2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस् ओलम्पिकस्य फेन्सिङ्ग-क्षेत्रे खेदः आश्चर्यं च आसीत् ।
अन्तिमक्षणपर्यन्तं बलवन्तः शत्रून् सम्मुखीकृत्य युद्धं कर्तुं मा भीहि ।
पाठं शिक्षन्तु, कदापि न त्यजन्तु
एषः चीनीयखड्गस्य आत्मा अस्ति।
बहवः जनाः न लक्षयन्ति स्यात्,
अस्य चीनीयतीक्ष्णखड्गस्य पृष्ठतः,
वस्तुतः किञ्चित् आलापः आधिकारिकः भागीदारः अस्ति - वित्तीयप्रौद्योगिकीकम्पनी लेक्सिन् ।
लेक्सिन् किमर्थम् ?
कुञ्जी उभयपक्षस्य सामान्यविचारेषु निहितं भवति,
भवान् बलवद्भावः वेष्टनकारः अस्ति वा, .
अद्यापि युवानः ये युद्धशूराः लघु लघु च,
ते सर्वे चीनस्य भविष्यस्य अत्याधुनिकाः सन्ति ।
अतः पूर्वं लेक्सिन् क्रीडायाः सह "अविच्छिन्नबन्धनम्" अपि निर्मितवती आसीत् ।
सः कप्पा, शेङ्गडाओ स्पोर्ट्स्, क्षिडेशेङ्ग इत्यादिभिः क्रीडाब्राण्ड्-संस्थाभिः सह सहकार्यं कृतवान् अस्ति ।
अतः, लेक्सिन् कुतः आगच्छति ?
२०१३, २०१९.
टेनसेण्ट् इत्यत्र उत्पादप्रबन्धकरूपेण कार्यं कुर्वन् जिओ वेन्जी “किस्त-ई-वाणिज्यस्य” क्षमतायाः विषये अतीव अवगतः अस्ति ।
दृढनिश्चयेन कार्यं त्यक्त्वा व्यापारं प्रारभत,
चीनस्य प्रथमकिस्तस्य ई-वाणिज्यकम्पनी “Fenqi Le” इति प्रारब्धम् ।
ई-वाणिज्यस्य लोकप्रियतायाः, किस्त-उपभोगस्य च कारणेन,
२०१५ तमे वर्षे फेन्किले मॉलस्य मासिकव्यवहारस्य परिमाणं १ अरब युआन् अतिक्रान्तम् ।
२०१७ तमवर्षपर्यन्तं २.
लेक्सिन् नास्डैक इत्यत्र सूचीकृतः अस्ति ।
प्रथमः किस्तः ई-वाणिज्य-स्टॉकः भवतु।
अधुना लेक्सिन् इत्यस्य राजस्वस्य त्रयः प्रमुखाः भागाः सन्ति- १.
तेषु ऋणसुविधा मुख्यव्यापारः अस्ति ।
तथाकथितं "ऋणसुविधा",
इदं लेक्सिन् “मैचमेकर” इति रूपेण,
ऋणदातृभ्यः कतिपयानि गारण्टीनि प्रदातुम्,
ऋणदातृणां वित्तीयसंस्थानां च मेलनं।
ऋणव्यापारस्य प्रचारः "तकनीकीनिर्णयस्य" समर्थनात् अविभाज्यः अस्ति ।
अस्मिन् पक्षे लेक्सिन् अपि बहु निवेशं कृतवान् अस्ति ।
कुलकर्मचारिणां १/३ अधिकं भागं अनुसंधानविकासकर्मचारिणः सन्ति ।
विगतत्रिषु वर्षेषु वार्षिकः अनुसंधानविकासव्ययः ५० कोटियुआन् अतिक्रान्तः अस्ति ।
सम्प्रति बहुव्यापारपरिमाणस्य दृष्ट्या लेक्सिन् देशस्य शीर्षत्रयेषु स्थानं प्राप्नोति ।
परन्तु तस्मिन् एव काले लेक्सिन् इत्यस्य ऋणव्यापारे आश्रयः अपि वर्षे वर्षे वर्धमानः अस्ति ।
विवेकपूर्णव्यापारसिद्धान्तेभ्यः, २.
लेक्सिन् ऋणस्य परिमाणं सक्रियरूपेण न्यूनीकर्तुं आरब्धवान्,
परन्तु प्रक्रियायाः कालखण्डे वेदना अनिवार्या भवति।
२०२४ तमस्य वर्षस्य प्रथमत्रिमासे वित्तीयप्रतिवेदने,
ऋणस्य आकारे वर्षे वर्षे ४.८% न्यूनतायां लेक्सिन् योगदानं दत्तवान् ।
लाभः अपि वर्षे वर्षे ३५% अधिकं न्यूनः अभवत् ।
तदतिरिक्तं अन्तर्जालसहायकऋणानां तीव्रविस्तारः अराजकतायाः पूर्णः अस्ति ।
ऋणसहायतासंस्थानां प्रचारार्थं प्रेरितऋणदानं, नेस्टेड् विक्रयणं च इत्यादीनि समस्यानि बहुवारं ज्ञातानि सन्ति ।
लेक्सिन् अपि अवैधऋणानां संपर्कं प्राप्तवान् अस्ति।
ततः शीघ्रं समायोजनं कृतवान्,
“संग्रहणविरोधी” अवैधपदार्थानाम् उपरि दमनार्थं सः बहुवारं पुलिसस्य साहाय्यं अपि कृतवान् ।
लेक्सिन् इत्यस्य अतिरिक्तं .
शेन्झेन्-नगरे अपि बहवः वित्तीयप्रौद्योगिकी-कम्पनयः उद्भवन्ति ।
२०२३ तमे वर्षे सर्वेक्षणं कृतेषु वित्तीयप्रौद्योगिकीकम्पनीनां संख्यायाः दृष्ट्या शेन्झेन्-नगरं देशे द्वितीयस्थानं प्राप्स्यति ।
शेन्झेन्, शेन्झेन् स्टॉक एक्सचेंजस्य गृहं तथा च प्रमुखाः अन्तर्जालप्रौद्योगिकीकम्पनयः,
वित्तीयप्रौद्योगिक्याः विकासे अस्य अद्वितीयाः लाभाः सन्ति ।
भविष्ये शेन्झेन् "वैश्विकवित्तीयप्रौद्योगिकीकेन्द्रस्य" इति पदार्थं अपि स्पर्धां करिष्यति ।
किआन्हाई वीबैङ्क् इत्यनेन हाङ्गकाङ्ग-नगरे प्रौद्योगिकीसहायककम्पनी स्थापिता अस्ति ।
समुद्रस्य सज्जता;
लेक्सिन् प्रारम्भे दक्षिणपूर्व एशिया दक्षिण अमेरिका च स्वव्यापारस्य विकासं कुर्वन् अस्ति ।
शेन्झेन् इत्यनेन सह एताः वित्तीयप्रौद्योगिकीकम्पनयः अपि...
वैश्विकवित्तीयसेवानां लोकप्रियतां प्रगतिञ्च प्रवर्धयन्तु।
Produced by: Nancai International Communication Center 21 नवीनं मीडिया केन्द्रं रचनात्मकं अन्तरक्रियाशीलं केन्द्रम्
योजना तथा समन्वयकः : यू जिओना तथा डिंग किंग्युन्
सामग्री समन्वयक: तान टिंग ये यिंगचेंग
प्रभारी सम्पादकः : लियू Xueying
कार्यकारी समन्वयक: हुआंग Xinran
डिजाइन समन्वयकः : लिन जुनमिंग
विडियो समन्वयक : बाई युहांग
निर्माता : शि शि
English Translation & Dubbing: Li Yingliang
विदेशीय परिचालन पर्यवेक्षकः : हुआंग यान्शु
विदेशेषु संचालन सामग्री समन्वयकः : झांग Weitao
संचालन समर्थन: ज़ेंग जिंगजियाओ
समीक्षकः : वी वेनजिंग, जियांग युन, हुआंग झीमिंग