समाचारं

एप्पल्-कम्पन्योः तृतीयत्रिमासे प्रतिवेदने ज्ञातं यत् ग्रेटर-चीन-क्षेत्रं एकमात्रं क्षयक्षेत्रम् अस्ति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


एप्पल्, विश्वस्य प्रसिद्धतमानां ब्राण्ड्-मध्ये एकः इति नाम्ना, अन्तिमेषु वर्षेषु द्रुतगत्या विकासस्य अवस्थायां वर्तते यदा एव एप्पल्-संस्थायाः वित्तीय-प्रतिवेदनं अद्यैव प्रकाशितम्, तदा एव आश्चर्यं यत् ग्रेटर-चीन-प्रदेशः एव एकमात्रः प्रदेशः अभवत् यस्य क्षयः अभवत् Apple's report card , चीनीयविपण्ये किं प्रचलति? चीनदेशे एप्पल्-सङ्घस्य विक्रयणं किमर्थं कठिनम् ?


1. एप्पल्-कम्पन्योः तृतीयत्रिमासे प्रतिवेदने ज्ञातं यत् ग्रेटर-चीन-देशः एव एकमात्रं क्षयक्षेत्रम् अस्ति ।

दैनिक आर्थिकसमाचारपत्रस्य अनुसारं एप्पल् इत्यनेन २०२४ तमस्य वर्षस्य तृतीयवित्तत्रैमासिकस्य परिणामाः २९ जूनपर्यन्तं घोषिताः ।अस्य त्रैमासिकस्य राजस्वं ८५.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ५% वृद्धिः अभवत् विश्लेषकाः अमेरिकीशुद्धलाभस्य अपेक्षां कृतवन्तः ८४.४६ अब्ज डॉलरः २१.४४८ अब्ज डॉलरः आसीत्, यत् गतवर्षस्य समानकालस्य १९.८८१ अमेरिकी डॉलरतः ८% अधिकम् अस्ति ।

तेषु तृतीयवित्तत्रिमासे ग्रेटरचीनदेशे एप्पल्-संस्थायाः विपण्यप्रदर्शनं निराशाजनकम् आसीत्, यत्र १४.७२८ अमेरिकी-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य १५.७५८ अमेरिकी-डॉलर्-रूप्यकाणां तुलने ६.५% न्यूनता अभवत् यद्यपि नित्यं घरेलुमूल्यकटनानन्तरं विपण्यमागधायां सुधारः अभवत् तथापि २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एप्पल्-कम्पन्योः घरेलुप्रवाहस्य वर्षे वर्षे न्यूनता अभवत् । आईडीसी-दत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एप्पल्-कम्पनी १३.६% विपण्यभागेन सह देशे षष्ठस्थानं प्राप्तवान् ।

ग्रेटर-चीन-देशात् बहिः एप्पल्-संस्थायाः बृहत्तमस्य विपण्यस्य अमेरिका-देशस्य तृतीयत्रिमासे ३७.६८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ६.५% वृद्धिः अभवत्; वर्षे ८.३% वृद्धिः जापानस्य राजस्वं ५.१ अरब अमेरिकी डॉलर आसीत्, वर्षे वर्षे ५.७% वृद्धिः ।

ग्रेटर चीनदेशे एप्पल्-कम्पन्योः क्षयस्य तुलने घरेलुमोबाइलफोनाः वर्धन्ते । आईडीसी इत्यनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनदेशस्य विपण्यां प्रथमवारं घरेलुमोबाइलफोनब्राण्ड्-संस्थाः शीर्ष-पञ्च-आसनानि धारितवन्तः तेषु चीनस्य स्मार्टफोनबाजारे विवो १८.५% मार्केट्-भागेन सह प्रथमस्थाने अस्ति; १५.७%;


2. चीनीयविपण्ये किं प्रचलति ?

एप्पल्-कम्पन्योः नवीनतम-त्रि-चतुर्थांश-प्रतिवेदने ग्रेटर-चीन-देशः एकमात्रः प्रदेशः अभवत् यत्र विक्रयस्य न्यूनता अभवत्, एषा घटना उद्योगे व्यापकचिन्ता उत्पन्ना अस्ति विश्वस्य बृहत्तमेषु स्मार्टफोन-विपण्येषु अन्यतमः इति नाम्ना चीनस्य गतिशीलता न केवलं एप्पल्-संस्थायाः वैश्विकविन्यासं प्रभावितं करोति, अपितु चीनीय-मोबाईल-फोन-विपण्ये अपि च वैश्विक-प्रौद्योगिकी-उद्योगे अपि गहन-परिवर्तनं प्रतिबिम्बयति |.

प्रथमं, बृहत्तरचीनदेशे विक्रयस्य न्यूनता वस्तुतः किञ्चित्पर्यन्तं पूर्वानुमानीयम् आसीत् । चीनस्य मोबाईल-फोन-विपण्यं चिरकालात् विश्वस्य घोरप्रतिस्पर्धात्मकेषु युद्धक्षेत्रेषु अन्यतमं जातम्, यत् "लालसागरः"-विपण्यम् इति प्रसिद्धम् अस्ति । अन्तिमेषु वर्षेषु चीनस्य स्थानीयमोबाइलफोनब्राण्ड् यथा हुवावे, शाओमी, ओप्पो, विवो इत्यादयः प्रौद्योगिकी-नवाचारस्य, व्यय-प्रभावि-लाभानां, स्थानीय-बाजारस्य गहन-अवगमनस्य च उपरि अवलम्ब्य द्रुतगत्या उद्भूताः, विपण्यां वर्चस्वं च कृतवन्तः यद्यपि उच्चस्तरीयविपण्ये एप्पल् इत्यस्य निश्चितः विपण्यभागः अस्ति तथापि उत्पादनिर्माणविपणनरणनीतिषु चीनीयब्राण्ड्-समूहानां निरन्तरं नवीनतायाः कारणेन तस्य विपण्यभागस्य स्थिरतायाः आव्हानं जातम्


द्वितीयं, यदा गतवर्षे हुवावे-कम्पनी मेट् ६० प्रो-इत्येतत् विमोचितवान् तदा उच्चस्तरीय-विपण्ये घरेलु-मोबाईल-फोनानां प्रदर्शनं अधिकाधिकं उत्कृष्टं जातम् Huawei इत्यस्य Mate श्रृङ्खला, Xiaomi इत्यस्य MIX श्रृङ्खला, OPPO इत्यस्य Find श्रृङ्खला इत्यादयः उत्पादाः न केवलं हार्डवेयरविन्यासस्य दृष्ट्या Apple इत्यस्य iPhone श्रृङ्खलायाः तुलनीयाः सन्ति, अपितु केषुचित् नवीनप्रौद्योगिकीषु अपि तान् अतिक्रमयन्ति एतेषां उच्चस्तरीयघरेलुमोबाइलफोनानां उद्भवेन न केवलं उपभोक्तृणां उच्चप्रदर्शनस्य, सुन्दरस्य च मोबाईलफोनस्य माङ्गं तृप्तं भवति, अपितु उच्चस्तरीयविपण्ये एप्पल्-संस्थायाः मूलभूत-आधारे अपि महत्त्वपूर्णः प्रभावः भवति उपभोक्तारः अवगन्तुं आरभन्ते यत् घरेलुमोबाइलफोनाः केषुचित् पक्षेषु उत्तमं उपयोक्तृअनुभवमपि दातुं शक्नुवन्ति, येन चीनीयविपण्ये एप्पल्-उपरि प्रतिस्पर्धायाः दबावः निःसंदेहं तीव्रः अभवत्

तृतीयम्, सम्प्रति विपरीत-उपभोगः प्रचलितः अस्ति, उपभोक्तारः उत्पादानाम् व्यय-प्रभावशीलतायाः विषये अधिकं ध्यानं ददति । अस्याः उपभोगप्रवृत्तेः अन्तर्गतं एप्पल्-कम्पन्योः दोषाः अधिकाधिकं स्पष्टाः अभवन् । एप्पल्-मोबाइल-फोनाः सर्वदा उच्चस्तरीय-ब्राण्ड्-प्रतिबिम्बस्य, उच्चमूल्यानां च कृते प्रसिद्धाः सन्ति । परन्तु अधिकांशग्राहकानाम् कृते उच्चमूल्येन उच्चव्ययप्रदर्शनस्य अर्थः न भवति । यथा यथा घरेलुमोबाइलफोनेषु कार्यक्षमतायाः गुणवत्तायाश्च दृष्ट्या निरन्तरं सुधारः भवति तथा अधिकग्राहकानाम् कृते तुल्यकालिकरूपेण किफायती घरेलुमोबाइलफोनाः प्रथमविकल्पाः अभवन्

एप्पल्-कम्पन्योः नवीनतमं मोबाईल-फोनम् उदाहरणरूपेण गृह्यताम् अस्य मूल्यं प्रायः कतिपयानि सहस्राणि युआन् वा १०,००० युआन्-अधिकं वा भवति, यदा तु समानविन्यासयुक्तानां घरेलुमोबाइल-फोनानां मूल्यं प्रायः बहु न्यूनं भवति साधारणग्राहकानाम् कृते ते ब्राण्ड् प्रीमियमस्य अत्यधिकं मूल्यं दातुं न अपितु उचितमूल्यानि उत्तमप्रदर्शनयुक्तानि च घरेलुमोबाइलफोनानि चयनं कर्तुं रोचन्ते

विपरीत उपभोगप्रवृत्तेः प्रभावेण उपभोक्तारः अधिकं तर्कसंगताः व्यावहारिकाः च भवन्ति ते अधुना अन्धरूपेण ब्राण्ड्-उच्चमूल्यक-उत्पादानाम् अनुसरणं न कुर्वन्ति, अपितु उत्पादानाम् वास्तविक-मूल्ये, उपयोग-अनुभवे च अधिकं ध्यानं ददति यदि एप्पल् समये एव स्वस्य रणनीतिं समायोजयितुं, मूल्यानि न्यूनीकर्तुं वा स्वस्य उत्पादानाम् व्यय-प्रभावशीलतायां सुधारं कर्तुं वा न शक्नोति तर्हि एप्पल् इत्यस्य कृते घोरप्रतिस्पर्धायुक्ते चीनीयविपण्ये पदस्थापनं कठिनं भविष्यति।


चतुर्थं, दीर्घकालं यावत् घरेलुमोबाइलफोनब्राण्ड्-उत्थानः अनिवारणीयः अभवत् । प्रौद्योगिकी-नवीनीकरण-क्षमतायाः निरन्तर-सुधारेन औद्योगिक-शृङ्खलायाः निरन्तर-सुधारेन च घरेलुमोबाइल-फोन-ब्राण्ड्-संस्थाः अन्तर्राष्ट्रीय-प्रथम-स्तरीय-ब्राण्ड्-सहितं क्रमेण अन्तरं संकुचितं कुर्वन्ति विशेषतः 5G तथा कृत्रिमबुद्धिः इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां अनुप्रयोगे घरेलुनिर्मातृभिः दृढं अनुसंधानविकासक्षमता, विपण्यसंवेदनशीलता च प्रदर्शिता अस्ति एप्पल्-संस्थायाः कृते यदि चीन-विपण्ये स्वस्य प्रतिस्पर्धां निरन्तरं स्थापयितुम् इच्छति तर्हि एतस्य वास्तविकतायाः सम्मुखीभवनं कृत्वा तस्य निवारणार्थं सक्रिय-उपायान् कर्तव्यम् |.

अतः एप्पल्-कम्पन्योः तृतीयत्रिमासिकप्रतिवेदने ग्रेटर-चीन-देशे विक्रयस्य न्यूनता न केवलं चीनीय-मोबाईल-फोन-विपण्ये तीव्र-प्रतिस्पर्धां, घरेलु-मोबाइल-फोन-ब्राण्ड्-इत्यस्य च प्रबल-उत्थानं च प्रतिबिम्बयति, अपितु उपभोक्तृ-विकल्पेषु, उपभोग-प्रवृत्तिषु च परिवर्तनं प्रकाशयति |. एप्पल्-संस्थायाः अस्मिन् विपण्य-वातावरणे परिवर्तनं गभीरं अवगन्तुं, चुनौतीनां सामना कर्तुं, वैश्विक-स्मार्टफोन-बाजारे स्वस्य अग्रणीस्थानं निर्वाहयितुं च प्रभावी-उपायान् कर्तुं आवश्यकता वर्तते |. तत्सह, एषा घटना वैश्विकप्रौद्योगिकीकम्पनीभ्यः अपि स्मारयति यत् यद्यपि चीनीयविपण्यं अवसरैः परिपूर्णम् अस्ति तथापि प्रतिस्पर्धा अपि अत्यन्तं तीव्रा अस्ति, केवलं निरन्तरं नवीनतां कृत्वा विपण्यस्य अनुकूलतां कृत्वा एव वयं चीनीयविपण्येषु अपि च वैश्विकविपण्येषु अजेयः भवितुम् अर्हति।