सुविधा अस्ति इति ज्ञातवान् यद्यपि विद्युत्-वाहनानां कृते बन्द-स्वतन्त्र-पार्किङ्ग-स्थले स्थितम् अस्ति समर्पितं कारपोर्ट् अस्ति तथा च पार्किङ्गस्थानकेन परितः रेलिंग्, लोहजालानि च सन्ति, प्रवेशाय निर्गमनाय च द्वारम् आवश्यकम् अस्ति । यद्यपि चार्जिंग-सॉकेट्-मध्ये प्लास्टिक-वृष्टि-कवच-ब्रिम् अपि अस्ति तथापि वर्षा-दिनेषु चार्जिंग्-करणं लीकेज-शॉर्ट-सर्किट्-आदिभयात् असुरक्षितम् इति बहवः निवासी अद्यापि चिन्तिताः सन्ति
तदतिरिक्तं डोङ्गचेङ्गमण्डलस्य झिन्जिङ्गजियायुआन पश्चिममण्डले १० भवनस्य उत्तरदिशि स्थितस्य खुले वायुचार्जिंगस्य ढेरस्य अपि निवासिनः आलोचनां कृतवन्तः। अगस्तमासस्य ५ दिनाङ्के संवाददाता आगत्य ज्ञातवान् यत् चार्जिंग-पिल्-उपयोगस्य दरः अतीव अधिकः अस्ति सायंकाले चार्जिंग्-विद्युत्-वाहनैः परिपूर्णः आसीत् । परन्तु कारपोर्ट् नास्ति इति कारणतः चार्जिंग-राशिः हरितमेखलायाः समीपे एव अस्ति, आवासीयभवनानां च अतीव समीपे अस्ति विनाशकारी भवतु। "यदि परिस्थितयः अनुमन्यन्ते तर्हि शीघ्रमेव कारपोर्ट् निर्मास्यामः इति आशास्महे।"
द्वितीयः प्रश्नः
समुदायः मुक्तहवा-चार्जिंग-ढेरस्य कृते कारपोर्ट्-निर्माणं कर्तुं शक्नोति वा?
किं मुक्तवायुचार्जिंग-राशिं कृते कारपोर्ट्-निर्माणं सम्भवम् ? रिपोर्टरस्य अन्वेषणेन ज्ञातं यत् सामुदायिकस्थानं, निवासिनः मतं, धनं च सर्वे महत्त्वपूर्णाः कारकाः सन्ति ये कारपोर्ट्-स्थापनं प्रभावितं कुर्वन्ति।
लाङ्गफाङ्गयुआन् समुदाये कारपोर्ट्-अभावस्य प्रतिक्रियारूपेण समुदायस्य लिन्हेली-वीथिः अवदत् यत् समुदाये २९ चार्जिंग-पिल्स्-समूहाः सन्ति, येषु १२ कारपोर्ट्-स्थानानि नास्ति यदि नूतनं निर्मातव्यम् अस्ति , तस्य अनुमोदनं जिलाविनियमशाखाया भवितुमर्हति। तदतिरिक्तं नवीनकारपोर्ट् अग्निपलायनस्थानानि वा सार्वजनिकहरिद्रास्थानानि वा कब्जितुं न शक्नुवन्ति, तथा च निवासिनः द्वितीयतृतीयभागस्य सहमत्या एव निर्मितव्याः परन्तु समुदायः सम्प्रति उपर्युक्तशर्ताः न पूरयति तथा च अस्थायीरूपेण चार्जिंगपाइलकारपोर्ट् निर्मातुं असमर्थः अस्ति
समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः अवदन् यत् स्थानीयमार्गाः सम्प्रति कारपोर्ट्-स्थापनस्य प्रचारं कुर्वन्ति, समुदायेन अद्यापि निवासिनः व्यापकरूपेण मतं न याचितम्। एकदा प्रदेशः तस्य स्थापनां कर्तुं सहमतः भवति तदा समुदायः सम्पत्तिप्रबन्धनञ्च निवासिनः मतं पूर्णतया याचयिष्यति तथा च निवासिनः सह विशिष्टविवरणानि चर्चां करिष्यति यथा एतत् स्थापयितुं शक्यते वा, कथं स्थापनीयम् इति।
यथा क्षिंगफू क्रमाङ्क २ ग्रामस्य भवन ३९ तथा झिङ्गजियायुआन पश्चिममण्डलस्य भवन १० इत्यस्य पार्श्वे चार्जिंग ढेराः वर्षा आश्रयस्थानानि योजयितुं शक्नुवन्ति वा इति विषये क्षेत्रे एतदपि उक्तं यत् सार्वजनिकभूमिः समुदायस्य स्वामिनः अस्ति, अतः द्वयोः सहमतिः आवश्यकी अस्ति- तृतीयभागः स्वामिनः अग्रे गन्तुं पूर्वं सम्प्रति क्रियते।
अग्रे साक्षात्कारस्य, कङ्कणस्य च अनन्तरं संवाददाता एतदपि ज्ञातवान् यत् केचन समुदायाः वास्तवतः निवासिनः शिकायतां प्राप्य ढेरस्य चार्जिंगार्थं कारपोर्ट्-स्थापनं कर्तुं विचारयन्ति स्म तथापि केचन निवासी चिन्तिताः आसन् यत् एतेन स्वगृहस्य प्रकाशः वा यातायातः वा प्रभावितः भवितुम् अर्हति इति, विरोधं च प्रकटितवान् केवलं त्यजति यथा अनुवर्तनं कर्तुं शक्नोति वा इति विषये, स्थलस्य स्थितिः अधिकं सर्वेक्षणं कर्तुं आवश्यकं भवति तथा च केषुचित् समुदायेषु, कारपोर्टं स्थापयितुं न शक्यते यतोहि सम्पत्तिकम्पनी स्थापनायाः व्ययस्य विषये विचारं करोति, अथवा यतः सम्पत्तिअधिकारसम्बन्धः जटिलः अस्ति तथा च सम्बन्धितपक्षेभ्यः वित्तपोषणविषयेषु सम्झौतां प्राप्तुं कठिनम् अस्ति।
बीजिंगनगरप्रबन्धनसमित्या २०२२ तमे वर्षे जारीकृतस्य "विद्युत्साइकिलस्य केन्द्रीकृतचार्जिंगसुविधानिर्माणस्य मार्गदर्शिकायाः" अनुसारं चार्जिंगसुविधानिर्माणार्थं सार्वजनिकस्थानानां उपयोगः आवासीयक्षेत्रेषु विद्युत्साइकिलशालानां समर्थनं च निवासिनः आरामं सुविधां च सुधारयितुम् सहायकं भविष्यति उपकरणप्रबन्धनस्य अनुसारं निःशुल्कं योजनानुमोदनप्रक्रियाः पूर्णाः भवितुमर्हन्ति, तथा च "ये कारपोर्ट्-रहिताः सार्वजनिकसूचनाभिः अन्यैः पद्धतिभिः निवासिनः मतं याचयित्वा निर्माणार्थं स्थलानां चयनार्थं सार्वजनिकक्षेत्राणां उपयोगं कर्तुं शक्नुवन्ति
संवाददाता बहुसमुदायानाम्, वीथिनां च साक्षात्कारं कृतवान् प्रासंगिककर्मचारिणः अवदन् यत् नूतनं कारपोर्टं कार्यान्वितुं शक्यते वा इति कुञ्जी अस्ति यत् निवासिनः मतं पूर्वमेव पूर्णतया याच्यते वा इति। यदि केवलं चार्जिंग-पिल्स् स्थापिताः भवन्ति तर्हि कारपोर्ट्-निर्माणार्थं निवासिनः मतैः पूर्वमेव परामर्शः न क्रियते यदा निवासिनः आवश्यकताः प्रबलाः भवन्ति तदा ते केवलं पूर्व-उपचारं कृत्वा पुनः निवासिनः मतं याचयितुम् अर्हन्ति । अतः चार्जिंग-पिल्स्-स्थापनकाले कारपोर्ट्-निर्माणस्य विषये पूर्णतया विचारः करणीयः ।
त्रयः प्रश्नाः
वर्षादिनेषु मुक्तस्थाने चार्जं कर्तुं सुरक्षितं वा ?
यतो हि अनेके समुदायाः अद्यापि विविधकारणात् वर्षाश्रयस्थानानि न स्थापितवन्तः, अतः वर्षादिनेषु शुल्कं ग्रहीतुं सुरक्षितं वा?
अनेकानाम् मुक्तहवा-चार्जिंग-राशिनां पार्श्वे व्यवसायाः "वृष्टिदिनेषु बहिः चार्जिंग् न करणीयम्" इति प्रमुखाणि चिह्नानि स्थापितवन्तः ।
संवाददाता अस्मिन् विषये अनेकेषां व्यापारिणां परामर्शं कृतवान्, प्रासंगिकाः कर्मचारीः सर्वे अवदन् यत् चार्जिंग-राशिषु यदा कारखानात् निर्गत्य राष्ट्रिय-मानकानां अनुपालनं भवति तदा अनुरूपतायाः प्रमाणपत्राणि सन्ति, आवरणस्य डिजाइन-पेटन्ट् अस्ति, अधः जलनिकासी-छिद्राणि सन्ति, तथा च cover of the equipment socket also has a protective function, and इदं विपण्यां स्थापयितुं पूर्वं कठोरं तीव्रं मौसमपरीक्षणं करोति । अतः वर्षा वा हिमस्य वा सम्मुखीभवति अपि चार्जिंग-राशिः न प्रयुक्ते सति सुरक्षा-संकटः नास्ति ।
परन्तु केषुचित् समुदायेषु वर्षाश्रयस्थानानि नास्ति इति कारणतः वर्षा-हिम-वायु-समये चार्ज-करणसमये प्रायः चार्जर्-चार्जिंग-केबल्-इत्येतत् उजागरं भवति, येन महत् सुरक्षा-जोखिमं भवति, अतः मुक्त-वायु-मध्ये चार्ज-करणं न अनुशंसितम्
एकः कर्मचारी अवदत् यत् प्रायः व्यवसायाः केवलं चार्जिंग-ढेरस्य निर्माणस्य दैनिक-रक्षणस्य च उत्तरदायी भवन्ति, वर्षा-आश्रय-स्थापनं च स्थानीयतायाः विशिष्टं दायित्वं भवितुम् अर्हति "समुदायः प्रासंगिकवृष्टिआश्रयसुविधासु सुधारं कर्तुं अपि वयं अनुशंसयामः। वर्षाश्रयं नास्ति चेदपि वर्षादिनेषु चार्जिंग् वर्षाकोटैः आच्छादितव्यम्।
संवाददाता ज्ञातवान् यत् "विद्युत्साइकिलचार्जिंगसुविधासञ्चालनम् प्रबन्धनसेवाविनिर्देशाः", यत् बीजिंगनगरे स्थानीयमानकम् अस्ति, आधिकारिकतया २०२३ तमस्य वर्षस्य जुलैमासस्य प्रथमदिनाङ्के कार्यान्वितम् अस्ति, यस्मिन् स्पष्टतया आवश्यकं यत् "विद्युत्साइकिलपार्किङ्गमध्ये एसीचार्जिंगपाइल्स् न स्थापिताः" इति स्थानेषु वर्षासंरक्षणं भवितुमर्हति विद्युत्साइकिलपार्किङ्गक्षेत्रेषु वर्षारक्षणस्य उपायाः करणीयाः येन स्थानस्य पूर्णः उपयोगः भवति "वृष्टिरोधकसुविधाः पूर्णाः इति पुष्ट्यर्थं नियमितरूपेण विशेषसुरक्षानिरीक्षणं करणीयम्।
संवाददाता टिप्पणी
चार्जिंगसुरक्षां सुनिश्चित्य सहायकसुविधानां पूरकं कुर्वन्तु
चार्जिंगस्य ढेराः सन्ति किन्तु कारपोर्ट् नास्ति फलतः वर्षादिनेषु विद्युत्वाहनानि बहुधा भिज्यन्ते एतेन न केवलं बहु असुविधा भवति, अपितु सुरक्षायाः जोखिमाः अपि भवन्ति।
२०२३ तमस्य वर्षस्य अन्ते यावत् मम देशे द्विचक्रीयविद्युत्वाहनानां संख्या ४२ कोटिः अभवत् इति आँकडानि दर्शयन्ति । विशालसङ्ख्यायाः पृष्ठतः विद्युत्वाहनस्य चार्जिंग् इत्यस्य सुरक्षां कथं सुनिश्चितं कर्तव्यम् इति नगरप्रबन्धकानां सम्मुखे व्यावहारिकः विषयः अस्ति ।
अन्तिमेषु वर्षेषु विविधाः समुदायाः "प्रत्येकावसरस्य लाभं गृहीत्वा" स्वस्य आन्तरिकक्षमतायाः उपयोगं कुर्वन्ति, क्रमेण च अनेके चार्जिंग-राशिः योजितवन्तः, यस्य उद्देश्यं भवने प्रवेशस्य विद्युत्वाहनानां अराजकतां मौलिकरूपेण निवारयितुं भवति एषा सामान्यप्रवृत्तिः, सूक्ष्मरूपेण जनानां सेवां कर्तुं तृणमूलस्य अनुरागं प्रदर्शयति, यत् प्रशंसनीयम् अस्ति ।
यथा यथा निवासिनः बहिः चार्जिंग् इत्यस्य अधिकाधिकं अभ्यस्ताः भवन्ति तथा तथा ते सार्वजनिकचार्जिंग-ढेरस्य सुरक्षायाः सुविधायाः च अधिकानि आवश्यकतानि अनिवार्यतया अग्रे स्थापयिष्यन्ति। कारपोर्टं कथं अधिकं पूर्णं कर्तव्यं, वर्षा-हिम-मौसमेषु चार्जिंग्-सुरक्षां कथं सुनिश्चितं कर्तव्यम् इति अपि सुविधा-परियोजनायाः उन्नयनार्थं अग्रिम-पदानि अभवन्
व्यावहारिकदृष्ट्या चार्जिंग-पिल-स्थापनस्य आरम्भे यद्यपि विविधाः वस्तुनिष्ठाः प्रतिबन्धाः आसन् तथापि केचन समुदायाः तान् स्थापयितुं त्वरितवन्तः, तेषां निवासिनः व्यापकरूपेण मतं प्राप्तुं असफलाः अभवन् assessment, resulting in residents' उपयोगस्य समये एकस्य पश्चात् अन्यस्य विविधाः समस्याः उत्पद्यन्ते। अस्मिन् समये "पाठं निर्मातुं" पुनः गमनम् अनिवार्यतया बहु कष्टस्य आवश्यकता भविष्यति।
परन्तु जीवनस्य सम्पत्तिस्य च सुरक्षायै विद्युत्वाहनानां भवनेषु प्रवेशः कठोररूपेण निषिद्धः भवितुमर्हति, निवासिनः च प्रबलाः चार्जिंग्-आवश्यकताः सन्ति, अतः बहिः चार्जिंग्-क्षेत्रे अन्तरालाः, दोषाः च पूरणीयाः एतदर्थं स्थानीयं सामुदायिकं च सम्पत्तिप्रबन्धनं विचाराणां विषये विचारान्विमर्शं कर्तुं, निवासिनः सह चर्चां कर्तुं, सार्वजनिकचार्जिंगसुविधानां निर्माणं सुधारं च धैर्यपूर्वकं दृढतया च प्रवर्तयितुं आवश्यकम्।
तत्सह, एतत् तेषां समुदायानाम् अपि स्मारकरूपेण कार्यं करोति ये पूर्वमेव स्वगृहकार्यं कर्तुं चार्जिंग-ढेरं स्थापयितुं विचारयन्ति तथा च प्रारम्भिकपदे यथासम्भवं सम्यक् भवितुं प्रयतन्ते बहिः चार्जिंगस्य जोखिमान् न्यूनीकर्तुं कारपोर्ट् इत्यादीनां सुविधानां विषये अपि पूर्णतया विचारः करणीयः यत् केवलं न्यूनतमं न्यूनीकरणेन एव वयं कठोरतापूर्वकं उत्तरदायीभावेन निवासिनः सम्मुखीभवितुं शक्नुमः। अवश्यं, विषयाणां श्रृङ्खला सर्वेषां पक्षानाम् हितेन सह निकटतया सम्बद्धा अस्ति, सर्वेषां समाधानार्थं निवासिनः, प्रदेशाः, प्रासंगिकप्रबन्धनविभागाः च समन्वितप्रयत्नाः, परामर्शः च आवश्यकाः सन्ति
शुल्कीकरणसमर्थनसुविधानां पूरकत्वं "लघुविषयः" इव प्रतीयते, परन्तु वस्तुतः एषा "बृहत् परियोजना" अस्ति या जनमतस्य अनुपालनं करोति, जनानां भावनानां प्रतिक्रियां ददाति, जनानां चिन्तानां सम्बोधनं च करोति केवलं सावधानतां स्वीकृत्य एकं पदं अग्रे कृत्वा, स्थानीयस्थित्यानुसारं वैज्ञानिकरूपेण योजनां कृत्वा, सुविधां सुरक्षां च गृहीत्वा वयं संयुक्तरूपेण विद्युत्वाहनानां चार्जिंगवेदनाबिन्दून् समाधानं कर्तुं शक्नुमः।
प्रतिवेदन/प्रतिक्रिया