समाचारं

ग्रामजना: कूपजलं पिबितुं न साहसं कुर्वन्ति। संकटस्य समाधानार्थं अभियोजकः सप्तवारं पर्वतं गतः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव मेन्टोउगौ-अभियोजकालयात् संवाददातारः ज्ञातवन्तः यत् पेयजलसुरक्षाविषये जनहितमुकदमप्रकरणं समाप्तवान्। अस्मिन् सन्दर्भे मेन्टौगौ अभियोजकराज्यं स्वस्य जनहितमुकदमानां अभियोजककार्यं पूर्णं क्रीडां दत्तवान्, सुधारणानां कार्यान्वयनस्य अनुवर्तनं निरन्तरं कृतवान्, पेयजलस्य "अन्तिममाइल"सुरक्षायाः रक्षणं च कृतवान्

२०२४ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के मेन्टौगौ-अभियोजकालयः तत्क्षणमेव शिकायतां नियन्त्रयितुं "१२३४५ हॉटलाइन + डिजिटल-अभियोजनम्" इति तन्त्रस्य उपरि अवलम्बितवान्, तथा च मेन्टौगौ-नगरस्य एकस्मात् ग्रामात् अनेके रिपोर्टिंग्-सूचनानि प्राप्नोत् ग्रामजनानां शिकायतां यत् "अस्माकं ग्रामे पेयजलं स्वच्छं नास्ति," इति तथा च ग्रामिणः न साहसं कुर्वन्ति कूपजलं पिबितुं वयं केवलं पुटजलं क्रीतुम् अर्हति, तस्य पालनं कोऽपि न कुर्वन् आसीत्” इति ।

सुरागं प्राप्य मेन्टोगौ अभियोजकीयालयः तत्क्षणमेव आवश्यकतानां प्रतिक्रियां दत्तवान् तथा च तत्क्षणमेव ग्रामस्य पेयजलस्य परीक्षणार्थं 50 किलोमीटर् अधिकं दूरं स्थितं ग्रामं गतः यत् द्वयोः स्थानयोः जले कुल ई. कोलाई प्राप्तम् । मानकं अतिक्रमणस्य कारणं ज्ञातुं मेण्टौगौ अभियोजकराज्येन अन्यत् स्थले एव अन्वेषणं कृतम् ।जलस्रोतकूपजलकीटाणुनाशकसुविधाः सुसज्जिताः न सन्ति, सम्यक् कार्यं न कुर्वन्ति इति ग्रामे समस्या अस्ति इति ज्ञातम् ।पेयजलस्य कुल-कोलिफॉर्मस्य तथा कुलजीवाणु-उपनिवेशस्य मानकानि अतिक्रम्य जठरान्त्रमार्गे अथवा मूत्रमार्गे इत्यादिषु विभिन्नेषु स्थानीयेषु ऊतकेषु अङ्गेषु च संक्रमणं भवितुम् अर्हति यतोहि ग्रामजनानां स्वास्थ्याय हानिः भवति इति तात्कालिकस्थितेः कारणात् मेन्टौगौ अभियोजकमण्डलेन प्रशासनिकसंस्थाद्वयं प्रति अनुरोधः जारीकृतः यत्र पेयजलस्य स्वच्छता मानकानि न पूरयति, कीटाणुनाशकसुविधाः न स्थापिताः वा १५ दिवसीयसमयान्तरे सामान्यतया कार्यं न कुर्वन्ति इति परिस्थितीनां अन्वेषणाय दण्डाय च अभियोजनालयस्य अनुशंसाः जारीकृताः।

अभियोजकीय-अनुशंसाः प्राप्त्वा एजेन्सी-द्वयेन तानि सक्रियरूपेण कार्यान्वितं, सुधारणं कृत्वा १५ दिवसेषु पत्रस्य प्रतिक्रियां दत्तम्, कानूनानुसारं प्रशासनिकदण्डः अपि दत्तः, कीटाणुनाशकसुविधानां सामान्यसञ्चालनं च पुनः स्थापितं परन्तु सुधारणप्रभावस्य मूल्याङ्कनानन्तरं यदा कीटाणुनाशितं अन्तजलं जलस्य गुणवत्तापरीक्षणार्थं पुनः आज्ञापितं तदा ज्ञातं यत् अन्तजलस्य जीवाणु-उपनिवेशानां कुलसंख्या मानकं प्राप्तवती, परन्तु ई.कोलाई-समूहानां कुलसंख्या अद्यापि राष्ट्रियमानकान् न पूरयति स्म । मेन्टौगौ-अभियोजकालयेन अपर्याप्तशुद्धिकरणस्य समस्यायां निकटतया ध्यानं दत्तम्, अनुवर्तनं पर्यवेक्षणं च निरन्तरं कृतम्, प्रशासनिकसंस्थाभ्यः च स्थितिं व्याख्यातुं, स्वकर्तव्यं निरन्तरं कर्तुं च आग्रहः कृतः प्रशासनिकसंस्थायाः रसायनानां अपर्याप्तविक्रियायाः कारणेन अपूर्णकीटाणुनाशकस्य समस्यायाः पहिचानं कृत्वा रसायनानां अनुपातं समायोजितं, जलगुणवत्तापरीक्षाप्रतिवेदनं च जारीकृतम् २०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के मेण्टौगौ-अभियोजकालयः सप्तमवारं "द्वितीयं पश्चात् दृष्टिपातं" कर्तुं पर्वतं गतः ।परीक्षणानन्तरं ग्रामस्य परिधीयजलस्य गुणवत्ता राष्ट्रियमानकानां पूर्तिं कृतवती अस्ति ।

प्रकरणं नियन्त्रयन् मेन्टोउगौ-अभियोजकालयेन अपि ज्ञातं यत् ग्रामस्य मलजलशुद्धिकरणस्थानकं सम्यक् कार्यं न करोति, यस्य परिणामेण मलजलस्य अतिप्रवाहः अभवत् यः भूजलपर्यावरणगुणवत्तामानकान् न पूरयति अभियोजकीय-अनुशंसानाम् माध्यमेन मेन्टौगौ अभियोजक-संस्थायाः प्रशासनिक-एजेन्सीः एकीकृत-मलजल-शुद्धिकरण-यन्त्राणि स्थापयितुं धक्कायन्ते स्म, तथा च एकस्य निश्चितस्य नगरस्य जिला-जन-काङ्ग्रेस-प्रतिनिधिः श्रम-समन्वयकः च गाओ-झिन्यु-इत्येतत्, “जनतायाः कृते लाभप्रदः ” तथा चीनस्य मिन्जु विश्वविद्यालये डॉक्टरेट् छात्रः "Looking back" offline and online इति भागं ग्रहीतुं, संयुक्तमूल्यांकनानन्तरं,मलजलस्य अतिप्रवाहस्य समस्या प्रभावीरूपेण नियन्त्रिता अस्ति ।चीनस्य मिन्जुविश्वविद्यालये "जनतायाः लाभः" इति स्वयंसेवकः डॉक्टरेट्-छात्रः च झू झिशुआइ अवदत् यत् "बृहत्-आँकडा-परीक्षणस्य माध्यमेन जनानां आजीविकायाः ​​विषये आविष्कृतानां सुरागाणां प्रतिक्रियारूपेण मेन्टौगौ-अभियोजकालयस्य जनहित-मुकदमेषु पेयजल-सुरक्षायाः शीघ्रं समाधानं कर्तुं त्वरितम् अभवत् तथा च पर्वतेषु मलजलस्य प्रसवस्य समस्या, स्वच्छजलं, उत्तमं पारिस्थितिकी च जनानां कृते प्रत्यागच्छति” इति ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : जू हुइयाओ

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया