समाचारं

"बीजिंगस्वादस्य" स्वादः कीदृशः भवेत् ? बीजिंग-नगरेण कुलम् १०० बीजिंग-व्यञ्जनसमूहस्य मानकानि प्रकाशितानि सन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

People's Daily Online, Beijing, August 11 (Reporter Dong Zhaorui) ९ अगस्त दिनाङ्के "चीनी बीजिंग-व्यञ्जनम्·विश्वस्य भोजम्" इति विषयेण "२०२४ बीजिंग-अन्तर्राष्ट्रीय-खाद्य-समागमः·अष्टमः चीन-बीजिंग-व्यञ्जन-खाद्य-संस्कृतेः महोत्सवः" इति कार्यक्रमः आसीत् आधिकारिकतया प्रारम्भः कृतः। आयोजने बीजिंग-व्यञ्जनस्य १६ पाक-तकनीकी-विनिर्देशाः प्रकाशिताः, येषु सोया-चटनी-सहितं तले कुक्कुटं, बीजिंग-चटनी-सहितं खण्डितं शूकरमांसम्, सोया-चटनी-सहितं पुरातनं बीजिंग-नूडल्स् च सन्ति एतावता बीजिंग-नगरेण बीजिंग-व्यञ्जनानां कृते कुलम् १०० समूह-मानकाः ५ बैच-मध्ये निर्गताः ।
बीजिंग-नगरे प्रायः २०,००० बीजिंग-व्यञ्जनभोजनागाराः सन्ति
अन्तिमेषु वर्षेषु बीजिंग-नगरे बीजिंग-व्यञ्जनविशेषज्ञानाम् आहार-कम्पनीनां संख्या वर्षे वर्षे वर्धिता अस्ति, बीजिंग-व्यञ्जन-ब्राण्ड्-समूहानां अपि विकासः निरन्तरं भवति अस्मिन् वर्षे जुलैमासपर्यन्तं बीजिंगनगरे प्रायः २०,००० बीजिंग-व्यञ्जनभोजनागाराः सन्ति, वर्षस्य आरम्भात् ३.६२% वृद्धिः इति संवाददाता अस्य आयोजनात् ज्ञातवान् तस्मिन् एव काले अस्मिन् वर्षे फेब्रुवरीतः जुलैमासपर्यन्तं नवनिर्मितानां बीजिंग-व्यञ्जन-ब्राण्ड्-सङ्ख्यायां वर्षे वर्षे १२७.२७% वृद्धिः अभवत् ।
बीजिंगनगरस्य अनेकेषु बीजिंग-व्यञ्जनभोजनागारेषु शतशः वर्षाणि यावत् प्रचलिताः "पूर्वजाः" अपि च "नवीनतारकाः" सन्ति ये अधुना एव आरभन्ते ६०० वर्षाणाम् अधिककालस्य इतिहासं विद्यमानस्य बियान्यिफाङ्ग-नगरस्य बीजिंग-नगरे प्रसिद्धं नाम अस्ति । संवाददाता ज्ञातवान् यत् बियान्यिफाङ्गः वाणिज्यमन्त्रालयेन मान्यताप्राप्तस्य "चीनीसमयसम्मानितब्राण्ड्" इत्यस्य प्रथमसमूहेषु अन्यतमः अस्ति, तस्य ओवन-भृष्टं बतक-कौशलं च राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासतां-संरक्षण-सूचौ समाविष्टम् अस्ति
तथापि उत्तराधिकारस्य अर्थः रूढिवादी इति न भवति । "निरंतरं शोधं विकासं च कृत्वा वयं 'फ्लावर क्रिस्प', 'वेजिटेबल क्रिस्प', 'आओयुन् डक्' इत्यादीनां नवीन-उत्पादानाम् आरम्भं कृतवन्तः। गतवर्षात् आरभ्य वयं 'कैनाल् डक्' इति प्रक्षेपणं कृतवन्तः, यत् पुदीनापत्रैः, कैवियार्,... तिलस्य बीजानि 'नवीन वेन्वु' इति भोजनस्य मार्गं निर्मातुं।" बियान्यिफाङ्ग गुआङ्ग्कु-भण्डारस्य प्रबन्धकः झाङ्ग जिन् अवदत् यत्, "चीनी-विदेशीय-पर्यटकानाम् मध्ये रोस्ट् डक् सर्वाधिकं लोकप्रियं व्यञ्जनं भवति, प्रत्येकस्य मेजस्य कृते अनिवार्य-आदेशः च अस्ति
२०१९ तमे वर्षे स्थापितं "TIDU·TIDU" "बीजिंगप्रेम पाश्चात्य आकर्षणं च"युक्तं रचनात्मकं संलयनभोजनागारम् अस्ति । "अस्माभिः न केवलं स्थानीयपारम्परिकव्यञ्जनानां उन्नयनं कृतम्, अपितु मिश्रणं मेलनं च कर्तुं स्थानीयसामग्रीणां उपयोगः अपि कृतः, तथा च नूतनव्यञ्जनानां समूहः विकसितः, येन उपभोक्तृभ्यः स्वादविस्मयम् आनयत् तथा च बीजिंग-क्षेत्रीयनिदेशकस्य बीजिंग-क्षेत्रस्य विकासे जीवनशक्तिः वर्धिता एड्मिरल् ब्राण्ड् वाङ्ग यिन्झोङ्ग् इत्यनेन पत्रकारैः सह परिचयः कृतः ।
उत्तराधिकारः नवीनता च न केवलं स्थानीयग्राहकानाम् बीजिंगभोजनस्य विषये उत्सुकं करोति, अपितु एषः "बीजिंगस्वादः" सम्पूर्णविश्वस्य उपभोक्तृषु अधिकाधिकं लोकप्रियः भवति मेइटुआन्-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे बीजिंग-व्यञ्जन-कीवर्ड-सक्रिय-अन्वेषणानाम् कुल-संख्या १८ मिलियन-अधिका अभवत् । राष्ट्रीयस्तरस्य "Beijing cuisine" इति कीवर्डस्य समीक्षाणां संख्या विगतषड्मासेषु वर्षे वर्षे ८३% वर्धिता, अन्यस्थानेषु उपभोक्तृभ्यः भण्डारस्य अन्तः आदेशाः ६९.५% वर्धिताः
“अस्मिन् वर्षे बीजिंग-नगरपालिका-समितिः नगरपालिका-सर्वकारश्च बीजिंग-नगरस्य अन्तर्राष्ट्रीय-उपभोग-केन्द्र-नगरं, अन्तर्राष्ट्रीय-पाक-राजधानी च इति निर्मातुं योजनायां बीजिंग-व्यञ्जनस्य विकासाय, बीजिंग-व्यञ्जनस्य विकासस्य गुणवत्तां च सुधारयितुम् स्पष्टतया प्रस्तावम् अकरोत् बीजिंग-व्यञ्जनानि बीजिंग-नगरस्य भोजन-उद्योगस्य उज्ज्वलं व्यापारपत्रं जातम् " इति बीजिंग-व्यञ्जन-सङ्घस्य अध्यक्षः युन्चेङ्गः अवदत् ।
रोस्ट् डक्, फ्राइड् ट्राइप् इत्यादीनि बीजिंग-व्यञ्जनानि १०० समूहमानकानि प्राप्तानि सन्ति
चीनी बीजिंग-व्यञ्जन-समूह-मानकानां पञ्चमः समूहः अस्मिन् बीजिंग-व्यञ्जन-महोत्सवे विमोचितः, यत्र बीजिंग-व्यञ्जनस्य १६ पाक-तकनीकी-विशिष्टताः सन्ति यथा चटनी-सहितं हलचल-तले कुक्कुटं, चटनी-सहितं मंदारिन-मत्स्यं, चटनी-सहितं खण्डितं शूकर-मांसम्, तिल-बक-नुस्खा, पुरातनं च बीजिंग तले नूडल्स्।मुख्यसामग्री, सहायकसामग्री, मसाला च स्पष्टीकृत्य प्रयुक्तानां ग्रामस्य संख्या निर्धारिता भवति, उत्पादनप्रक्रिया मानकीकृता भवति, उत्पादानाम् गुणवत्ता अपि आवश्यकी भवति
संवाददाता ज्ञातवान् यत् बीजिंग-व्यञ्जन-सङ्घः २०१८ तमे वर्षे बीजिंग-व्यञ्जनानां कृते तकनीकी-विशिष्टतानां निर्माणं प्रारब्धवान्, यत्र पारम्परिकः लटकन-ओवन-रोस्ट्-बतकः, पारम्परिकः ब्रेज्ड्-ओवन-रोस्ट्-बतकः, हॉटपॉट्-मटनः च अन्ये प्रसिद्धाः बीजिंग-व्यञ्जनानि, स्नैक्स च सन्ति बीजिंग-व्यञ्जनस्य १०० समूह-मानकाः विमोचिताः सन्ति ।
अस्मिन् बीजिंग-व्यञ्जन-महोत्सवे विमोचितस्य बीजिंग-व्यञ्जन-समूहस्य मानकानां पञ्चमः समूहः बीजिंग-भोजन-सङ्घस्य सेलिब्रिटी-शेफ-व्यावसायिक-समित्या प्रस्तावितः आसीत्, तस्य रचना च क्वान्जुडे, फाङ्गशान्-भोजनागारः, बियान्यिफाङ्गः, बारबेक्यु-वान-भोजनागारः, नान-लैशुन्-भोजनागारः, होङ्गहुआ दहाइवानः, कुइहुआलोउ अन्ये बहवः यूनिट् इत्यनेन संयुक्तरूपेण सज्जतायां भागः गृहीतः। "बीजिंग-व्यञ्जन-समूह-लेबलस्य आधारेण, वयं बीजिंग-व्यञ्जनस्य चयन-विनिर्देशान्, मूलभूत-स्वादं, विशिष्ट-तकनीकानां च सारांशं कृत्वा परिष्कृत्य, बीजिंग-व्यञ्जनस्य १०० प्रकाशित-मानकैः सह मिलित्वा, "चीनी-बीजिंग-व्यञ्जन-एल्बम्" प्रकाशयिष्यामः, येन उत्तम-प्रसारः भवति बीजिंग-व्यञ्जनस्य संस्कृतिः।" युन्चेङ्गः व्याख्यायते।
न केवलं मानकानां भोजनस्य च निरन्तरं विकासः, स्थायित्वं च आवश्यकं, अपितु महत्त्वपूर्णं यत् पाककौशलं पाकस्य भावना च पीढीतः पीढीं यावत् प्रसारितव्या। हुगुओसी स्नैक् बारस्य मुख्यभण्डारे ६० वर्षीयः बीजिंगनगरपालिकायाः ​​अमूर्तसांस्कृतिकविरासतां उत्तराधिकारी ली ज़ियुयुन् अद्यापि १९७९ तमे वर्षात् बीजिंगस्य पारम्परिकजलपानस्य "अध्ययनं" कुर्वती अस्ति संवाददाता ज्ञातवान् यत् ६ प्रशिक्षुणः सन्ति ये आधिकारिकतया ली ज़्युयुन् इत्यस्मात् कौशलं ज्ञातवन्तः, तस्याः कृते च असंख्यजनाः जलपाननिर्माणकौशलं ज्ञातवन्तः।
"एतत् जलपानं 'Toad spitting honey' इति कथ्यते, यत् वस्तुतः ताम्बूलपिष्टेन सह तिलबीजस्य केकः अस्ति। सर्वे दृष्टवन्तः यत् तिलस्य केकः भग्नः अस्ति, अन्तः ताम्बूलस्य पेस्टः बहिः थूकितः अस्ति। एतत् पाकप्रक्रियायां स्वाभाविकतया कृतम्, न तु us using a knife to open it. "ली Xiuyun उक्तवान् यत् तिलबीजस्य केकं स्वाभाविकतया वक्तुं तावत् सरलं नास्ति। अस्य नूडलस्य स्थूलतायाः, ताम्बूलपूरणस्य मृदुतायाः च सह किमपि सम्बन्धः अस्ति। नवीनजनानाम् कृते शिक्षितुं आवश्यकम् किञ्चित्कालं यावत् शनैः शनैः अनुभवं प्राप्नुवन्तु।
स्रोतः - जनानां दैनिक ऑनलाइन-बीजिंग चैनल
प्रतिवेदन/प्रतिक्रिया