समाचारं

आटो मार्केट् इत्यनेन ऑफ-सीजन इत्यत्र प्रवेशः कृतः अस्ति यत् जुलैमासे उत्पादनस्य विक्रयस्य च गतिः मन्दतां प्राप्तवती अस्ति : २०२४ तमे वर्षे वाहन-उद्योगस्य वर्षे वर्षे वृद्धि-दबावः अद्यापि महत् भविष्यति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता यिन लिमेई, टोङ्ग हैहुआ च बीजिंगतः समाचारं दत्तवन्तौ

"उत्पादनस्य विक्रयस्य च आँकडानां आधारेण न्याय्यं चेत्, जुलैमासे वाहन-उद्योगस्य समग्रं प्रदर्शनं विशेषतया उत्तमं नासीत्, वर्षे वर्षे मासे च निश्चितरूपेण न्यूनता अभवत् । वर्षस्य उत्पादनस्य विक्रयस्य च न्यूनतायाः कारणम् जुलाईमासः न केवलं उपभोक्तृविश्वासस्य अभावः आसीत्, अपितु अस्मिन् वर्षे जलप्रलयः भूवैज्ञानिकविपदाः च अधिकाः सन्ति, येन वाहन-उद्योगस्य विक्रयः अपि प्रभावितः भवति” इति ।

अगस्तमासस्य ९ दिनाङ्के चीन-देशस्य वाहननिर्मातृसङ्घस्य (अतः परं "चाइना-वाहननिर्मातृसङ्घः" इति उच्यते) सूचनासम्मेलनं कृतवान् । चीनवाहनसङ्घस्य उपमहासचिवः चेन् शिहुआ इत्यनेन पत्रकारसम्मेलने उपर्युक्तं वक्तव्यं दत्तम्। तदतिरिक्तं सः मन्यते यत् जुलैमासे वाहनविपणनं पारम्परिकं अऋतुकाले प्रविष्टम् अस्ति, केचन निर्मातारः उच्चतापमानस्य अवकाशं गृहीतवन्तः उत्पादनस्य विक्रयस्य च गतिः मन्दतां प्राप्तवती, यत् समग्रविपण्यस्य कारणेषु अन्यतमम् अस्ति प्रदर्शनं तुल्यकालिकरूपेण समतलं भवति।

"चीन बिजनेस न्यूज" इति संवाददातारः चीन-आटोमोबाइल-सङ्घतः ज्ञातवन्तः यत् जुलै-मासे मम देशस्य वाहन-उत्पादनं विक्रयं च क्रमशः २२.८६ मिलियन-यूनिट्-२.२६२ मिलियन-यूनिट्-इत्येतत् सम्पन्नम्, मासे मासे क्रमशः ८.८%, ११.४% च न्यूनता, एकवर्षं च -वर्षे क्रमशः ४.८% तथा ५.२% न्यूनता।

जनवरीतः जुलैमासपर्यन्तं मम देशस्य वाहनस्य उत्पादनं विक्रयणं च क्रमशः १६.१७९ मिलियन यूनिट्, १६.३१ मिलियन यूनिट् च सम्पन्नम्, यत् वर्षे वर्षे क्रमशः ३.४% तथा ४.४% वृद्धिः अभवत् उत्पादनस्य विक्रयस्य च वृद्धिः १.५ प्रतिशताङ्कैः १.७ च संकुचिता जनवरीतः जूनपर्यन्तं क्रमशः प्रतिशताङ्काः भवन्ति ।

नवीन ऊर्जावाहनानि अस्य विपण्यस्य मुख्यधारा अभवन्

"वयं पश्यामः यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं वाहन-उद्योगस्य विक्रय-मात्रायां वर्षे वर्षे ४.४% वृद्धिः भविष्यति, यत् वर्षस्य आरम्भे अपेक्षितस्य वर्षे वर्षे वृद्धि-आँकडानां अपेक्षया अधिकम् अस्ति । यदा... वर्षस्य आरम्भे वयं अपेक्षां कृतवन्तः यत् अस्मिन् वर्षे वाहन-उद्योगस्य विक्रय-मात्रायां वर्षे वर्षे ३% वृद्धिः भविष्यति अस्मिन् वर्षे त्यक्तवान्, तथा च वर्षे वर्षे वर्धयितुं वाहन-उद्योगे दबावः अद्यापि महत् अस्ति” इति चेन् शिहुआ पत्रकारैः उक्तवान् ।

कारनिर्यातः आन्तरिकविपण्यापेक्षया उत्तमं प्रदर्शनं कृतवान् । संवाददाता अवदत् यत् २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु घरेलुकारविक्रयः १३.०४८ मिलियनं यूनिट् अभवत्, यत् वर्षे वर्षे ०.३% न्यूनता अभवत्, चीनस्य कारनिर्यातः ३.२६२ मिलियन यूनिट् आसीत्, वर्षे वर्षे २८.८% वृद्धिः । जुलैमासे वाहनानां घरेलुविक्रयः १७९३ मिलियनं यूनिट् आसीत्, पूर्वमासस्य अपेक्षया १३.३% न्यूनता, गतवर्षस्य समानकालस्य अपेक्षया १०.१% न्यूनता च अस्मिन् एव काले वाहनानां निर्यातस्य मात्रा ४६९,००० यूनिट् अभवत्, यत् न्यूनता अभवत् पूर्वमासात् ३.२%, गतवर्षस्य समानकालात् १९.६% वृद्धिः च अभवत् ।

घरेलुविपण्यस्य दृष्ट्या जुलैमासे यात्रीकारानाम्, वाणिज्यिकवाहनानां च विक्रयः वर्षे वर्षे न्यूनः अभवत् ।

तेषु जुलैमासे वाणिज्यिकवाहनानां घरेलुविक्रयः १९८,००० यूनिट्, मासमासे २२.५% न्यूनता, वर्षे वर्षे १०.३% न्यूनता च अभवत्

यात्रीकारस्य दृष्ट्या जुलैमासे यात्रीकारानाम् आन्तरिकविक्रयः १५.९५ मिलियन यूनिट्, मासे मासे १२% न्यूनता, वर्षे वर्षे १०.१% न्यूनता च अभवत् यात्रीकारविपण्ये तीव्रक्षयस्य प्रत्यक्षकारणं ईंधनवाहनानि अभवन् । तस्मिन् मासे पारम्परिक-इन्धन-यात्रीवाहनानां घरेलुविक्रयः ७४२,००० यूनिट् आसीत्, गतवर्षस्य समानकालस्य अपेक्षया ३८३,००० यूनिट् न्यूनः, मासे मासे १६.९% न्यूनता, वर्षे वर्षे ३४.१% न्यूनता च अभवत्

एकः अधः गच्छति अपरः ऊर्ध्वं गच्छति। जुलैमासे नूतन ऊर्जायात्रीवाहनानां घरेलुविक्रयः ८५३,००० यूनिट् आसीत्, यत्र ५३.५% प्रवेशदरः आसीत्, प्रथमवारं ईंधनवाहनानां विपण्यभागं अतिक्रान्तवान् अस्य अर्थः अस्ति यत् यात्रीकारानाम् अन्तविक्रये नूतनाः ऊर्जायानानि विपण्यस्य मुख्यधारा अभवन् ।

संवाददाता अवलोकितवान् यत् जनवरीतः जुलैमासपर्यन्तं सर्वेषु स्तरेषु पारम्परिक-इन्धन-यात्रीकारानाम् विपण्यविक्रये भिन्न-भिन्न-प्रमाणेन न्यूनता दृश्यते पारम्परिक-इन्धन-यात्रीकारानाम् वर्तमानविक्रयः अद्यापि मुख्यतया ए-वर्गस्य मॉडल् (कॉम्पैक्ट् मॉडल्) इत्यत्र केन्द्रितः अस्ति, उत्तरस्य सञ्चितविक्रयः ४.६२४ मिलियन यूनिट् यावत् भवति, यत् वर्षे वर्षे ९.५% न्यूनता अस्ति

अस्मिन् एव काले नूतनानां ऊर्जायात्रीवाहनानां वर्तमानविक्रयः मुख्यतया ए-वर्गस्य मॉडल्-बी-वर्गस्य मॉडल्-मध्ये केन्द्रितः अस्ति, यत्र क्रमशः 1.853 मिलियनं 1.83 मिलियनं च वाहनानां विक्रयणं भवति, यत् वर्षे वर्षे 8.7%, 61.3 च वर्धते % क्रमशः ।

द्रष्टुं शक्यते यत् यात्रीकारविपण्ये नूतनाः ऊर्जायानानि न केवलं ए-वर्गस्य कारविपण्ये पारम्परिक-इन्धन-यात्रीकारानाम् विपण्यभागं गृह्णन्ति, अपितु बी-वर्गस्य कार-मध्ये पारम्परिक-इन्धन-यात्रीकारानाम् कृते अपि अधिकं खतरान् जनयन्ति विपणि।

मूल्यपरिधिस्य दृष्ट्या २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं पारम्परिक-इन्धन-यात्रीवाहनानां विक्रयः अद्यापि मुख्यतया १,००,००० तः १५०,००० युआन्-पर्यन्तं मूल्यपरिधिषु केन्द्रितः आसीत्, यत्र सञ्चितविक्रयः २.८१६ मिलियन-यूनिट्-पर्यन्तं भवति स्म, यत् वर्षे वर्षे न्यूनता अभवत् ८.८% । संवाददाता अवलोकितवान् यत् १५०,०००-२००,००० युआन् तथा ४००,०००-५००,००० युआन् मूल्यपरिधिषु विक्रयणस्य सकारात्मकवृद्धेः अतिरिक्तं अन्यमूल्यपरिधिषु पारम्परिकईंधनयात्रीकारानाम् विक्रयणं सर्वेषु वर्षे वर्षे न्यूनतां अनुभवति।

अस्मिन् एव काले नूतन ऊर्जायात्रीवाहनानां विक्रयः मुख्यतया १५०,०००-२००,००० युआन् मूल्यपरिधिषु केन्द्रितः आसीत्, यत्र कुलम् १५.५४ मिलियन यूनिट् विक्रीतम्, यत् वर्षे वर्षे १३.८% वृद्धिः अभवत् ८०,००० युआन् इत्यस्मात् न्यूनतया ४००,००० तः ५,००,००० युआन् यावत् मूल्यपरिधिषु विक्रयस्य न्यूनतां विहाय अन्येषु मूल्यपरिधिषु नूतन ऊर्जायात्रीवाहनानां विक्रये सकारात्मकवृद्धिः अभवत्

समग्रतया नूतनाः ऊर्जायानानि अद्यापि पारम्परिकइन्धनवाहनानां अपेक्षया उत्तमं वृद्धिगतिं धारयन्ति ।

जुलैमासे नूतनानां ऊर्जावाहनानां उत्पादनं विक्रयं च क्रमशः ९८४,०००, ९९१,००० च आसीत्, यत् वर्षे वर्षे क्रमशः २२.३%, २७% च वृद्धिः अभवत् जनवरीतः जुलैमासपर्यन्तं नूतनानां ऊर्जावाहनानां सञ्चितं उत्पादनं विक्रयं च क्रमशः ५.९१४ मिलियनं ५.९३४ मिलियनं च अभवत्, यत् वर्षे वर्षे क्रमशः २८.८%, ३१.१% च वृद्धिः अभवत् नवीनवाहनानां विक्रयः।

प्लग्-इन्-संकर-माडलाः विपण्यां लोकप्रियाः एव सन्ति । जुलैमासे ५५१,००० शुद्धविद्युत्माडलाः विक्रीताः, वर्षे वर्षे केवलं २.६% वृद्धिः अभवत्, ४३८,००० प्लग-इन् संकरमाडलाः विक्रीताः, वर्षे वर्षे ८०.७% वृद्धिः अभवत् जनवरीतः जुलैमासपर्यन्तं शुद्धविद्युत्माडलस्य विक्रयमात्रा ३.५७ मिलियनं यूनिट् आसीत्, प्लग-इन् हाइब्रिड् मॉडल् इत्यस्य विक्रयमात्रायां वर्षे वर्षे १०.१% वृद्धिः अभवत्; ८४.५% ।

"अस्मिन् वर्षे नूतन ऊर्जावाहनविपण्यस्य मुख्यवृद्धिचालकः प्लग-इन्-संकर-वाहनात् आगच्छति। एतादृशं वाहनं पेट्रोलेन वा विद्युत्-द्वारा वा चालयितुं शक्यते, तस्य अनेकाः उपयोग-परिदृश्याः सन्ति। वर्तमानकाले बहवः कम्पनयः प्लग-इन्-संकर-वाहनानि प्रारब्धवन्तः, यत्र extended-range vehicle models, and now the market विपण्यां प्लग-इन्-संकर-माडलस्य तुल्यकालिकरूपेण बृहत् आपूर्तिः अस्ति, मूल्यानि अपि किञ्चित्पर्यन्तं न्यूनीकृतानि, येन ते अधिकं व्यय-प्रभाविणः भवन्ति, अतः ते उपभोक्तृभिः अनुकूलाः सन्ति ," इति चेन् शिहुआ अवदत् ।

ज्ञातव्यं यत् राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च अद्यैव "बृहत्-परिमाणस्य उपकरण-अद्यतन-उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" जारीकृताः, यत्र पुरातन-सञ्चालन-ट्रकानां स्क्रैपिंग-अद्यतनीकरणयोः समर्थनं कर्तुं प्रस्तावः कृतः तथा नवीन ऊर्जाबसस्य तथा शक्तिबैटरी अद्यतनीकरणस्य अनुदानमानकानि वर्धयन्तु , वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानमानकं वर्धयन्तु।

चेन् शिहुआ इत्यस्य मतं यत् एप्रिल-मासस्य २४ दिनाङ्के प्रकाशितस्य पुरातन-नवीन-कार्यन्वयन-विवरणानां तुलने उपर्युक्त-दस्तावेजानां नीति-बलं बहु सुधरितम् अस्ति, तथा च यात्री-कार-व्यापारिक-वाहनयोः अनुदान-समर्थनं प्राप्तुं स्वागतम् अस्ति "राष्ट्रीयस्तरस्य वर्धितानि नीतयः विद्यमानबाजारे प्रतिस्थापनस्य माङ्गं अधिकं मुक्तं करिष्यन्ति। कारकम्पनीभिः नूतनानां उत्पादानाम् निरन्तरं प्रक्षेपणं, केनचित् स्थानीयसर्वकारेण क्रयप्रतिबन्धेषु शिथिलीकरणं, अतिरिक्तनिर्गमनकोटा इत्यादयः बहुस्तरीयाः उपायाः च सहायकाः भविष्यन्ति वर्षस्य अपेक्षितलक्ष्याणि साधयन्तु” इति ।

अद्यापि ईंधनवाहनानि मुख्यनिर्यात-उत्पादाः सन्ति

चीनस्य वाहनविपण्यस्य उज्ज्वलस्थानं निर्यातः एव अस्ति । मम देशस्य वाहन-उत्पादनिर्यातस्य दृष्ट्या यात्रीकारानाम् परिमाणं वाणिज्यिकवाहनानां अपेक्षया बहु बृहत् अस्ति । जुलाईमासस्य आँकडानां आधारेण निर्यातविपण्ये यात्रीकारानाम्, वाणिज्यिकवाहनानां च कार्यक्षमता उल्लेखनीयम् अस्ति ।

चीनवाहनसङ्घेन प्रकटितानि आँकडानि दर्शयन्ति यत् जुलैमासे ३९९,००० यात्रीवाहनानां निर्यातः अभवत्, वर्षे वर्षे २२.४% वृद्धिः वाणिज्यिकवाहनानां निर्यातः ७०,००० यूनिट्, वर्षे वर्षे ५.८% वृद्धिः अभवत् जनवरीतः जुलैमासपर्यन्तं २७३८ मिलियनं यात्रीकारानाम् निर्यातः अभवत्, यत् वर्षे वर्षे ३०.१% वृद्धिः अभवत् । वाणिज्यिकवाहननिर्यातः ५२४,००० यूनिट् आसीत्, यत् वर्षे वर्षे २२.६% वृद्धिः अभवत् ।

यद्यपि घरेलुविपण्ये ईंधनवाहनानां विपण्यभागः नूतनैः ऊर्जावाहनैः निरन्तरं निपीडितः भवति तथापि विदेशेषु विपण्यप्रतिस्पर्धायां सम्प्रति ईंधनवाहनानां महती भूमिका अस्ति

चीन-वाहनसङ्घेन प्रकटितानि आँकडानि दर्शयन्ति यत् जुलैमासे पारम्परिक-इन्धन-वाहनानां निर्यात-मात्रा ३६६,००० यूनिट् आसीत्, वर्षे वर्षे २५.७% वृद्धिः अभवत् वर्षे २.२% वृद्धिः । जनवरीतः जुलैमासपर्यन्तं पारम्परिक-इन्धन-वाहनानां निर्यात-मात्रायां २५.४ मिलियन-इकाईः आसीत्, यत् वर्षे वर्षे ३४.६% वृद्धिः अभवत्;

निर्यातपक्षे अद्यापि चीनीयकारकम्पनीनां विदेशविपण्येषु प्रवेशाय ईंधनवाहनानि मुख्यानि उत्पादानि सन्ति इति द्रष्टुं शक्यते ।

मम देशस्य नूतनानां ऊर्जायानानां अन्तर्राष्ट्रीयविकासः अद्यापि प्रारम्भिकः एव अस्ति । चीनवाहनसङ्घेन प्रकटितानि आँकडानि दर्शयन्ति यत् जुलैमासे मम देशेन ७७,००० शुद्धविद्युत्वाहनानि निर्यातितानि, वर्षे वर्षे १६.७% न्यूनता अभवत्; . जनवरीतः जुलैमासपर्यन्तं ५५४,००० शुद्धविद्युत्वाहनानां निर्यातः अभवत्, वर्षे वर्षे ४.६% न्यूनता अभवत्;

चेन् शिहुआ इत्यनेन उक्तं यत् मम देशस्य नूतन ऊर्जावाहननिर्यातेषु अन्यायपूर्णं अयुक्तं च व्यवहारः प्राप्तः, येन मम देशस्य वाहननिर्यातस्य परिमाणं प्रभावितम् अस्ति। सः मन्यते यत् मम देशस्य नूतनाः ऊर्जावाहन-उत्पादाः अतीव प्रतिस्पर्धात्मकाः सन्ति, विदेश-विपण्येषु उपभोक्तृभ्यः अपि आवश्यकाः उत्पादाः सन्ति |.

यद्यपि व्यापारघर्षणादिपक्षेभ्यः प्रतिरोधस्य सामनां कुर्वन् अस्ति तथापि विदेशेषु विपण्येषु प्रवेशं कुर्वन्तः चीनस्य नूतनानां ऊर्जावाहनानां विषये उद्योगस्य दृष्टिकोणः अद्यापि तुल्यकालिकरूपेण सकारात्मकः अस्ति

एरो इत्यस्य ग्रेटर चाइना वाहनपरामर्शव्यापारस्य भागीदारः झाङ्ग यिचाओ इत्यनेन पूर्वं पत्रकारैः सह साक्षात्कारे उक्तं यत् चीनीयब्राण्ड्-समूहानां विदेशेषु निरन्तरं विस्तारं कर्तुं लागतलाभः आत्मविश्वासः पूर्वापेक्षा च अस्ति। चीनीयविद्युत्वाहननिर्मातृणां अधिकवृद्धिं अन्वेष्टुं, संसाधनानाम् पूर्णतया उपयोगं कर्तुं, परिमाणस्य अर्थव्यवस्थायाः विस्तारार्थं च विदेशेषु विस्तारं कर्तुं प्रबलाः प्रोत्साहनाः सन्ति विद्युत्वाहनशुल्कविषये अद्यतनचर्चा चीनदेशस्य विद्युत्वाहननिर्मातृणां कृते कोऽपि आश्चर्यं न जातम्। यद्यपि अमेरिकी-यूरोपीय-शुल्कनीतयः चीनीयविद्युत्वाहननिर्मातृणां कृते विपण्यविस्तारे बाधां जनयिष्यन्ति तथापि दक्षिणपूर्व एशिया, मेक्सिको, यूरोप इत्यादिषु प्रमुखेषु निर्यातबाजारेषु चीनीयवाहननिर्मातृणां वाहनसंयोजनव्यापारस्य स्थानीयकरणं अपि अनिवार्यतया प्रवर्धयिष्यन्ति।

चीनविद्युत्वाहनसङ्घस्य १०० उपाध्यक्षः महासचिवः च झाङ्ग योङ्ग्वेइ इत्यस्य मतं यत् २०३० तमे वर्षे चीनस्य वाहननिर्यातः एककोटि यूनिट् अधिकः भविष्यति, येषु नूतनानां ऊर्जावाहनानां आर्धाधिकं भागः भविष्यति

ग्रेटर चीनस्य सहप्रमुखः एशिया-प्रशांतस्य वाहन-औद्योगिक-उत्पाद-परामर्श-व्यापारस्य प्रमुखः एरो-संस्थायाः भागीदारः प्रबन्धनिदेशकः च डॉ. स्टीफन् डायरः पत्रकारैः सह उक्तवान् यत् यूरोपीयसङ्घस्य शुल्कप्रतिबन्धानां सामना कृत्वा अपि चीनस्य शुद्धविद्युत्वाहननिर्यासः The pace वर्धितः अस्ति मन्दं भविष्यति, परन्तु चीनस्य वाहननिर्यातस्य २०२४ तमे वर्षे अधिकं वृद्धिः भविष्यति इति अपेक्षा अस्ति । यूरोपीयशुल्कप्रतिबन्धाः शुद्धविद्युत्वाहनानां क्षेत्रे केन्द्रीभवन्ति।

(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: यान जिंगनिंग)

प्रतिवेदन/प्रतिक्रिया