समाचारं

विदेशीयनिवेशः दैनिक-आयस्य बृहत्तमः स्रोतः अभवत्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य १० दिनाङ्के समाचारः कृतः ।९ अगस्तदिनाङ्के "निहोन् केइजाई शिम्बन्" इति प्रतिवेदनस्य अनुसारं येनस्य अवमूल्यनेन सह जापानस्य व्यापारस्य अपेक्षया विदेशीयनिवेशस्य माध्यमेन लाभं प्राप्तुं संरचना आकारं गृह्णाति। वित्तमन्त्रालयेन ८ दिनाङ्के प्रकाशितेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य भुक्तिसन्तुलनस्य आँकडानि (प्रारम्भिकमूल्यानि) ज्ञातवन्तः यत् निवेश-आयस्य प्रतिनिधित्वं कुर्वन् प्राथमिक-आय-लेखा-अधिशेषः १९.१९६९ खरब येन (लगभगः १३०.५ अरब अमेरिकी-डॉलर्) आसीत्, येन नूतनः अभिलेखः स्थापितः व्यापारिकलेखायां धनहानिः निरन्तरं भवति स्म ।

माल, सेवा, निवेशः इत्यादिभिः विदेशीयदेशैः सह समग्रव्यवहारं दर्शयति वर्तमानलेखायां १२.६८१७ खरब येन अधिशेषः अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ५९.२% वृद्धिः अभवत् चालूलेखे निर्यातस्य आयातस्य न्यूनीकरणस्य व्यापारलेखः, विदेशीयनिवेशव्यवहारात् प्राथमिकआयस्य खाता, पर्यटनआयसहितं सेवाभ्यः आयस्य खाता च भवति

२०२४ तमस्य वर्षस्य प्रथमार्धे प्राथमिक-आय-लेखा-अधिशेषः १०% वर्धितः, यदा तु व्यापार-लेखा, सेवा-लेखा च द्वयोः अपि घाताः अभवन् अर्धवर्षस्य अवधिं दृष्ट्वा २०२१ तमस्य वर्षस्य उत्तरार्धात् आरभ्य घातस्य स्थितिः निरन्तरं वर्तते ।

प्राथमिक-आयस्य बृहत्तमः भागः विदेशीयसहायककम्पनीभ्यः लाभांशस्य माध्यमेन प्राप्तः "प्रत्यक्षनिवेश-आयः" इत्यादिभ्यः लाभराशिः ११.४०२२ खरब येन आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ४.५% वृद्धिः अभवत् येनस्य अवमूल्यनेन येन मध्ये परिवर्तितायाः राशिः अपि वर्धिता यतः जापानीकम्पनीनां विदेशेषु सक्रियव्यापारविस्तारस्य परिणामाः प्रतिबिम्बिताः सन्ति

स्टॉक्स् तथा बाण्ड्स् इत्येतयोः निवेशस्य माध्यमेन प्राप्तः "सिक्योरिटीज इन्वेस्टमेण्ट् आय" ७.१२१९ खरब येन अभवत्, यत् गतवर्षस्य समानकालस्य तुलने २०% वृद्धिः अभवत् यथा यथा अमेरिकीव्याजदराणि वर्धन्ते तथा तथा बन्धकव्याजः अपि वर्धते ।

व्यापारघातः २.६११८ खरब येन् आसीत् । यद्यपि संसाधनमूल्यानां वृद्धिः स्थगितवती तथापि आयातः उच्चस्तरस्य एव अस्ति । तस्मिन् एव काले निर्यातस्य परिमाणस्य वृद्धिः सीमितं भवति आयातनिर्यातकटौतीनां अनन्तरं २०२१ तमस्य वर्षस्य उत्तरार्धात् आरभ्य षट् त्रैमासिकानां कृते घाताः भविष्यन्ति।

२००७ तमे वर्षे प्रथमार्धे यदा चालूखातेः अधिशेषः सर्वाधिकं आसीत् तदा व्यापारलेखा अधिशेषः ६ खरब येन् अतिक्रान्तवान् ।

जापानस्य विनिर्माण-उद्योगेन निर्यातं सक्रियरूपेण वर्धितं, व्यापारद्वारा किञ्चित् लाभं च अर्जितम् । सम्प्रति व्यापारलेखायां घातः अस्ति, परन्तु तस्मिन् एव काले प्राथमिकआयलेखायां अधिशेषः द्विगुणः अभवत् ।

यथा यथा विनिर्माणस्य आधाराः विदेशेषु गच्छन्ति तथा तथा विनिर्माणात् निवेशक्रियाकलापं प्रति स्थानान्तरं कुर्वती लाभसंरचना निर्मितवती अस्ति । यनस्य मूल्यं अपूर्वरूपेण न्यूनीभवति चेदपि निर्यातस्य वृद्धिः कठिना भविष्यति अस्य पृष्ठतः जापानस्य आर्थिकसंरचनायाः परिवर्तनम् अस्ति ।

वर्षस्य प्रथमार्धे सेवालेखाघातः १.७५११ खरब येन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया १५.४% लघु आसीत् ।

विदेशीयपर्यटकानाम् वृद्ध्या पर्यटनलेखानां वृद्धिः अस्य कारणम् अस्ति । पर्यटनलेखस्य अधिशेषः २.५९३९ खरब येन् आसीत्, यत् गतवर्षस्य समानकालस्य १.६ गुणाधिकम् आसीत्, येन अर्धवर्षस्य आँकडानां अभिलेखः स्थापितः । मुख्यतया अस्य कारणं यत् जनवरीतः जूनमासपर्यन्तं जापानदेशं गच्छन्तीनां विदेशीयपर्यटकानाम् संख्या १७ मिलियनं अतिक्रान्तवती, येन नूतनः अभिलेखः उच्चतमः अभवत् ।

अपरपक्षे विदेशीय-IT-कम्पनीभ्यः डिजिटल-सेवा-रोयल्टी-देयतायां "डिजिटल-घातः" निरन्तरं विस्तारितः अभवत्, वर्षस्य प्रथमार्धे ३.१ खरब-येन्-पर्यन्तं प्राप्तवान्, यत् गतवर्षस्य समानकालस्य तुलने १२.८% वृद्धिः अभवत् पुनर्बीमाशुल्कादि-देयता-कारणात् बीमा-सम्बद्धाः घाताः अपि विस्तारिताः भवन्ति ।

निवेशक्रियाकलापैः उत्पद्यमानं आय-अधिशेषं व्यापार-अधिशेषात् भिन्नं भवति, तस्य प्रभावः च घरेलु-रोजगार-वृद्धौ सीमितः भवति

यथा यथा विदेशेषु आर्थिकक्रियाकलापात् धनस्य निर्माणस्य मार्गः परिवर्तते तथा तथा समग्ररूपेण अर्थव्यवस्थायां चालूलेखानां अधिशेषस्य प्रभावः पूर्वापेक्षया भिन्नः भविष्यति (संकलित/लिउ जिकिउ) २.

स्रोतः सन्दर्भवार्ता