समाचारं

नवीन ऊर्जावाहनविक्रयः प्रथमवारं ईंधनवाहनानि अतिक्रान्तवान्, किं घरेलुवाहनविपण्यं विभक्तिबिन्दुं पारितवान्?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के १७:०० वादने चीनवाहनविक्रेतृसङ्घस्य यात्रीकारविपणनसूचनासंयुक्तशाखा २०२४ तमस्य वर्षस्य जुलैमासे राष्ट्रिययात्रीकारबाजारस्य विश्लेषणं प्रकाशितवती ।आँकडानां अनुसारम् अस्मिन् वर्षे जुलैमासे राष्ट्रिययात्रीकारबाजारस्य खुदराविक्रयः आसीत् १.७२ मिलियन यूनिट् ।
तेषु पारम्परिक-इन्धनवाहनानां खुदराविक्रयः ८४०,००० यूनिट्, वर्षे वर्षे २६% न्यूनता, मासे मासे ७% न्यूनता च अभवत् ८७८,००० नवीन ऊर्जावाहनानि, वर्षे वर्षे ३६.९% वृद्धिः, मासे मासे २.८% वृद्धिः च अभवन् । नवीन ऊर्जावाहनानां घरेलुखुदराप्रवेशस्य दरः ५१.१% यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १५ प्रतिशताङ्कस्य वृद्धिः अभवत् ।
उपर्युक्तानि आँकडानि दर्शयन्ति यत् अद्यतनस्य वाहनविपण्ये अधिकांशग्राहकानाम् कृते नूतनाः ऊर्जावाहनानि प्रथमपरिचयः अभवन् । अतः नूतन ऊर्जावाहनानां घरेलुविपण्यविक्रयः एकशताब्दं यावत् विकसितानां पारम्परिकइन्धनवाहनानां विक्रयात् किमर्थं अतिक्रमति?
"अदृश्यहस्तः" ।
नवीन ऊर्जावाहनानां विक्रयः पारम्परिक-इन्धन-वाहनानां अतिक्रमणं कर्तुं शक्नोति इति मुख्यं मौलिकं च कारणं यत् विपण्य-मान्यता पर्याप्तं उच्चा अस्ति ।
प्रौद्योगिक्याः द्रुतगतिना पुनरावर्तनीयं उन्नयनं नूतनानां ऊर्जावाहनानां कृते विपण्यां प्रतिस्पर्धां कर्तुं अनिवार्यं विजयः अस्ति ।
विद्युत्मोटरड्राइवस्य प्राकृतिकलाभानां कारणात् नूतनानां ऊर्जावाहनानां त्वरणं प्रमुखकारकम्पनीनां कृते चिरकालात् अनिवार्यमार्गः अभवत् २०,००० तः ३०,००० आरएमबीपर्यन्तं मूल्यं विद्यमानानाम् नूतनानां ऊर्जामाडलानाम् कृते ० तः ० तः १०० मील प्रतिघण्टापर्यन्तं द्रुततमं त्वरणं मूलतः ५ सेकेण्ड् मध्ये भवितुम् अर्हति । यदि मूल्यं एकलक्षयुआन्-परिधिं यावत् पतति चेदपि विभिन्नानां नूतनानां ऊर्जा-माडलानाम् त्वरण-परिणामाः मूलतः १० सेकेण्ड्-अन्तरे एव भवन्ति । ३००,००० युआन् इत्यस्मात् न्यूनं मूल्यं भवति Xiaomi SU7 इत्यस्य गतिः २.७८ सेकेण्ड् मध्ये ० तः १०० कि.मी.
अस्य देशीयलाभस्य त्वरणस्य अतिरिक्तं दशकद्वयस्य प्रौद्योगिकीसञ्चयः, नूतनानां ऊर्जावाहनानां पुनरावर्तनीयविकासः च नूतनं ऊर्ध्वतां प्राप्तवान् घरेलुनवीनऊर्जावाहनेषु प्रत्येकस्य गृहस्य स्वकीयं "अद्वितीयकौशलं" भवति ।
भवेत् तत् BYD इत्यस्य सुपर हाइब्रिड् DM-i, यत् पञ्चमपीढीं प्रति अद्यतनं कृतम् अस्ति, अथवा Geely इत्यस्य विशालं आर्किटेक्चर, Thor हाइब्रिड्, अथवा आदर्शविलासिता स्मार्ट कॉकपिट्, NIO इत्यस्य बैटरी स्वैपः, तथा च Hongmeng Zhixing श्रृङ्खलायाः स्वायत्तं वाहनचालनम् इदं प्रतिनिधियति युद्धक्षेत्रे प्रतिस्पर्धां कर्तुं प्रमुखानां नवीन ऊर्जावाहननिर्मातृणां निश्चयः, प्रत्येकस्य च स्वकीयाः मूलग्राहकसमूहाः समर्थकाः च सन्ति ।
नवीन ऊर्जावाहनक्षेत्रस्य विभाजनं कारस्य उपयोगे उपभोक्तृणां वेदनाबिन्दून् अधिकसटीकरूपेण पहिचानं करोति, येन कारस्वामिभ्यः अधिकव्यक्तिगतकारस्य अनुभवः प्राप्यते यदि भवान् परमव्यय-प्रभावशीलतां अनुसरणं कर्तुम् इच्छति तर्हि BYD सर्वोत्तमः विकल्पः भवितुम् अर्हति । यदि भवान् विलासिताम् बुद्धिः च इच्छति यत् भवतः परिवारस्य आवश्यकतां पूरयितुं शक्नोति तर्हि भवान् आदर्शं वेन्जी च अपि पश्यति। यदि भवान् अधिकप्रौद्योगिकीम् ऊर्जाबचनां च अनुसरणं कर्तुम् इच्छति परन्तु एकं निश्चितं वाहनचालनस्य अनुभवं प्राप्तुम् इच्छति तर्हि भवतु Geely तथा Ji Krypton अपि उत्तमाः विकल्पाः सन्ति...
प्रौद्योगिक्याः अतिरिक्तं नूतनानां ऊर्जावाहनानां पारम्परिक-इन्धनवाहनानां अपेक्षया अधिकानि आरामदायकानि विन्यासानि अपि सन्ति । यदा बहवः पारम्परिकाः इन्धनवाहनानि अद्यापि विकल्परूपेण यांत्रिकयन्त्राणां, पारम्परिकविधानानां, एसीसी अनुकूलक्रूजस्य अपि उपयोगं कुर्वन्ति, तदा घरेलुनवीनशक्तिवाहनानि पूर्वमेव उड्डीयन्ते "१००,०००-स्तरीय" नवीन ऊर्जा-माडलयोः मध्ये L2.5-स्तरीय-स्वायत्त-वाहनचालनं दीर्घकालं यावत् मानक-उपकरणं भवति, तथा च ८१५५ चिप्-कार-अन्तर्गत-प्रणाली, स्वर-सहायकाः, अनुकूल-हेडलाइट्-इत्यादीनि च अधिकानि सन्ति एकदा केवलं ५,००,००० युआन्-अधिकमूल्यानां ईंधन-सञ्चालित-माडल-मध्ये एव उपलब्धं वायु-निलम्बनम् अपि अधुना नूतन-ऊर्जा-निर्मातृभिः २,००,००० युआन्-मूल्येन मॉडल्-मध्ये स्थानान्तरितम् अस्ति
प्रौद्योगिकी अस्ति, विन्यासाः सन्ति, आरामः च अस्ति तदतिरिक्तं नूतन ऊर्जायानस्य अन्यत् किम् अस्ति। उत्तरम् अर्थशास्त्रम् अस्ति।
शुद्धविद्युत् वा संकरवाहनानां वा पारम्परिक-इन्धन-वाहनानां अपेक्षया नूतन-ऊर्जा-वाहनानां चालन-अर्थव्यवस्था अधिका भवति । अन्तिमेषु वर्षेषु बाह्यस्थितौ जटिलपरिवर्तनेन अन्तर्राष्ट्रीयतैलमूल्यानां उतार-चढावः निरन्तरं भवति, विद्युत्मूल्यानि तु तुल्यकालिकरूपेण स्थिराः एव सन्ति ग्रीष्मर्तौ वर्तमानस्य शिखरविद्युत्-उपभोगकालस्य आधारेण सार्वजनिकचार्जिंग-ढेरेषु द्रुतचार्जिंगस्य मूल्यं मूलतः १.४ युआन् तः ३ युआन्/किलोवाटघण्टापर्यन्तं भवति, यदा तु मन्दचार्जिंगस्य मूल्यं सामान्यतया १ युआन्/किलोवाटघण्टातः न्यूनं भवति गृहे चार्जिंग्-पिल्स् अपि सस्ताः सन्ति । तथा च यतः नूतनाः ऊर्जायानानि सामान्यतया हीट् पम्पवातानुकूलकैः सुसज्जिताः भवन्ति, ते उष्णग्रीष्मकाले यथा इच्छन्ति तथा वातानुकूलकं चालू कर्तुं शक्नुवन्ति, ऊर्जायाः उपभोगस्य चिन्ता न कुर्वन्ति
वस्तुतः चीनदेशे नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च निरन्तरं विस्तारं प्राप्नोति, एतावत् यत् ईंधनवाहनानां अतिक्रमणं न केवलं दशकद्वयाधिकस्य विकासस्य सञ्चयस्य च अनिवार्यं परिणामं भवति, अपितु "द्विगुणं" प्राप्तुं महत्त्वपूर्णं साधनम् अपि अस्ति कार्बन" लक्ष्यम् ।
संयुक्तराष्ट्रसङ्घस्य पर्यावरणकार्यक्रमेण (UNEP) जारीकृतस्य प्रतिवेदनस्य अनुसारं वाहनानां निष्कासन उत्सर्जनं नगरीयवायुप्रदूषणस्य मुख्यस्रोतेषु अन्यतमम् अस्ति, तथा च नूतनानां ऊर्जावाहनानां प्रचारेन निष्कासन उत्सर्जनस्य महत्त्वपूर्णं न्यूनीकरणं, वायुगुणवत्ता च सुधारः, सुधारः च प्रवर्तयितुं शक्यते नगरीयपारिस्थितिकीपर्यावरणस्य।
चीनस्य नवीन ऊर्जावाहन-उद्योगस्य उल्लासपूर्णः विकासः, उपभोक्तृणां नूतन-ऊर्जा-वाहनानां मान्यता च पर्यावरण-संरक्षणस्य, स्थायि-विकासस्य च उत्तरदायित्वस्य उत्तरदायित्वस्य च कारणम् अस्ति
"दृश्यहस्तः" ।
घरेलु-नवीन-ऊर्जा-वाहन-विक्रयः पारम्परिक-इन्धन-वाहनानां अतिक्रमणस्य कारणं राष्ट्रिय-नीतीनां समर्थनात् मार्गदर्शनात् च अविभाज्यम् अस्ति ।
१९९२ तमे वर्षे एव किआन् ज़ुसेन् इत्यनेन सुझावः दत्तः यत् देशः विद्युत्वाहनानां शोधं निर्माणं च करोतु, २००९ तमे वर्षे विद्युत्वाहनानि "८६३ योजनायां" समाविष्टानि, "वाहनउद्योगसमायोजनं पुनर्जीवनयोजना च" विमोचिता; स्पष्टतया प्रस्तावितं नवीनं ऊर्जावाहनउद्योगस्य विकासलक्ष्यैः २०१४ तमे वर्षे राज्यपरिषदः सामान्यकार्यालयेन "नवीन ऊर्जावाहनानां प्रवर्धनं अनुप्रयोगं च त्वरयितुं मार्गदर्शकमतानि" जारीकृतानि; २०२० तमे वर्षे राज्यपरिषदः सामान्यकार्यालयेन "नवीन ऊर्जावाहनउद्योगविकासयोजना (२०२१- २०३५)》" जारीकृता ।
अस्मिन् वर्षे जुलैमासस्य २५ दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च दृष्ट्या बृहत्-परिमाणस्य उपकरणानां नवीकरणस्य, व्यापारस्य च समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" इति विषये सूचना जारीकृता पात्रवाहनानां कृते अनुदानस्य मानकानि न्यूनीकृतानि भविष्यन्ति यत् पूर्वं नूतन ऊर्जायात्रीकारक्रयणार्थं १०,००० युआन् तथा ईंधनयात्रीकारक्रयणार्थं ७,००० युआन् अनुदानं क्रमशः २०,००० युआन् तथा १५,००० युआन् यावत् वर्धितम् अस्ति, एन द्विगुणाधिकस्य वृद्धिः। पुरातनस्य स्थाने नूतनस्य नूतननीतेः कार्यान्वयनेन समाजस्य सर्वेभ्यः पक्षेभ्यः व्यापकं ध्यानं आकृष्टम् अस्ति ।
तदतिरिक्तं "ग्राम्यक्षेत्रं गच्छन्ति काराः" "नवीन ऊर्जावाहनक्रयणकरसहायतानीतिः" इत्यादीनां वास्तविकधननिवेशः अपि उपभोक्तृणां कृते नूतनानां ऊर्जावाहनानां चयनस्य मुख्यकारकाः सन्ति उपभोक्तुः दृष्ट्या प्रायः १८०,००० युआन् मूल्यस्य ईंधन-सञ्चालित-वाहनस्य क्रयणार्थं आवश्यकः क्रयकरः समग्रतया १६,००० युआन्-अधिकः अस्ति । १८०,००० युआन् इत्यस्य समानमूल्येन नूतनं ऊर्जावाहनं क्रीत्वा अयं करः समाप्तः भविष्यति तथा च कारक्रयणस्य दृष्ट्या प्रायः १०% रक्षितः भविष्यति ।
उपभोक्तृणां धनस्य वास्तविकरूपेण रक्षणं कुर्वन्ति अनुदानं क्रयकरमुक्तिः इत्यादीनां नीतीनां अतिरिक्तं अन्याः नीतयः अपि सन्ति ये उपभोक्तृविकल्पान् प्रभावितयन्ति
चीनदेशस्य प्रथमद्वितीयस्तरीयनगरेषु यथा यथा कारानाम् संख्या वर्धते तथा तथा नगरीययातायातस्य दबावः वर्धते, तथा च यातायातनियन्त्रणविभागः "नीलप्लेट"प्रतिबन्धेषु अधिकाधिकं कठोरः अभवत् तथा च बीजिंगस्य सन्दर्भे शाङ्घाई, यदि भवान् पारम्परिकं इन्धनकारं क्रेतुं इच्छति तर्हि कारस्य कृते भवन्तः वर्षत्रयपूर्वं लॉटरी-सज्जतां आरभुं शक्नुवन्ति, परन्तु नूतन-ऊर्जा-वाहनं क्रेतुं भवतः एषा चिन्ता न भविष्यति
अपि च, अनेकेषु बृहत्-मध्यम-आकार-नगरेषु यातायात-प्रतिबन्ध-नीतयः कार्यान्विताः सन्ति, यस्य प्रभावः पारम्परिक-इन्धन-वाहनेषु अधिकः भवति तथापि, नूतनाः ऊर्जा-वाहनानि सामान्यतया यातायात-प्रतिबन्धेषु न समाविष्टानि, येन उपभोक्तृणां दैनन्दिन-उपयोगः अधिकतया सुलभः भवितुम् अर्हति also the reason why many large and medium-sized cities consume पाठकानां कृते सर्वाधिकं महत्त्वपूर्णं वस्तु।
"भविष्यम् अत्रैव अस्ति"।
वर्षस्य प्रथमार्धे "इन्धनात् न्यूनविद्युत्-अनुपातात्" आरभ्य नूतन-ऊर्जा-वाहनानां ईंधन-वाहनानां च मध्ये युद्धं भयंकर-पदे प्रविष्टम् अस्ति, ए.आइ भविष्ये प्रमुखाः वाहननिर्मातारः प्रौद्योगिक्याः मूल्यस्य च दृष्ट्या अधिकं प्रतिस्पर्धां करिष्यन्ति स्पर्धा अधिका तीव्रा भविष्यति। बैडु इत्यस्य स्वचालितकारस्य "कैरोट् रन" इत्यस्य व्यावसायिकप्रयोगेन अपि जनसामान्यं नूतन ऊर्जावाहनानां विकासस्य नूतनतरं व्यापकं च अवगमनं प्राप्तम्।
दत्तांशदृष्ट्या एतत् ज्ञातुं न कठिनं यत् वर्धमानाः स्थिराः च विक्रयाः येषां सन्ति ते सर्वे कारकम्पनयः मूलतः निर्मातारः सन्ति ये नूतन ऊर्जावाहनानां विकासे अधिकं ध्यानं ददति भवेत् तत् BYD, यः ईंधनवाहनानि परित्यज्य नूतन ऊर्जावाहनेषु सर्वान् गतः, अथवा Geely and Chery, ये क्रमेण नूतन ऊर्जावाहनेषु स्वस्य ध्यानं स्थापयन्ति, अथवा नूतनकारनिर्माणबलानाम् अग्रणी Li Auto, तेषां सफलता नूतन ऊर्जाप्रतिमानात् स्पष्टतया अविभाज्यम् अस्ति।
यथा यथा नूतन ऊर्जावाहनविपण्यस्य विस्तारः भवति तथा तथा सम्बद्धानां औद्योगिकशृङ्खलानां अपि पुनः आकारः भविष्यति। भविष्ये कारकम्पनयः नूतन ऊर्जावाहनक्षेत्रं प्रति स्वस्य झुकावस्य त्वरिततां करिष्यन्ति तथा च प्रौद्योगिकीसंशोधनविकासयोः विपण्यप्रवर्धनयोः च अधिकसम्पदां निवेशं करिष्यन्ति। पारम्परिक-इन्धन-वाहनानां विपण्य-भागः निरन्तरं संकुचितः भविष्यति, अन्ते च तस्य स्थाने पूर्णतया नूतन-ऊर्जा-वाहनानि भवितुं शक्नुवन्ति । बैटरीनिर्माणं, चार्जिंग् आधारभूतसंरचना इत्यादीनि क्षेत्राणि विकासाय अधिकं स्थानं प्राप्नुयुः, यदा तु पारम्परिक-इन्धनवाहनैः सह सम्बद्धा उद्योगशृङ्खला परिवर्तनस्य अथवा क्षयस्य दबावस्य सामनां कर्तुं शक्नोति
समग्रदृष्ट्या नूतन ऊर्जावाहनानां खुदराविक्रयः प्रथमवारं पारम्परिकइन्धनवाहनानां अपेक्षया अतिक्रान्तवान्, यत् चीनदेशे प्रफुल्लितस्य नवीनऊर्जावाहनउद्योगस्य कृते एकः महत्त्वपूर्णः कार्यक्रमः अस्ति एतत् कदापि "उत्परिवर्तनम्" "व्यक्तिगतप्रकरणम्" वा न भविष्यति । अस्य अर्थः भवेत् यत् मम देशस्य वाहनविक्रयविपण्यम् अन्ततः ऐतिहासिकं मोक्षबिन्दुं व्यतीतवान्, नूतनानां ऊर्जावाहनानां भविष्यं च आगतं।
(लोकप्रिय समाचारपत्रकारः सु युएपेङ्गः)
प्रतिवेदन/प्रतिक्रिया