समाचारं

गनफेङ्ग लिथियम उद्योगः लिथियममूल्यकर्त्रे लुब्धः भूत्वा उतार-चढावं करोति, विदेशेषु च भित्त्वा गच्छति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"निवेशक संजाल" जॉर्डन

लिथियमकार्बोनेट् इत्यस्य मूल्यं दशकोटिरूप्यकाणां विपण्यमूल्येन उद्योगं, कम्पनीं च प्रभावितं करोति ।

अगस्तमासस्य ७ दिनाङ्के एसएमएम-आँकडानां अनुसारं बैटरी-श्रेणीयाः लिथियमकार्बोनेट्-मूल्यसूचकाङ्कः ८०,३२९ युआन्/टनपर्यन्तं पतितः, तस्य मूल्यपरिधिः ७८,६०० तः ८२,२०० युआन्/टनपर्यन्तं अभवत्, यस्य औसतमूल्यं प्रायः ८०,४०० युआन्/टनपर्यन्तं भवति तस्मिन् एव काले औद्योगिकश्रेणीयाः लिथियमकार्बोनेट् इत्यस्य मूल्यं अपि युगपत् न्यूनीकृतम् अस्ति, यस्य मूल्यपरिधिः ७४,९०० युआन् तः ७६,००० युआन्/टनपर्यन्तं भवति, यस्य औसतमूल्यं ७५,४५० युआन्/टनपर्यन्तं भवति

मूल्यपरिवर्तनस्य एषा श्रृङ्खला निःसंदेहं सम्पूर्णे उद्योगे महत् दबावं जनयति। लिथियम-उद्योगे अग्रणीत्वेन गन्फेङ्ग-लिथियम-उद्योगः (002460.SZ) अस्य विपण्य-तूफानात् अप्रतिरक्षितः नास्ति । उद्योगे चक्रीय-उतार-चढावैः कम्पनीयाः कार्यप्रदर्शनं महत्त्वपूर्णतया प्रभावितं भवति, अस्मिन् वर्षे प्रथमार्धे अपि हानि-चुनौत्यस्य सामनां करिष्यति इति अपेक्षा अस्ति तदतिरिक्तं कम्पनीयाः विदेशेषु खननपरियोजनासु अपि नीति-अनिश्चिततायाः सामना अभवत्, तेषां रद्दीकरणस्य जोखिमः अस्ति, येन निःसंदेहं कम्पनीयाः परिचालन-कठिनताः अधिकाः भवन्ति

उद्योगचक्रेषु उतार-चढावः

गनफेङ्ग् लिथियमः विश्वस्य कतिपयेषु कम्पनीषु अन्यतमः अस्ति यया लवण, अयस्क, पुनःप्रयुक्तसामग्रीभ्यः लिथियमं निष्कासयितुं औद्योगिकप्रौद्योगिक्यां निपुणता प्राप्ता अस्ति कम्पनी पञ्चसु प्रमुखवर्गेषु ४० तः अधिकप्रकारस्य लिथियमयौगिकस्य धातुलिथियमउत्पादानाञ्च उत्पादनं कर्तुं शक्नोति, तथा च लिथियमश्रृङ्खलायां उत्पादानाम् अत्यन्तं सम्पूर्णा आपूर्तिं कृत्वा निर्मातृषु अन्यतमः अस्ति Ganfeng Lithium Industry इत्यस्य विषये कथयन् आत्मा आकृतिः Li Liangbin परिहर्तुं न शक्यते।

ली लिआङ्गबिन् १९६७ तमे वर्षे जियाङ्गसी-प्रान्तस्य फेङ्गचेङ्ग्-नगरे एकस्मिन् साधारणे कृषिपरिवारे जन्म प्राप्नोत् ।१९८८ तमे वर्षे स्नातकपदवीं प्राप्त्वा सः जियाङ्गक्सी-लिथियम-संयंत्र-संशोधन-संस्थायाः प्राविधिकः भवितुम् नियुक्तः, ३० वर्षाणां पूर्वं निदेशकपदे पदोन्नतः च अभवत् यद्यपि सः राज्यस्वामित्वयुक्ते उद्यमे स्थिरस्थानं प्राप्नोति स्म तथापि उद्योगे परिवर्तनेन सः नूतनान् अवसरान् अन्वेष्टुं प्रेरितवान् ।

१९९० तमे दशके यदा एसक्यूएम (चिली खनन तथा रसायनम्) इत्यादीनि विदेशीयकम्पनयः न्यूनलाभयुक्तानि लवणलिथियमनिष्कासनप्रौद्योगिक्याः उपयोगेन चीनीयविपण्ये प्रवेशं कृतवन्तः तदा ली लिआङ्गबिन् इत्यनेन घरेलु अयस्केभ्यः लिथियमनिष्कासनस्य व्ययहानिः इति साक्षात्कृतः १९९७ तमे वर्षे ३० वर्षीयः ली लिआङ्गबिन् जियाङ्गक्सी-लिथियम-कारखानं त्यक्तवान् ।

व्यवसायस्य आरम्भस्य आरम्भिकेषु दिनेषु परिस्थितयः कठिनाः आसन्, २० जनानां न्यूनानां दलेन सह, ली लिआङ्गबिन् बहुपदं स्वीकृतवान् । अस्मिन् क्रमे ली लिआङ्गबिन् कथं वार्तालापं कर्तुं, ग्राहकं अन्वेष्टुं, दलस्य प्रबन्धनं कर्तुं च ज्ञातवान्, येन कम्पनीयाः दीर्घकालीनविकासस्य आधारः स्थापितः । २००० तमे वर्षे ली लिआङ्गबिन् आधिकारिकतया गन्फेङ्ग् लिथियम उद्योगस्य स्थापनां कृतवान् ।

ली लिआङ्गबिन् इत्यस्य नेतृत्वे गन्फेङ्ग् लिथियम उद्योगस्य तीव्रगत्या वृद्धिः अभवत् । २००७ तः २००८ पर्यन्तं कम्पनीयाः धातुलिथियम, ब्यूटिलिथियम, लिथियमफ्लोराइड् इत्यादीनां विक्रयः देशे प्रथमस्थानं प्राप्तवान् । २०१० तमे वर्षे गन्फेङ्ग् लिथियमः शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये २०१८ तमे वर्षे च हाङ्गकाङ्ग्-स्टॉक-एक्सचेंज-मध्ये सूचीकृतम् । अद्यत्वे गन्फेङ्ग् लिथियमः विश्वस्य बृहत्तमेषु लिथियमधातुनिर्मातृषु अन्यतमः अभवत् ।

विद्युत्वाहन-उद्योगस्य तीव्र-विकासेन सह लिथियम-उद्योगे व्यापकं ध्यानं प्राप्तम् अस्ति, तदनुसारं गन्फेङ्ग-लिथियमस्य शेयर-मूल्यं वर्धितम्, तस्य विपण्यमूल्यं च एकदा ३०० अरब-युआन्-अधिकं जातम् २०२१ तमे वर्षे हुरुन् धनीसूचौ ली लिआङ्गबिन् इत्यस्य धनं ५४.५ अरब युआन् यावत् अभवत् । पश्चात् यथा यथा स्टॉकमूल्यं सम्यक् भवति स्म तथा तथा २०२२ तमे वर्षे तस्य धनं ३२.५ अर्ब युआन् इत्येव न्यूनीकृतम् ।एतदपि सः तदानीम् अपि जियाङ्गक्सी-नगरस्य सर्वाधिकधनवान् आसीत् ।

अन्तिमेषु वर्षेषु नूतन ऊर्जावाहन-उद्योगस्य तीव्रवृद्ध्या लिथियम-बैटरी-उद्योग-शृङ्खलायाः विकासः अभवत्, परन्तु अस्मिन् उद्योगे चक्रीय-उतार-चढावः अपि अभवत् अधःप्रवाहस्य माङ्गल्यं प्रबलं भवति, मध्यप्रवाहस्य बैटरीणां अभावः अस्ति, अपस्ट्रीमस्य च "लिथियमं राजारूपेण ग्रहणं" इति घटना अस्ति । परन्तु यथा यथा लिथियमखानानि बैटरीकम्पनयः च स्वस्य उत्पादनक्षमतां विस्तारयन्ति तथा तथा मार्केट् अतिआपूर्तिं प्रति गच्छति, येन लिथियमकार्बोनेट् इत्यस्य मूल्यं २०२२ तमे वर्षे ६००,००० युआन् प्रतिटनस्य ऐतिहासिकस्य उच्चतमस्थानात् २०२४ तमे वर्षे अगस्तमासे ८०,००० युआन् प्रतिटनस्य न्यूनं भवति .

यथा यथा लिथियम-उद्योगस्य चक्रं परिवर्तते तथा तथा गन्फेङ्ग-लिथियमस्य विपण्यमूल्यं अपि न्यूनीकृतम् अस्ति । अधुना यावत् गन्फेङ्ग् लिथियमस्य विपण्यमूल्यं ५० अरब युआन् अधिकं यावत् न्यूनीकृतम् अस्ति । ली लिआङ्गबिन् इत्यस्य व्यक्तिगतधनं अधिकं संकुचितं जातम्, जियांग्क्सी-नगरस्य सर्वाधिकधनवान् इति तस्य स्थितिः जिन्कोसोलर-संस्थायाः अध्यक्षः ली क्षियाण्डे इत्यनेन स्थापिता तस्मिन् एव काले गन्फेङ्ग-लिथियम-उद्योगस्य अपि परिचालनस्य, कार्यप्रदर्शनस्य च दृष्ट्या बहवः आव्हानाः सन्ति ।

लिथियमस्य मूल्येषु क्षीणतायाः मध्यं प्रदर्शनदुविधा

२०२३ तमे वर्षे कम्पनीयाः राजस्वं शुद्धलाभं च क्रमशः २१%, ७६% च न्यूनीकृत्य ३३ अरब युआन्, ४.९ अरब युआन् च अभवत् ।

समवयस्कानाम् अपेक्षया गन्फेङ्ग लिथियमस्य आत्मनिर्भरतायाः दरः तियानकी लिथियमस्य अपेक्षया न्यूनः अस्ति, अतः यदा लिथियमलवणबाजारः मन्दः भविष्यति तदा तस्य प्रभावः अधिकः भविष्यति उत्पादाः क्रमशः ७४%, १३% च सन्ति । सम्पत्तिक्षयस्य दृष्ट्या कम्पनी २०२३ तमे वर्षे १.६ अरब युआन् सम्पत्तिक्षयस्य प्रावधानं कृतवती, तियानकी लिथियम इत्यनेन ७३ कोटि युआन् सम्पत्तिक्षयस्य प्रावधानं कृतम् अस्ति

२०२४ तमे वर्षे प्रवेशं कृत्वा अगस्तमासे ८०,००० युआन्/टन-अङ्कात् अधः पतित्वा लिथियमस्य मूल्यं निरन्तरं न्यूनम् अभवत् । एतस्य प्रभावः लिथियमबैटरी उद्योगशृङ्खलायां अभवत्, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे गन्फेङ्ग् लिथियम उद्योगस्य शुद्धलाभहानिः ४३९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ११८% न्यूनता अभवत् कम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे ७६ कोटि युआन् तः १.२५ अरब युआन् यावत् हानिः भविष्यति इति अपेक्षां करोति, मुख्यतया तस्याः धारितस्य पिल्बरा मिनरल्स लिमिटेड् (PLS) इत्यस्य शेयरमूल्ये न्यूनतायाः कारणेन उचितमूल्ये परिवर्तनस्य हानिः, तथा च लिथियम-उद्योगचक्रे मन्दतायाः कारणेन लिथियम-लवणाः, लिथियम-बैटरी-उत्पादानाम् मूल्येषु च न्यूनता अभवत् ।

तस्मिन् एव काले गन्फेङ्ग् लिथियम उद्योगस्य औद्योगिकशृङ्खलाप्रक्रिया अपि सर्वथा असन्तोषजनकः अस्ति । कम्पनी अन्तिमेषु वर्षेषु स्वस्य अपस्ट्रीम-डाउनस्ट्रीम-व्यापाराणां सक्रियरूपेण विस्तारं कृतवती, यत्र लिथियम-संसाधन-विकासः, बैटरी-निर्माणं, पुनःप्रयोगः च अस्ति कम्पनीयाः विश्वस्य अनेकप्रदेशेषु उच्चगुणवत्तायुक्ताः लिथियम-अयस्क-संसाधनाः सन्ति, येषु आस्ट्रेलिया-देशस्य माउण्ट्-मेरियन-प्रकल्पः तस्याः मुख्यः लिथियम-संसाधनः अस्ति परन्तु औद्योगिकशृङ्खलायाः एकीकरणकाले मेक्सिकोदेशे सोनोरालिथियममृत्तिकापरियोजनायां गन्फेङ्गलिथियमस्य आव्हानानां सामना अभवत् ।

२०२२ तमे वर्षे गन्फेङ्ग् लिथियम इत्यनेन १९ कोटि पाउण्ड् (प्रायः १.७ अरब युआन् इत्यस्य बराबरम्) व्ययितम्, यस्याः स्वामित्वं विश्वस्य बृहत्तमेषु लिथियमसंसाधनपरियोजनासु अन्यतमं सोनोरा परियोजना अस्ति, यस्य कुललिथियमसंसाधनं प्रायः ८.८२ मिलियन टन अस्ति समतुल्य। परन्तु तदनन्तरं मेक्सिको-सर्वकारेण स्वस्य खनन-कानूनस्य संशोधनं कृत्वा लिथियमं सामरिक-संसाधनरूपेण वर्गीकृत्य निजी-कम्पनीनां नूतनानां रियायतानां प्राप्तेः निषेधः कृतः एतेन नीतिपरिवर्तनेन २०२३ तमस्य वर्षस्य अगस्तमासे सोनोरा-परियोजने गन्फेङ्ग-लिथियमस्य नव खनिज-रियायतानां हानिः अभवत् । यद्यपि गन्फेङ्ग् लिथियम इत्यनेन बहवः वार्तालापाः कृताः तथापि अद्यापि विवादस्य निराकरणं न जातम् ।

ज्ञातव्यं यत् सोनोरा-परियोजना २०२२ तमे वर्षे अपि गन्फेङ्ग-लिथियमस्य विदेश-सम्पत्त्याः सूचीयां सूचीकृता आसीत्, परन्तु २०२३ तमे वर्षे वार्षिकप्रतिवेदनपर्यन्तं परियोजना विदेश-सम्पत्त्याः सूचीतः अन्तर्धानं जातम् आसीत् अस्पष्टं यत् कम्पनी परियोजनायां पूर्वमेव सम्पत्तिक्षतिं कृतवती वा, परन्तु एषा स्थितिः निःसंदेहं भविष्यस्य विकासे अनिश्चिततां जनयति। (थिंकिंग फाइनेंस द्वारा निर्मित)■

गनफेंग लिथियम उद्योग