2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आगामिदिनत्रयेषु (अगस्तस्य १२ तः १४ पर्यन्तं) बीजिंग-नगरे मुख्यतया मेघयुक्तं वा मेघयुक्तं वा भविष्यति, विकीर्णं गरज-वृष्टिः वा वर्षा वा भविष्यति, सर्वोच्चतापमानं च ३० डिग्री सेल्सियस-अधिकं भविष्यति अद्यत्वे बीजिंग-नगरे उत्तरवायुः प्रबलः अस्ति, यत्र ६ स्तरं यावत् व्याप्तिः भवति
कालः बीजिंग-नगरस्य अधिकांशः भागः सूर्य्यः आसीत्, परन्तु टोङ्गझौ, डाक्सिङ्ग्, हुआइरो इत्यादिषु स्थानेषु केचन क्षेत्राणि वर्षाणां कारणेन बाधितानि आसन्, अधिकतमं तापमानं प्रायः ३२ डिग्री सेल्सियसम् आसीत्, तत्र उष्णता अनुभूयते स्म
अद्य प्रातः बीजिंग-नगरस्य आकाशं सुन्दरं दृश्यते । (फोटो/वांग जिओ, चीन मौसम संजाल)
बीजिंग-मौसम-वेधशालायाः भविष्यवाणी अस्ति यत् दिवा मेघयुक्तः, मेघयुक्तः वा वर्षा वा, उत्तरवायुस्तरः ३ वा ४, ६ स्तरस्य परितः व्याघ्रः, रात्रौ अधिकतमं तापमानं ३१°C च भविष्यति अधिकांशक्षेत्रेषु वर्षा भवति, उत्तरवायुस्तरः २ वा ३, न्यूनतमं तापमानं २३°C भवति ।
श्वः आगामिदिनद्वये च बीजिंग-नगरे मुख्यतया मेघयुक्तं वा मेघयुक्तं वा भविष्यति, यत्र विकीर्णं वज्रपातं वा वर्षा वा भविष्यति प्रातः सायं च ।
मौसमविभागेन स्मरणं कृतं यत् आगामिषु दिनेषु बीजिंगनगरे शीतवज्रपाताः वा वर्षा वा बहुधा भविष्यति वर्षाद् इति ।
(स्रोतः : चीन मौसमसंजालम्)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।