समाचारं

कोषप्रबन्धकानां अनुभवस्य कार्यप्रदर्शनस्य च अन्वेषणम् : नूतनपीढीयाः स्टॉक-उन्मुखाः उत्पादाः उत्तमं प्रदर्शनं कुर्वन्ति वा?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सार्वजनिकनिधिउत्पादानाम् संचालनप्रक्रियायाः मूलभूतत्वेन निधिप्रबन्धकाः निवेशकानां ध्यानं सर्वदा आकर्षितवन्तः । यथा यथा कोष-उद्योगस्य कार्यप्रदर्शनं विचलितं भवति तथा तथा निधि-प्रबन्धकरूपेण अल्प-वृत्ति-वर्षैः सह नूतन-निधि-प्रबन्धकानां समूहः उद्भूतः अस्ति । अतिरिक्तनिधिप्रबन्धकानां अतिरिक्तं नूतननिधिभिः नियुक्तानां कोषप्रबन्धकानां मध्ये अपि बहवः नूतनाः मुखाः सन्ति । द्रष्टुं शक्यते यत् अन्तिमेषु वर्षेषु अधिकाधिकाः नवीनपीढीयाः कोषप्रबन्धकाः दृश्ये प्रकटिताः, निवेशकानां ध्यानं च आकर्षितवन्तः ।

निवेशकाः प्रायः निधिप्रबन्धकानां अनुभवं निधिचयनस्य महत्त्वपूर्णविचारेषु अन्यतमं मन्यन्ते इति कथ्यते । अतः, निधिप्रबन्धकानां अनुभवस्य निधिप्रदर्शनस्य च मध्ये अपरिहार्यः सम्बन्धः अस्ति वा ? नन्दुवान वित्तीयसमाजस्य एकः संवाददाता अवलोकितवान् यत् मॉर्निङ्गस्टार (चीन) कोषसंशोधनकेन्द्रेण अद्यतनतया कृतेषु शोधकार्य्येषु ज्ञातं यत् इक्विटीनिधिनां दृष्ट्या एकवर्षात् न्यूनानुभवयुक्तानां निधिप्रबन्धकानां प्रदर्शनं बन्धकनिधिषु तुल्यकालिकरूपेण अधिकं लाभप्रदं भवति , अनुभवः त्रयः वर्षाणाम् अधिकः अनुभवः येषां बन्धकनिधिप्रबन्धकानां भवति तेषां प्रतिफलं प्राप्तुं क्षमतायां महत्त्वपूर्णाः लाभाः भविष्यन्ति।

इक्विटी-केन्द्रितनिधिः : युवानां निधिप्रबन्धकानां प्रतिफलं प्राप्तुं लाभः भवति, यदा तु वरिष्ठाः इक्विटीनिधिप्रबन्धकाः जोखिमानां नियन्त्रणे उत्तमाः भवन्ति ।

सक्रियरूपेण प्रबन्धित-इक्विटी-निधि-प्रदर्शनस्य दृष्ट्या मॉर्निङ्गस्टार (चीन)-निधि-संशोधन-केन्द्रेण प्रदत्ताः आँकडा: दर्शयन्ति यत् विगत-त्रय-वर्षेषु समान-निधि-क्रमाङ्कनात् न्याय्यं चेत्, एकवर्षात् न्यून-अनुभव-युक्तानां निधि-प्रबन्धकानां तुल्यकालिकं लाभं भवति पञ्चवर्षीयप्रदर्शननिरीक्षणेन ज्ञायते यत् १ तः ३ वर्षापर्यन्तं अनुभवयुक्ताः निधिप्रबन्धकाः तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कुर्वन्ति ।

निधिप्रबन्धकस्य अनुभवः तथा निधिप्रतिफलनप्रदर्शन-इक्विटी-केन्द्रितनिधिः


आँकडा स्रोतः : मॉर्निङ्गस्टार डायरेक्ट, फ्लश

कोषस्य अस्थिरतायाः दृष्ट्या कोषस्य अस्थिरता समाननिधिषु तस्य मानकविचलनक्रमेण माप्यते । शोधदत्तांशतः ३ तः ५ वर्षाणां ५ वर्षाणाम् अधिकस्य च अनुभवयुक्तानां निधिप्रबन्धकानां विगतत्रिषु वर्षेषु गतपञ्चवर्षेषु च मानकविचलनद्वयं भवति यत् समाननिधिषु युवानिधिप्रबन्धकानां समूहात् न्यूनं भवति, यत् दर्शयति यत् वरिष्ठः निधिप्रबन्धकानां कार्यप्रदर्शनस्य उतार-चढावस्य नियन्त्रणे अधिकाः लाभाः सन्ति ।

निधिप्रबन्धकस्य अनुभवः तथा निधि अस्थिरता-इक्विटी-केन्द्रितनिधिः


आँकडा स्रोतः : मॉर्निङ्गस्टार डायरेक्ट, फ्लश

"सामान्यतया युवानां कोषप्रबन्धकानां रिटर्नं प्राप्तुं लाभः भवति, यदा तु वरिष्ठनिधिप्रबन्धकानां प्रदर्शनस्य उतार-चढावस्य नियन्त्रणे लाभः भवति।" measure कोषस्य जोखिम-समायोजित-प्रतिफलनस्य विषये सः अवाप्तवान् यत् विगतत्रिषु वर्षेषु उत्तम-मॉर्निंग-स्टार-रेटिंग्-युक्ताः कोष-प्रबन्धकाः एकवर्षात् न्यून-अनुभवं येषां सन्ति, यदा तु विगत-पञ्च-वर्षेषु उत्तम-मॉर्निंग-स्टार-रेटिंग्-युक्ताः सन्ति १ वर्षात् ३ वर्षपर्यन्तं निधिप्रबन्धकस्य अनुभवः आसीत् । समग्रतया युवानां निधिप्रबन्धकानां जोखिमसमायोजितं प्रतिफलं वरिष्ठनिधिप्रबन्धकानां अपेक्षया किञ्चित् उत्तमं भवति ।

निधिप्रबन्धकस्य अनुभवः तथा मॉर्निङ्गस्टार रेटिंग् प्रदर्शन-इक्विटी-केन्द्रितनिधिः


आँकडा स्रोतः : मॉर्निङ्गस्टार डायरेक्ट, फ्लश

अतः युवानां निधिप्रबन्धकानां तुल्यकालिकरूपेण उत्तमप्रदर्शनस्य पृष्ठतः किं कारणम् अस्ति ? नन्दुवान वित्तीयसमाजस्य संवाददातृणां साक्षात्कारे ली यिमिंग् इत्यनेन उक्तं यत् निधिप्रबन्धकानां कार्यप्रदर्शनं प्रभावितं कुर्वन्ति अनेके कारकाः सन्ति, यथा निधिप्रबन्धकस्य उद्योगविनियोगक्षमता, स्टॉकचयनक्षमता, विपण्यशैली इत्यादयः। तदतिरिक्तं, पूर्वजनसमूहस्थितेः न्याय्य, केषाञ्चन वरिष्ठनिधिप्रबन्धकानां तुलने, एतेषां उदयमाननिधिप्रबन्धकानां प्रशासनिकदायित्वं न्यूनं भवितुम् अर्हति यतोहि ते कनिष्ठाः सन्ति, अतः निवेशे अधिकं ध्यानं दातुं प्रवृत्ताः भवन्ति

“तस्मिन् एव काले वयं अवलोकितवन्तः यत् १ वर्षाणाम् अनुभवः १ तः ३ वर्षाणाम् अनुभवः च ययोः समूहयोः मध्ये सर्वाधिकं त्रिवर्षीयपञ्चवर्षीयं प्रतिफलं प्राप्ताः केचन निधिः कतिपयेषु उद्योगेषु बहुधा अवलम्बन्ते येषां कृते अस्ति पूर्वं उत्तमं प्रदर्शनं कृतवन्तः उदाहरणार्थं २०१९, २०२०, २०२१ च वर्षेषु विद्युत्साधनानाम् इलेक्ट्रॉनिक्स-उद्योगानाम्, २०२२, २०२३ तमे वर्षे अङ्गार-अलौहधातुः, २०२३ तमे वर्षे च मीडिया-उद्योगेषु एकस्य उद्योगस्य अनुपातः यावत् अधिकः भविष्यति ४०% तः ८०% पर्यन्तं," ली यिमिंग् इत्यनेन सूचितम्। एतादृशी निवेशरणनीतिः या विजयाय अत्यन्तं उच्च-उद्योग-सान्द्रतायाः उपरि अवलम्बते, तस्य भाग्यस्य निश्चितः प्रमाणः भवति । एतेन न केवलं कोष-प्रबन्धकस्य उद्योगं ग्रहीतुं क्षमतायां अत्यन्तं उच्चाः माङ्गल्याः भवन्ति, परन्तु तस्य निवेशरणनीत्याः पुनरावृत्त्यर्थं दीर्घकालं अपि आवश्यकं भवति।

तदतिरिक्तं ली यिमिङ्ग् इत्यनेन पत्रकारैः उक्तं यत् एतेषु उच्चप्रतिफलदरेषु निधिषु २०२२ तः २०२३ पर्यन्तं केषाञ्चन निधिनां उत्तमं प्रदर्शनं एतयोः वर्षयोः मूल्यं प्रति तेषां निवेशशैल्याः प्रवाहस्य कारणेन अभवत्, येन ते विगतत्रयेषु सर्वाधिकं मूल्यवान् स्टॉकः अभवन् वर्षाणि विपण्यां शैलीलाभाः सन्ति। अस्याः तुल्यकालिकरूपेण लचीले निवेशरणनीत्याः कृते तस्य कार्यप्रदर्शनस्य स्थायित्वं अस्मिन् निहितं भवति यत् कोषप्रबन्धकस्य निवेशरणनीतिः शैलीपरिवर्तनेन आनयितान् अवसरान् सम्यक् ग्रहीतुं शक्नोति वा, यत् निःसंदेहं निधिप्रबन्धकस्य कृते तुल्यकालिकरूपेण महती आव्हानं वर्तते। "अस्माकं मॉर्निङ्गस्टार-संशोधनस्य दृष्ट्या यदि सः अपेक्षाकृतं विविधं निवेश-रणनीतिं तुल्यकालिकं स्थिरं निवेशशैलीं च स्वीकुर्वति तर्हि एतादृशः कोषः दीर्घकालं यावत् उत्तमं निरन्तरं प्रतिफलं निर्मातुं अधिकतया समर्थः भविष्यति। तथा च एतादृशस्य एकाग्रतायाः कृते उत्पादानाम् कृते ये तुल्यकालिकरूपेण उच्चस्तरीयाः सन्ति तथा च शैल्यां किञ्चित् भ्रमणं भवति, वयं मन्यामहे यत् तस्य प्रदर्शनस्य स्थायित्वं अवलोकयितुं अधिकं समयः भवितुं शक्नोति" इति ली यिमिंग् अवदत्।

बन्धकनिधिः : “अद्यापि वृद्धस्य अपेक्षया कनिष्ठः अधिकं उष्णः अस्ति।”

बन्धकनिधिनां कार्यप्रदर्शनस्य दृष्ट्या शोधनिष्कर्षः दर्शयति यत् वरिष्ठबन्धकनिधिप्रबन्धकानां प्रतिफलं प्राप्तुं क्षमतायां लाभाः सन्ति विगतपञ्चवर्षेषु दीर्घकालीनप्रतिफलनात् न्याय्यं चेत्, समाननिधिषु पञ्चवर्षेभ्यः अधिकानुभवयुक्तानां निधिप्रबन्धकानां औसतप्रदर्शनक्रमाङ्कनं अन्येषु अनुभवसमूहेषु निधिप्रबन्धकानां अपेक्षया महत्त्वपूर्णतया उत्तमम् अस्ति

निधिप्रबन्धकस्य अनुभवः तथा निधिप्रतिफलनप्रदर्शन-बन्धननिधिः


आँकडा स्रोतः : मॉर्निङ्गस्टार डायरेक्ट, फ्लश

जोखिमनियन्त्रणस्य दृष्ट्या यद्यपि ५ वर्षाणाम् अधिकानुभवयुक्ताः निधिप्रबन्धकाः उत्तमप्रदर्शनसमूहे न सन्ति तथापि ३ वर्षाणाम् अधिकानुभवयुक्तानां निधिप्रबन्धकानां तुलने अद्यापि ३ वर्षाणाम् अनुभवयुक्तानां निधिप्रबन्धकानां जोखिमनियन्त्रणे लाभः अस्ति अनुभवः।

निधिप्रबन्धकस्य अनुभवः तथा निधि अस्थिरता-बन्धननिधिः


आँकडा स्रोतः : मॉर्निङ्गस्टार डायरेक्ट, फ्लश

जोखिम-समायोजित-प्रतिफलस्य दृष्ट्या पञ्चवर्षेभ्यः अधिक-अनुभव-युक्तानां निधि-प्रबन्धकानां मॉर्निङ्गस्टार-पञ्चवर्षीय-रेटिंग् अन्येषां समूहानां अपेक्षया अधिका भवति

कोषप्रबन्धकस्य अनुभवः तथा मॉर्निङ्गस्टार रेटिंग् प्रदर्शन-बन्धकनिधिः


आँकडा स्रोतः : मॉर्निङ्गस्टार डायरेक्ट, फ्लश

"'वृद्धः अद्यापि उष्णतरः' इति सिद्धान्तः इक्विटीनिधिषु अपेक्षया बन्धकनिधिषु तुल्यकालिकरूपेण अधिकं स्पष्टः अस्ति।" सः मन्यते यत् त्रयः वर्षाणाम् अधिकानुभवयुक्तानां बन्धकनिधिप्रबन्धकानां निधिप्रतिफलनस्य, जोखिमसमायोजनस्य, प्रतिफलनस्य च दृष्ट्या, तथैव जोखिमनियन्त्रणप्रदर्शनस्य च दृष्ट्या त्रयवर्षेभ्यः न्यूनानुभवयुक्तानां निधिप्रबन्धकानां समग्रं लाभः भविष्यति।

निधिचयनस्य “पद्धतिः” : निधिनिवेशसंशोधनदलं, निवेशदर्शनं, कार्यप्रदर्शनम् इत्यादीनां विषये एकत्रैव विचारः करणीयः

अतः साधारणव्यक्तिनिवेशकानां कृते निधिचयनप्रक्रियायां अन्ये के कारकाः विचारणीयाः सन्ति? भवतः अनुकूलं निधि-उत्पादं कथं चिनुत?

ली यिमिङ्ग् इत्यनेन साक्षात्कारे पत्रकारैः उक्तं यत् प्रबन्धकस्य निवेश-अनुभवस्य विषये ध्यानं दत्तस्य अतिरिक्तं निवेशकाः सम्पूर्णस्य कम्पनीयाः निवेश-अनुसन्धान-दलस्य क्षमतायाः अपि अधिकं ध्यानं दद्युः इति सः सुझावम् अयच्छत् अतीतस्य निधि-बाजारस्य आधारेण केवलं निधि-प्रबन्धकानां उपरि अवलम्बनं कृत्वा शोधं कर्तुं, स्टॉक-चयनं च कर्तुं अधिकाधिकं कठिनं भविष्यति अतः निधि-कम्पनीनां शोध-दलानां निधि-प्रबन्धकानां समर्थनम् अतीव महत्त्वपूर्णम् अस्ति

तस्मिन् एव काले निवेशकाः निधिकम्पनीजालस्थलानि, केचन सार्वजनिकसाक्षात्कारप्रतिवेदनानि च समाविष्टानि विविधानि सार्वजनिकसूचनानि अपि उपयोक्तुं शक्नुवन्ति, येन सम्पूर्णस्य निधिकम्पन्योः निवेशसंशोधनदलस्य विषये ज्ञातुं शक्यते, यत्र तस्याः निवेशसंशोधनदर्शनं, सहकार्यविधयः इत्यादयः सन्ति तदतिरिक्तं सम्पूर्णस्य निवेशसंशोधनदलस्य समग्रशक्तिं द्रष्टुं कोषकम्पन्योः समग्रप्रदर्शनं अपि अवलोकयितुं शक्नुवन्ति।

"कोषप्रबन्धकस्य अनुभवस्य सम्पूर्णस्य दलस्य कारकस्य च विषये ध्यानं दातुं अतिरिक्तं वयं कोषस्य एव निवेशदर्शनस्य निवेशतर्कस्य च विषये अपि ध्यानं दातुं शक्नुमः, यत् अपि अतीव महत्त्वपूर्णम् अस्ति कोषस्य निर्माणं तस्य निवेशरूपरेखायाः अन्तः करणीयम् अपेक्षाकृतं कठोरं स्टॉकचयनतर्कं सख्तं कार्यान्वयनञ्च। एतत् तर्कं सम्पूर्णं विपण्यचक्रपरीक्षां सहित्वा तुल्यकालिकरूपेण उत्तमं प्रदर्शनं प्राप्तुं समर्थस्य आवश्यकता वर्तते । एतत् वस्तुतः मॉर्निङ्गस्टारस्य निधिमूल्यांकनप्रक्रियायां अतीव महत्त्वपूर्णं कडिम् अस्ति । ली यिमिंगस्य मते मॉर्निङ्गस्टारस्य मूल्याङ्कनव्यवस्था द्वयोः भागयोः विभक्ता अस्ति : परिमाणात्मकं गुणात्मकं च मॉर्निङ्गस्टारस्य निधितारकरेटिंग् अस्ति, यत् मुख्यतया कोषस्य पूर्वप्रदर्शनस्य मापनं करोति “अतिरिक्तं वयं कोषस्य शुल्कदरेण अपि ध्यानं दास्यामः यत् यदि अन्याः शर्ताः समानाः सन्ति तर्हि निवेशकाः तुल्यकालिकरूपेण न्यूनशुल्कदरेण सह निधिं चिन्वन्तु, यतः अस्माकं पूर्वसंशोधनेन अपि ज्ञातं यत् दीर्घकालीनरूपेण शुल्कं भवति अपेक्षाकृतं न्यूनव्याजदरेण युक्ताः उत्पादाः अपि कोषस्य कार्यप्रदर्शने किञ्चित्पर्यन्तं सुधारं करिष्यन्ति इति ली यिमिंग् अवदत्।

अपरपक्षे गुणात्मकं शोधं भवति, यत् शोधदलस्य, निवेशप्रक्रियायाः, निधिकम्पन्योः च त्रयाणां कडिषु केन्द्रितं भवति । "शोधदलस्य कृते वयं विश्लेषणं करिष्यामः यत् दलस्य तर्कस्य समर्थनार्थं च तदनुरूपक्षमता अनुभवश्च अस्ति वा निवेशकोषस्य समग्रसञ्चालनस्य च। अपरपक्षे कोषनिवेशप्रक्रियायाः विश्लेषणं कुर्वन् वयं मूल्याङ्कनं करिष्यामः यत् तस्य investment process is प्रतिकृतिक्षमता, निवेशप्रक्रिया तथा निवेशविभागस्य स्थिरतायाः सह, वयं मूल्याङ्कनं करिष्यामः यत् कम्पनी विक्रय-उन्मुखः अस्ति वा निवेश-प्रदर्शन-उन्मुखः अस्ति, यत् प्रतिबिम्बयिष्यति यत् सा निवेशकानां हिताय ध्यानं ददाति वा इति एकस्मिन् समये, वयं मन्यामहे यत् विक्रयः -उन्मुखाः निधिकम्पनयः उच्चविपण्यमूल्येषु बहूनां निधिं निर्गन्तुं शक्नुवन्ति, निवेशकाः अपि अस्य व्यवहारस्य कारणेन किञ्चित् हानिम् अपि प्राप्नुवन्ति” इति ।

व्यक्तिगतनिवेशकानां कृते निधिचयनकाले ध्यानं दातुं अतिरिक्तं निवेशकाः स्वस्य जोखिमसहिष्णुतां अपि अधिकतया अवगन्तुं अर्हन्ति तथा च ते के प्रकाराः उत्पादाः प्राधान्यं ददति, तथा च स्वस्य परिस्थित्यानुसारं जोखिमानां मेलनं कुर्वन्तः निधिउत्पादाः चयनं कुर्वन्तु ली यिमिंग इत्यनेन दर्शितं यत् सामान्यतया उच्चजोखिमसहिष्णुतायुक्ताः निवेशकाः केषाञ्चन इक्विटीफण्डोत्पादानाम् विषये विचारं कर्तुं शक्नुवन्ति, यदा तु तुल्यकालिकरूपेण न्यूनजोखिमसहिष्णुतायुक्ताः बन्धकउत्पादानाम् अथवा मुद्राउत्पादानाम् विषये विचारं कर्तुं शक्नुवन्ति

रिपोर्ट्ड् : नन्दु बे फाइनेन्शियल न्यूज रिपोर्टर लुओ मन्यु