2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मौसमः उष्णः अस्ति, मार्गस्य पार्श्वे स्थिताः वीथिवृक्षाः सर्वे 'तैरणवलयम्' धारयन्ति। एतत् वस्तुतः विचित्रम् अस्ति!" the roadside.
"एतत् प्रथमवारं मया एतादृशं यन्त्रं दृष्टम्। अहं चिन्तयामि यत् एतस्य उपयोगः किमर्थं भवति?" गाओमहोदयस्य मार्गदर्शनस्य अनुसरणं कृत्वा संवाददाता क्षिचेङ्गमण्डलस्य तियानकियाओ दक्षिणमार्गे आगत्य दृष्टवान् यत् बीजिंग तियानकियाओ कलाकेन्द्रस्य पूर्वदिशि मार्गस्य पार्श्वे २० तः अधिकानां गलीवृक्षाणां मूलं अस्मिन् यन्त्रेण आच्छादितम् अस्ति। यन्त्रस्य बाह्यस्तरः नीलवर्णीयः प्लास्टिकस्य शंखः अस्ति, यस्य अन्तः कृष्णवर्णीयः नली अस्ति, यः भूमिगतपाइपलाइनेन सह सम्बद्धः भवति, एकस्मिन् पार्श्वे कपाटः च अस्ति
पश्चात् संवाददाता तत् ज्ञातवान्एतत् ज्ञायते यत् एतत् यन्त्रं क्षिचेङ्ग-मण्डलस्य गली-वृक्ष-कायाकल्प-लवण-क्षतिग्रस्त-वृक्ष-पुनर्रोपण-परियोजनासु उपयुज्यमानं नूतनं "बुद्धिमान् ड्रिप्-सिञ्चनम्" अस्ति२०२१ तमे वर्षे एव फाइनेन्शियल स्ट्रीट् इत्यादिषु क्षेत्रेषु अस्य उपयोगः कृतः अस्ति ।नगरे उद्यानस्य परिपालने अस्य प्रकारस्य प्रथमः अस्ति, विगतवर्षद्वये क्रमेण सम्पूर्णे मण्डले अस्य प्रचारः कृतः इदं बुद्धिमान् ड्रिप सिञ्चनयन्त्रं घुसपैठसिञ्चनार्थं जलसञ्चयसाधनानाम्, दिशात्मकपाइपानां च उपयोगं करोति यत् गुरुत्वाकर्षणस्य क्रियायाः अधीनं धीरेण जलं पृष्ठतः अधः अग्रिममीटर् यावत् प्रविशति the middle.जलस्य प्रवाहः नियतस्थानेषु केन्द्रितः भवति, उपयोगस्य दरः च ९० %ऊर्ध्वं प्राप्तुं शक्नोति । तत्सह कीटरोगाणां निवारणाय, नियन्त्रणाय च पोषकद्रव्यविलयनानि, तत्सम्बद्धानि औषधानि च कुशलप्रयोगाय जले योजयितुं शक्यन्ते
तदतिरिक्तं घुसपैठसिञ्चनसाधनानाम् अस्य समुच्चयस्य जलभण्डारणभागे अन्याः विविधाः रूपशैल्याः सन्ति, येषां पर्यावरणेन सह सुन्दरं एकीकरणं कर्तुं शक्यते एतत् नूतनं, वैज्ञानिकं, कुशलं च उपकरणम् अस्तिवीथिवृक्षाणाम् अतिरिक्तं अन्येषु हरितीकरणपरियोजनासु, पुष्पकृषौ, सस्यप्रजनने इत्यादिषु यत्र जलस्य दुर्लभता अथवा जलप्रदानस्य असुविधा भवति अथवा अप्रमादस्य आवश्यकता भवति तत्र अपि अस्य उपयोगः कर्तुं शक्यते
स्रोतः - बीजिंग दैनिक ग्राहक
संवाददाता : झाङ्ग ज़ुए
प्रक्रिया सम्पादक: u070